Shitala Kavacha (श्री शीतला कवचम्)

|| श्री शीतला कवचम् || (Shitala Kavacha) पार्वत्युवाच – भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद । शीतलाकवचं ब्रूहि सर्वभूतोपकारकम् ॥ वद शीघ्रं महादेव ! कृपां कुरु ममोपरि । इति देव्याः वचो श्रुत्वा क्षणं ध्यात्वा महेश्वरः ॥ उवाच वचनं प्रीत्या तत्श‍ृणुष्व मम प्रिये । शीतलाकवचं दिव्यं श‍ृणु मत्प्राणवल्लभे ॥ ईश्वर उवाच – शीतलासारसर्वस्वं कवचं मन्त्रगर्भितम् । कवचं विना जपेत् यो वै नैव सिद्धयन्ति कलौ ॥ धारणादस्य मन्त्रस्य सर्वरक्षाकरनृणाम् । विनियोगः – कवचस्यास्य देवेशि ! ऋषिर्पोक्तो महेश्वरः । छन्दोऽनुष्टुप् कथितं च देवता शीतला स्मृता । लक्ष्मीबीजं रमा शक्तिः तारं कीलकमीरितम् ॥ लूताविस्फोटकादीनि शान्त्यर्थे परिकीर्तितः । विनियोगः प्रकुर्वीत पठेदेकाग्रमानसः ॥ विनियोगः – ॐ अस्य शीतलाकवचस्य श्रीमहेश्वर ऋषिः अनुष्टुप्छन्दः, श्रीशीतला भगवती देवता, श्रीं बीजं, ह्रीं शक्तिः, ॐ कीलकं लूताविस्फोटकादिशान्त्यर्थे पाठे विनियोगः ॥ ऋष्यादिन्यासः – श्रीमहेश्वरऋषये नमः शिरसि अनुष्टुप् छन्दसे नमः मुखे, श्रीशीतला भगवती देवतायै नमः हृदि श्री बीजाय नमः गुह्ये ह्रीं शक्तये नमः नाभौ, ॐ कीलकाय नमः पादयो लूताविस्फोटकादिशान्त्यर्थे पाठे विनियोगाय नमः सर्वाङ्गे ॥ ध्यानं – उद्यत्सूर्यनिभां नवेन्दुमुकुटां सूर्याग्निनेत्रोज्ज्वलां नानागन्धविलेपनां मृदुतनुं दिव्याम्बरालङ्कृताम् । दोर्भ्यां सन्दधतीं वराभययुगं वाहे स्थितां रासभे भक्ताभीष्टफलप्रदां भगवतीं श्रीशीतलां त्वां भजे ॥ अथ कवचमूलपाठः – ॐ शीतला पातु मे प्राणे रुनुकी पातु चापाने । समाने झुनुकी पातु उदाने पातु मन्दला ॥ व्याने च सेढला पातु मनुर्मे शाङ्करी तथा । पातु मामिन्द्रियान् सर्वान् श्रीदुर्गा विन्ध्यवासिनी ॥ ॐ मम पातु शिरो दुर्गा कमला पातु मस्तकम् । ह्रीं मे पातु भ्रुवोर्मध्ये भवानी भुवनेश्वरी ॥ पातु मे मधुमती देवी ॐकारं भृकुटीद्वयम् ॥ नासिकां शारदा पातु तमसा वर्त्मसंयुतम् । नेत्रौ ज्वालामुखी पातु भीषणा पातु श्रुतिर्मे ॥ कपोलौ कालिका पातु सुमुखी पातु चोष्ठयोः । सन्ध्ययोः त्रिपुरा पातु दन्ते च रक्तदन्तिका ॥ जिह्वां सरस्वती पातु तालुके व वाग्वादिनी । कण्ठे पातु तु मातङ्गी ग्रीवायां भद्रकालिका ॥ स्कन्धौ च पातु मे छिन्ना ककुमे स्कन्दमातरः । बाहुयुग्मौ च मे पातु श्रीदेवी बगलामुखी ॥ करौ मे भैरवी पातु पृष्ठे पातु धनुर्धरी । वक्षःस्थले च मे पातु दुर्गा महिषमर्दिनी ॥ हृदये ललिता पातु कुक्षौ पातु मघेश्वरी । पार्ष्वौ च गिरिजा पातु चान्नपूर्णा तु चोदरम् ॥ नाभिं नारायणी पातु कटिं मे सर्वमङ्गला । जङ्घयोर्मे सदा पातु देवी कात्यायनी पुरा ॥ ब्रह्माणी शिश्नं पातु वृषणं पातु कपालिनी । गुह्यं गुह्येश्वरी पातु जानुनोर्जगदीश्वरी ॥ पातु गुल्फौ तु कौमारी पादपृष्ठं तु वैष्णवी । वाराही पातु पादाग्रे ऐन्द्राणी सर्वमर्मसु ॥ मार्गे रक्षतु चामुण्डा वने तु वनवासिनी । जले च विजया रक्षेत् वह्नौ मे चापराजिता ॥ रणे क्षेमकरी रक्षेत् सर्वत्र सर्वमङ्गला । भवानी पातु बन्धून् मे भार्या रक्षतु चाम्बिका ॥ पुत्रान् रक्षतु माहेन्द्री कन्यकां पातु शाम्भवी । गृहेषु सर्वकल्याणी पातु नित्यं महेश्वरी ॥ पूर्वे कादम्बरी पातु वह्नौ शुक्लेश्वरी तथा । दक्षिणे करालिनी पातु प्रेतारुढा तु नैरृते ॥ पाशहस्ता पश्चिमे पातु वायव्ये मृगवाहिनी । पातु मे चोत्तरे देवी यक्षिणी सिंहवाहिनी । ईशाने शूलिनी पातु ऊर्ध्वे च खगगामिनी ॥ अधस्तात्वैष्णवी पातु सर्वत्र नारसिंहिका । प्रभाते सुन्दरी पातु मध्याह्ने जगदम्बिका ॥ सायाह्ने चण्डिका पातु निशीथेऽत्र निशाचरी । निशान्ते खेचरी पातु सर्वदा दिव्ययोगिनी ॥ वायौ मां पातु वेताली वाहने वज्रधारिणी । सिंहा सिंहासने पातु शय्यां च भगमालिनी ॥ सर्वरोगेषु मां पातु कालरात्रिस्वरुपिणी । यक्षेभ्यो यक्षिणी पातु राक्षसे डाकिनी तथा ॥ भूतप्रेतपिशाचेभ्यो हाकिनी पातु मां सदा । मन्त्रं मन्त्राभिचारेषु शाकिनी पातु मां सदा ॥ सर्वत्र सर्वदा पातु श्रीदेवी गिरिजात्मजा । इत्येतत्कथितं गुह्यं शीतलाकवचमुत्तमम् ॥ फलश्रुतिः – ब्रह्मराक्षसवेतालाः कूष्माण्डा दानवादयः । विस्फोटकभयं नास्ति पठनाद्धारणाद्यदि ॥ अष्टसिद्धिप्रदं नित्यं धारणात्कवचस्य तु । सहस्त्रपठनात्सिद्धिः सर्वकार्यार्थसिद्धिदम् ॥ तदर्धं वा तदर्धं वा पठेदेकाग्रमानसः । अश्वमेधसहस्रस्य फलमाप्नोति मानवः ॥ शीतलाग्रे पठेद्यो वै देवीभक्तैकमानसः । शीतला रक्षयेन्नित्यं भयं क्वापि न जायते ॥ घटे वा स्थापयेद्देवी दीपं प्रज्वाल्य यत्नतः । पूजयेत्जगतां धात्री नाना गन्धोपहारकैः ॥ अदीक्षिताय नो दद्यात कुचैलाय दुरात्मने । अन्यशिष्याय दुष्टाय निन्दकाय दुरार्थिने ॥ न दद्यादिदं वर्म तु प्रमत्तालापशालिने । दीक्षिताय कुलीनाय गुरुभक्तिरताय च ॥ शान्ताय कुलशाक्ताय शान्ताय कुलकौलिने । दातव्यं तस्य देवेशि ! कुलवागीश्वरो भवेत् ॥ इदं रहस्यं परमं शीतलाकवचमुत्तमम् । गोप्यं गुह्यतमं दिव्यं गोपनीयं स्वयोनिवत् ॥ ॥ श्रीईश्वरपार्वतीसम्वादे शक्तियामले शीतलाकवचं सम्पूर्णम् ॥