Navaratna Malika Stotram (नवरत्न मालिका स्तोत्रम्)

नवरत्न मालिका स्तोत्रम् (Navaratna Malika Stotram) हारनूपुरकिरीटकुंडलविभूषितावयवशोभिनीं कारणेशवरमौलिकोटिपरिकल्प्यमानपदपीठिकाम् । कालकालफणिपाशबाणधनुरंकुशामरुणमेखलां फालभूतिलकलोचनां मनसि भावयामि परदेवताम् ॥ 1 ॥ गंधसारघनसारचारुनवनागवल्लिरसवासिनीं सांध्यरागमधुराधराभरणसुंदराननशुचिस्मिताम् । मंधरायतविलोचनाममलबालचंद्रकृतशेखरीं इंदिरारमणसोदरीं मनसि भावयामि परदेवताम् ॥ 2 ॥ स्मेरचारुमुखमंडलां विमलगंडलंबिमणिमंडलां हारदामपरिशोभमानकुचभारभीरुतनुमध्यमाम् । वीरगर्वहरनूपुरां विविधकारणेशवरपीठिकां मारवैरिसहचारिणीं मनसि भावयामि परदेवताम् ॥ 3 ॥ भूरिभारधरकुंडलींद्रमणिबद्धभूवलयपीठिकां वारिराशिमणिमेखलावलयवह्निमंडलशरीरिणीम् । वारिसारवहकुंडलां गगनशेखरीं च परमात्मिकां चारुचंद्रविलोचनां मनसि भावयामि परदेवताम् ॥ 4 ॥ कुंडलत्रिविधकोणमंडलविहारषड्दलसमुल्लस- त्पुंडरीकमुखभेदिनीं च प्रचंडभानुभासमुज्ज्वलाम् । मंडलेंदुपरिवाहितामृततरंगिणीमरुणरूपिणीं मंडलांतमणिदीपिकां मनसि भावयामि परदेवताम् ॥ 5 ॥ वारणाननमयूरवाहमुखदाहवारणपयोधरां चारणादिसुरसुंदरीचिकुरशेकरीकृतपदांबुजाम् । कारणाधिपतिपंचकप्रकृतिकारणप्रथममातृकां वारणांतमुखपारणां मनसि भावयामि परदेवताम् ॥ 6 ॥ पद्मकांतिपदपाणिपल्लवपयोधराननसरोरुहां पद्मरागमणिमेखलावलयनीविशोभितनितंबिनीम् । पद्मसंभवसदाशिवांतमयपंचरत्नपदपीठिकां पद्मिनीं प्रणवरूपिणीं मनसि भावयामि परदेवताम् ॥ 7 ॥ आगमप्रणवपीठिकाममलवर्णमंगलशरीरिणीं आगमावयवशोभिनीमखिलवेदसारकृतशेखरीम् । मूलमंत्रमुखमंडलां मुदितनादबिंदुनवयौवनां मातृकां त्रिपुरसुंदरीं मनसि भावयामि परदेवताम् ॥ 8 ॥ कालिकातिमिरकुंतलांतघनभृंगमंगलविराजिनीं चूलिकाशिखरमालिकावलयमल्लिकासुरभिसौरभाम् । वालिकामधुरगंडमंडलमनोहराननसरोरुहां कालिकामखिलनायिकां मनसि भावयामि परदेवताम् ॥ 9 ॥ नित्यमेव नियमेन जल्पतां – भुक्तिमुक्तिफलदामभीष्टदाम् । शंकरेण रचितां सदा जपेन्नामरत्ननवरत्नमालिकाम् ॥ 10 ॥