Navagrah Gayatri Mantra (नवग्रह के गायत्री मन्त्र)

नवग्रह के गायत्री मन्त्र (Navagrah Gayatri Mantra) १. सूर्य - ॐ भास्कराय विद्महे महातेजाय धीमहिः तन्नः सूर्यः प्रचोदयात् । २. चन्द्रमा - ॐ क्षीरपुत्राय विद्महे अमृततत्वाय धीमहिः तन्नो चन्द्रः प्रचोदयात् । ३. मंगल - ॐ अंगरकाय विद्महे शक्तिहस्ताय धीमहिः तन्नो भौमः प्रचोदयात् । ४. बुध - ॐ सौम्यरूपाय विद्महे वाणेशाय धीमहिः तन्नो बुधः प्रचोदयात् । ५. गुरु - ॐ अंगिरसाय विद्महे दण्डायुधाय धीमहिः तन्नो जीवः प्रचोदयात् । ६. शुक्र - ॐ भृगुसुताय विद्महे दिव्यदेहाय धीमहिः तन्नः शुक्रः प्रचोदयात् । ७. शनि - ॐ सूर्यपुत्राय विद्महे मृत्युरूपाय धीमहिः तन्नः सौरिः प्रचोदयात् । ८. राहु - ॐ शिरोरूपाय विद्महे अमृतेशाय धीमहिः तन्नः राहुः प्रचोदयात् । ९. केतु - ॐ गदाहस्ताय विद्महे अमृतेशाय धीमहिः तन्नः केतु प्रचोदयात ।