Shri Baglamukhi Kavacha ( श्री बगलामुखी कवचं)

॥ श्री बगलामुखी कवचं ॥ (Shri Baglamukhi Kavacha) ॥ अथ ध्यानम् ॥ जिह्वाग्रमादाय करेण देवीं वामेन शत्रून् परिपीडयन्तीम्। गदाभि घातेन च दक्षिणेन पीताम्बराढ्यां द्विभुजां नमामि ॥ ॥ अथ बगलामुखी कवचम् ॥ श्रुत्वा च बगलापूजां स्तोत्रं चापि महेश्वर । इदानी श्रोतुमिच्छामि कवचं वद मे प्रभो ॥ वैरिनाशकरं दिव्यं सर्वाSशुभविनाशनम् । शुभदं स्मरणात्पुण्यं त्राहि मां दु:खनाशनम् ॥ ॥ श्री भैरव उवाच ॥ कवचं शृणु वक्ष्यामि भैरवीप्राणवल्लभम् । पठित्वा धारयित्वा तु त्रैलोक्ये विजयी भवेत् ॥ ॐ अस्य श्री बगलामुखीकवचस्य नारद ऋषि: । अनुष्टप्छन्द: । बगलामुखी देवता । लं बीजम् । ऐं कीलकम् पुरुषार्थचष्टयसिद्धये जपे विनियोग:। ॐ शिरो मे बगला पातु हृदयैकाक्षरी परा । ॐ ह्ली ॐ मे ललाटे च बगला वैरिनाशिनी ॥ गदाहस्ता सदा पातु मुखं मे मोक्षदायिनी । वैरिजिह्वाधरा पातु कण्ठं मे वगलामुखी ॥ उदरं नाभिदेशं च पातु नित्य परात्परा । परात्परतरा पातु मम गुह्यं सुरेश्वरी ॥ हस्तौ चैव तथा पादौ पार्वती परिपातु मे । विवादे विषमे घोरे संग्रामे रिपुसङ्कटे ॥ पीताम्बरधरा पातु सर्वाङ्गी शिवनर्तकी । श्रीविद्या समय पातु मातङ्गी पूरिता शिवा ॥ पातु पुत्रं सुतांश्चैव कलत्रं कालिका मम । पातु नित्य भ्रातरं में पितरं शूलिनी सदा ॥ रंध्र हि बगलादेव्या: कवचं मन्मुखोदितम् । न वै देयममुख्याय सर्वसिद्धिप्रदायकम् ॥ पाठनाद्धारणादस्य पूजनाद्वाञ्छतं लभेत् । इदं कवचमज्ञात्वा यो जपेद् बगलामुखीम् ॥ पिवन्ति शोणितं तस्य योगिन्य: प्राप्य सादरा: । वश्ये चाकर्षणो चैव मारणे मोहने तथा ॥ महाभये विपत्तौ च पठेद्वा पाठयेत्तु य: । तस्य सर्वार्थसिद्धि: स्याद् भक्तियुक्तस्य पार्वति ॥ ॥ इति श्री बगलामुखी कवचं सम्पूर्णम् ॥