Panjchayatan Aarti (पञज्चायतन आरती)

पञज्चायतन जय केशव हर गजमुख सवित- नगतनयेडहं चरणौ तब कलये॥ टेक ॥ करुणापारावारं कलिमलपरिहारमू । कद्रूसुतशयितारं 'करधृतकह्वारम्‌ ॥ घनपटलाभशरीर॑ कमलोद्भवपितरम्‌ । कलये विष्णुमुदारं कमलाभर्तारम्‌॥ जय०॥ १॥ भूधरजारतिलीलं मड़लकरशीलम्‌। भुजगेशस्मृतिलोलं भुजगावलिमालम्‌ ॥ भूषाकृतिमतिविमलं संधृतगाड्जलम्‌। भूयो नौमि कृपालं भूतेश्वरमतुलम्‌॥ जय० ॥ २॥ विघ्नारण्यहुताशं विहितानयनाशम्‌। विपदवनीधरकुलिशं विधृतांकुशपाशम्‌ ॥ विजयार्कज्वलिताशं॑ विदलितभवपाशम्‌। विनता: स्मो वयमनिशं विद्याविभवेशम्‌ ॥ जय० ॥ ३ ॥ कश्यपसूनुमुदारं कालिन्दीपितरम्‌। कालत्रितयविहारं कामुकमन्दारम्‌॥ कारुण्याब्धिमपार कालानलमदरम्‌ । कारणतत्त्वविचारं कामय ऊष्मकरम्‌॥ जय०॥ '४॥ निगमैरनुतपदकमले निहतासुरजाले । हस्ते धृतकरवाले निर्जरजनपाले॥ नितरां कृष्णकृपाले निरवधिगुणलीले। निर्जरनुतपदकमले नित्योत्सवशीले॥ जय०॥ ५॥