Maa Durga Kavacha Path (माँ दुर्गा कवच पाठ)

माँ दुर्गा कवच पाठ (Maa Durga Kavacha Path) ॥माँ दुर्गा कवच पाठ संस्कृत ॥ मार्कण्डेय उवाचः ॐ यद्‌गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् । यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह । ब्रम्हो उवाचः अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् । देव्यास्तु कवचं पुण्यं तच्छृनुष्व महामुने । अथ दुर्गा कवचः प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी । तृतीयंचन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च । सप्तमं कालरात्रीति महागौरीति चाष्टमम् ॥ नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः । नामानि ब्रह्मणैव महात्मना ॥ अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे। विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥ न तेषां जायते किंचिदशुभं रणसंकटे । नापदं तस्य पश्यामि शोकदुःख भयं न हि ॥ यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते। येत्वां स्मरन्ति देवेशि रक्षसे तन्न संशयः ॥ प्रेतसंस्था तु चामुन्डा वाराही महिषासना। ऐन्द्री गजासमारुढा वैष्णवी गरुडासना ॥ माहेश्वरी वृषारुढा कौमारी शिखिवाहना। लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ॥ श्वेतरुपधरा देवी ईश्वरी वृषवाहना। ब्राह्मी हंससमारुढा सर्वाभरणभूषिता ॥ इत्येता मतरः सर्वाः सर्वयोगसमन्विताः । नानाभरणशोभाढ्या नानारत्नोपशोभिताः ॥ दृश्यन्ते रथमारुढा देव्यः क्रोधसमाकुलाः। शङ्खचक्रगदां शक्ति हलं च मुसलायुधम् ॥ खेटकं तोमरं चैव परशुं पाशमेव च। कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥ दैत्यानां देहनाशाय भक्तानामभयाय च। धरयन्त्यायुधानीत्थं देवानां च हिताय वै ॥ नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे। महाबले महोत्साहे महाभ्यविनाशिनि । त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि। प्राच्यां रक्षतुमामैन्द्री आग्नेय्यामग्निदेवता ॥ दक्षिणेऽवतु वाराही नैऋत्यां खद्गधारिणी। प्रतीच्यां वारुणी रक्षेद् वायाव्यां मृगावाहिनी ॥ उदीच्यां पातु कौबेरी ऐशान्यां शूलधारिणी। ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद् वैष्णवी तथा एवं दश दिशो रक्षेच्चामुण्डा शववाहना। जयामे चाग्रतः पातु विजया पातु पृष्ठतः ॥ अजिता वामपार्श्वे तु क्षिणे चापराजिता। शिखामुद्योति निरक्षेदुमा मूर्ध्नि व्यवस्थिता ॥ मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी। त्रिनेत्रा च ध्रुवोर्मध्ये यमघण्टा च नासिके ॥ शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोद्बरवासिनी। कपौलौ कालिका रक्षेत्कर्णमूले तु शांकरी ॥ नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका। अधरे चामृतकला जिह्वायां च सरस्वती ॥ दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका। घण्टिकां चित्रघण्टा च महामाया च तालुके ॥ कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमङ्गला। ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥ नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी। स्कन्धयोः खङ्गिलनी रक्षेद् बाहू मे वज्रधारिणी ॥ हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च। नखाञ्छ्रुलेश्वरी रक्षेत्कक्षौ रक्षेत्कुलेश्वरी ॥ स्तनौ रक्षेन्महादेवी मनः शोकविनाशिनी। हृदये ललिता देवी उदरे शूलधारिणी ॥ नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्वरी तथा। पूतना कामिका मेढूं गुदे महिषवाहिनी ॥ कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी। जडेघ महाबला रक्षेत्सर्वकामप्रदायिनी ॥ गुल्फयोर्नारसिंही च पादपृष्टे तु तैजसी। पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी ॥ नखान् दंष्ट्राकराली च केशांश्चैवोर्ध्वकेशिनी। रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा ॥ रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती। अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ॥ पद्मावती पद्मकोशे कफे चूडामणिस्तथा। ज्वालामुखी नखज्वालामभेद्या सर्वसंधिषु ॥ शुक्रं ब्रम्हाणी मे रक्षेच्छायां छत्रेश्वरी तथा। अहंकारं मनो बुध्दिं रक्षेन्मे धर्मधारिणी ॥ प्रणापानौ तथा व्याअनमुदानं च समानकम् । वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना ॥ रसे रुपे च गन्धे च शब्दे स्पर्शे च योगिनी। सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥ आयू रक्षतु वाराही धर्म रक्षतु वैष्णवी। यशः कीर्तिचलक्ष्मींच धनं विद्यां च चक्रिणी ॥ गोत्रामिन्द्राणी मे रक्षेत्पशून्मे रक्ष चण्डिके। पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतुभैरवी ॥ पन्थानं सुपथा रक्षेन्मार्ग क्षेमकरी तथा। राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ॥ रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु। तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी ॥ पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः । कवचेनावृतो नित्यं यत्र यत्रैव गच्छति ॥ तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः । यं यं चिन्तयते कामं तं तं प्राप्नोतिनिश्चितम् । परमैश्वर्यमतुलं प्राप्स्यते तले पुमान् ॥ निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः । त्रैलोक्येतु भवेत्पूज्यः कवचेनावृतः पुमान् ॥ इदं तु देव्याः कवचं देवानामपि दुर्लभम् । यंपठेत्प्रायतो नित्यं त्रिसन्ध्यम श्रद्धयान्वितः ॥ दैवी कला भवेत्तस्य त्रैलोक्येष्वप्राजितः । जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः ॥ नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः । स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम् ॥ अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भुतले। भूचराः खेचराश्चेव जलजाश्चोपदेशिकाः ॥ सहजाः कुलजा माला डाकिनी शाकिनी तथा। अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः ॥ ग्रहभूतपिशाचाश्च्च यक्षगन्धर्वराक्षसाः। ब्रम्हराक्षसवेतालाः कूष्माण्डा भैरवादयः ॥ नश्यति दर्शनात्तस्य कवचे हृदि संस्थिते। मानोन्नतिर्भवेद् राज्ञस्तेजोवृद्धिकरं परम् ॥ यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले । जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा ॥ यावभ्दूमण्डलं धत्ते सशैलवनकाननम्। तावत्तिष्ठति मेदिन्यां संततिः पुत्रापौत्रिकी ॥ देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् । प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ॥ लभते परम्म रुपं शिवेन सह मोदते ॥