No festivals today or in the next 14 days. 🎉
Shri Gangashtakam Stotra || श्री गङ्गाष्टकम् स्तोत्र : Ganga Ashtakam Mantra In Sanskrit With Lyrics
Shri Gangashtakam Stotra श्री गङ्गाष्टकम् स्तोत्र
श्री गंगाष्टकम् स्तोत्र पवित्र गंगा नदी (River Ganga) की महिमा और उनके दिव्य स्वरूप का वर्णन करता है। इसे माँ गंगा (Goddess Ganga) की स्तुति में रचा गया है, जो पापनाशिनी (Remover of Sins) और मोक्षदायिनी (Bestower of Salvation) के रूप में पूजित हैं। यह स्तोत्र भक्तों को पवित्रता (Purity), आध्यात्मिक ऊर्जा (Spiritual Energy) और दिव्य कृपा (Divine Blessings) प्रदान करता है। श्री गंगाष्टकम् का पाठ करने से व्यक्ति को सकारात्मकता (Positivity) और शुद्धि (Cleansing) का अनुभव होता है। माँ गंगा की स्तुति भक्तों को पवित्र जल (Sacred Waters) के महत्व का बोध कराती है और उन्हें दिव्य शक्ति (Divine Power) और आध्यात्मिक जागरूकता (Spiritual Awareness) की ओर अग्रसर करती है। श्री गंगाष्टकम् माँ गंगा की अनंत कृपा को पाने का सरल और प्रभावी माध्यम है।|| श्री गङ्गाष्टकम् स्तोत्र ||
(Shri Gangashtakam Stotra)
मातः शैलसुतासपत्नि वसुधा शृङ्गारहारावलि
स्वर्गारोहणवैजयन्ति भवतीं भागीरथि प्रार्थये।
त्वत्तीरे वसतस्त्वदम्बु पिबतस्त्वद्वीचिषु प्रेङ्खत-
स्त्वन्नाम स्मरतस्त्वदर्पितदृशः स्यान्मे शरीरव्ययः ॥ १ ॥
त्वत्तीरे तरुकोटरान्तरगतो गङ्गे विहङ्गो वरं
त्वन्नीरे नरकान्तकारिणि वरं मत्स्योऽथवा कच्छपः ।
नैवान्यत्र मदान्धसिन्धुरघटासङ्घट्टघण्टारण-
त्कारत्रस्तसमस्तवैरिवनितालब्धस्तुतिर्भूपतिः ॥ २॥
उक्षा पक्षी तुरग उरगः कोऽपि वा वारणो वा
वारीणः स्यां जननमरणक्लेशदुःखासहिष्णुः ।
न त्वन्यत्र प्रविरलरणत्कङ्कणक्वाणमिश्र
वारस्त्रीभिश्चमरमरुता वीजितो भूमिपालः ॥ ३॥
काकैर्निष्कुषितं श्वभिः कवलितं गोमायुभिलुण्ठितं
स्त्रोतोभिश्चलितं तटाम्बुलुलितं वीचीभिरान्दोलितम् ।
दिव्यस्त्रीकरचारुचामरमरुत्संवीज्यमानः कदा
द्रक्ष्येऽहं परमेश्वरि त्रिपथगे भागीरथि स्वं वपुः ॥ ४॥
अभिनवबिसवल्ली पादपद्मस्य विष्णो-
र्मदनमथनमौलेर्मालतीपुष्पमाला ।
जयति जयपताका काप्यसौ मोक्षलक्ष्म्याः
क्षपितकलिकलझ जाह्नवी नः पुनातु ॥ ५॥
एतत्तालतमालसालसरलव्यालोलवल्लीलता-
च्छन्नं सूर्यकरप्रतापरहितं शङ्खन्दुकुन्दोज्ज्वलम् ।
गन्धर्वामरसिद्धकिन्नरवधूत्तुङ्गस्तनास्फालितं
स्नानाय प्रतिवासरं भवतु मे गाङ्गं जलं निर्मलम् ॥ ६ ॥
गाङ्गं वारि मनोहारि मुरारिचरणच्युतम् ।
त्रिपुरारिशिरश्चारि पापहारि पुनातु माम् ॥ ७॥
पापापहारि दुरितारि तरङ्गधारि
शैलप्रचारि गिरिराजगुहाविदारि ।
झङ्कारकारि हरिपादरजोऽपहारि
गाङ्गं पुनातु सततं शुभकारि वारि ॥८॥
गङ्गाष्टकं पठति यः प्रयतः प्रभाते
वाल्मीकिना विरचितं शुभदं मनुष्यः ।
प्रक्षाल्य गात्रकलिकल्मषपङ्कमाशु
मोक्षं लभेत् पतति नैव नरो भवाब्धौ ॥ ९॥
॥ इति श्रीमहर्षिवाल्मीकिविरचितं श्रीगङ्गाष्टकं सम्पूर्णम् ॥