Shri Anjaneya Navaratna Mala Stotram (श्री आञ्जनेय नवरत्न माला स्तोत्रम्)

श्री आञ्जनेय नवरत्न माला स्तोत्रम् (Shri Anjaneya Navaratna Mala Stotram) माणिक्यं – ततो रावणनीतायाः सीतायाः शत्रुकर्शनः । इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥ 1 ॥ मुत्यं – यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव । स्मृतिर्मतिर्धृतिर्दाक्ष्यं स कर्मसु न सीदति ॥ 2 ॥ प्रवालं – अनिर्वेदः श्रियो मूलं अनिर्वेदः परं सुखम् । अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः ॥ 3 ॥ मरकतं – नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै । नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यः नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः ॥ 4 ॥ पुष्यरागं – प्रियान्न सम्भवेद्दुःखं अप्रियादधिकं भयम् । ताभ्यां हि ये वियुज्यन्ते नमस्तेषां महात्मनाम् ॥ 5 ॥ हीरकं – रामः कमलपत्राक्षः सर्वसत्त्वमनोहरः । रूपदाक्षिण्यसम्पन्नः प्रसूतो जनकात्मजे ॥ 6 ॥ इन्द्रनीलं – जयत्यतिबलो रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणाभिपालितः । दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः । हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ॥ 7 ॥ गोमेधिकं – यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः । यदि वास्त्येकपत्नीत्वं शीतो भव हनूमतः ॥ 8 ॥ वैडूर्यं – निवृत्तवनवासं तं त्वया सार्धमरिन्दमम् । अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् ॥ 9 ॥ इति श्री आञ्जनेय नवरत्नमाला स्तोत्रम् ।