Vandana Collection

    ShriDevi Vandana (श्रीदेवी-वन्दना)

    श्रीदेवी-वन्दना देवि प्रपन्नातिहे प्रसीद प्रसीद मातर्जगतोऽखिलस्य। प्रसीद विश्वेश्वरि पाहि विश्वं त्वमीएवरी देवि चराचरस्य॥

    Shri Surya Vandana (श्रीसूर्य-वन्दना)

    श्रीसूर्य-वन्दना नमो नमस्तेउस्तु सदा विभावसो सर्वात्मने सप्तहयाय भानवे। अनन्तशक्तिर्मणिभूषणेन वदस्व भक्तिं मम मुक्तिमव्ययाम् ॥

    Shri Hanumat-Vandana (श्रीहनुमत् -वन्दन)

    श्रीहनुमत् -वन्दन अतुलितबलधामं हेमशैलाभदेहं दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् । सकलगुणनिधानं वानराणामधीशं रघुपतिवरदूतं वातजातं नमामि॥

    Shri Ganpati-Vandan (श्रीगणपति-वन्दन)

    श्रीगणपति-वन्दन खर्वं स्थूलतनुं गजेन्द्रवदनं लम्बोदरं सुन्दरं प्रस्यन्दन्मदगन्धलुब्धमधुपव्यालोलगण्डस्थलम्‌। दन्ताघातविदारितारिरुधिरै: सिन्दूरशोभाकरं वन्दे शैलसुतासुतं गणपतिं सिद्धिप्रदं कामदम्‌ ॥

    Sarvrup Hari Vandana (सर्वरूप हरि-वन्दन)

    सर्वरूप हरि-वन्दन ये शैवा: समुपासते शिव इति ब्रहति वेदान्तिनो बौद्धा बुद्ध इति प्रमाणपटव: कर्तेति नैयायिका: । अर्हन्नित्यथ जैनशासनरता: कर्मेति मीमांसका: सोड्यं वो विदधातु वाज्छितफलं त्रैलोक्यनाथो हरि: ॥

    Shri Vishnu Ji Vandana (श्रीविष्णु-वन्दना)

    श्रीविष्णु-वन्दना सशज्जुचक़ं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम्‌। सहारवक्ष:स्थलकौस्तुभश्रियं नमामि विष्णुं शिरसा चतुर्भुजम्‌ ॥ अशेषसंसारविहारहीन- मादित्यगं पूर्णसुखाभिरामम्‌। समस्तसाक्षिं तमस: परस्ता- ननारायणं विष्णुमहं भजामि॥

    Shri Laxmi Vandana (श्रीलक्ष्मी वन्दना)

    श्रीलक्ष्मी-वन्दना महालशिम नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि । हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ॥

    Shri Dashavatarrupahari-Vandana (श्रीदशावताररूप हरि-वन्दना)

    श्रीदशावताररूप हरि-वन्दना वेदानुद्धरते जगन्निवहते भूगोलमुद्धिश्नते दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते। पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते म्लेच्छान्‌ मूर्छयते दशाकृतिकृते कृष्णाय तुभ्यं नम: ॥

    Shri Ram Vandana (श्रीराम-वन्दना)

    श्रीराम-वन्दना श्रीरामचन्द्र रघुपुद्व राजवर्य राजेन्द्र राम रघुनायक राघवेश। राजाधिराज रघुनन्दन रामचन्द्र दासोज्हमद्य भवत: शरणागतोउस्मि॥

    Shri Krishna Vandana (श्री कृष्ण वंदना)

    श्रीकृष्ण-वन्दन (Shri Krishna Vandana) वन्दे नवघनश्यामं पीतकौशेयवाससम्‌ । सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृते: परम्‌॥

    saraswati vandana (सरवस्ती वदना)

    सरवस्ती वदना(saraswati vandana) या कुन्देन्दु तुषारहार धवला या शुभ्र वस्त्रावृता । या वीणा वर दण्ड मण्डितकरा या श्वेत पद्यासना ॥ या ब्रह्माच्युत शङ्कर प्रभृतिभिः देवैः सदा वन्दिता I सा मां पातु सरस्वती भगवती निःरोष जाड्यापहा ॥

    Guru Vandana (गुरु वन्दना)

    गुरु वन्दना(Guru Vandana) त्वमेव माता च पिता त्वमेव, त्वमेव बन्धुए्च सखा त्वमेव। त्वमेव विद्या द्रविणं त्वमेव, त्वमेव सर्व मम देव देव॥

    Bhagwan Vadana (ईश्व वन्दना)

    ईश्व वन्दना(Bhagwan Vadana) मूकं करोति - वाचालं पंगुं लंघयते गिरिम् । यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥

    Ram Vandana (राम वन्दना)

    राम वन्दना(Ram Vandana) दक्षिणे लक्ष्मणो यस्यवापे च जनकात्मजा । पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम्‌ ॥