Shri Manasa Devi Stotram (श्री मनसा देवी स्तोत्रम्)

श्री मनसा देवी स्तोत्रम् (महेंद्र कृतम्) (Shri Manasa Devi Stotram) देवि त्वां स्तोतुमिच्छामि साध्वीनां प्रवरां पराम् । परात्परां च परमां न हि स्तोतुं क्षमोऽधुना ॥ 1 ॥ स्तोत्राणां लक्षणं वेदे स्वभावाख्यानतः परम् । न क्षमः प्रकृतिं वक्तुं गुणानां तव सुव्रते ॥ 2 ॥ शुद्धसत्त्वस्वरूपा त्वं कोपहिंसाविवर्जिता । न च शप्तो मुनिस्तेन त्यक्तया च त्वया यतः ॥ 3 ॥ त्वं मया पूजिता साध्वी जननी च यथाऽदितिः । दयारूपा च भगिनी क्षमारूपा यथा प्रसूः ॥ 4 ॥ त्वया मे रक्षिताः प्राणा पुत्रदाराः सुरेश्वरि । अहं करोमि त्वां पूज्यां मम प्रीतिश्च वर्धते ॥ 5 ॥ नित्यं यद्यपि पूज्या त्वं भवेऽत्र जगदंबिके । तथापि तव पूजां वै वर्धयामि पुनः पुनः ॥ 6 ॥ ये त्वामाषाढसंक्रांत्यां पूजयिष्यंति भक्तितः । पंचम्यां मनसाख्यायां मासांते वा दिने दिने ॥ 7 ॥ पुत्रपौत्रादयस्तेषां वर्धंते च धनानि च । यशस्विनः कीर्तिमंतो विद्यावंतो गुणान्विताः ॥ 8 ॥ ये त्वां न पूजयिष्यंति निंदंत्यज्ञानतो जनाः । लक्ष्मीहीना भविष्यंति तेषां नागभयं सदा ॥ 9 ॥ त्वं स्वर्गलक्ष्मीः स्वर्गे च वैकुंठे कमलाकला । नारायणांशो भगवान् जरत्कारुर्मुनीश्वरः ॥ 10 ॥ तपसा तेजसा त्वां च मनसा ससृजे पिता । अस्माकं रक्षणायैव तेन त्वं मनसाभिधा ॥ 11 ॥ मनसा देवि तु शक्ता चात्मना सिद्धयोगिनी । तेन त्वं मनसादेवी पूजिता वंदिता भवे ॥ 12 ॥ यां भक्त्या मनसा देवाः पूजयंत्यनिशं भृशम् । तेन त्वां मनसादेवीं प्रवदंति पुराविदः ॥ 13 ॥ सत्त्वरूपा च देवी त्वं शश्वत्सत्त्वनिषेवया । यो हि यद्भावयेन्नित्यं शतं प्राप्नोति तत्समम् ॥ 14 ॥ इदं स्तोत्रं पुण्यबीजं तां संपूज्य च यः पठेत् । तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च ॥ 15 ॥ विषं भवेत्सुधातुल्यं सिद्धस्तोत्रं यदा पठेत् । पंचलक्षजपेनैव सिद्धस्तोत्रो भवेन्नरः । सर्पशायी भवेत्सोऽपि निश्चितं सर्पवाहनः ॥ 16 ॥ इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखंडे षट्चत्वारिंशोऽध्याये महेंद्र कृत श्री मनसादेवी स्तोत्रम् ॥ आस्तीकमुनि मंत्रः सर्पापसर्प भद्रं ते गच्छ सर्प महाविष । जनमेजयस्य यज्ञांते आस्तीकवचनं स्मर ॥