Shri Durga Aapaduddharak Stotram (श्री दुर्गा आपदुद्धारक स्तोत्रम्)

श्री दुर्गा आपदुद्धारक स्तोत्रम् (Shri Durga Aapaduddharak Stotram) नमस्ते शरण्ये शिवे सानुकंपे नमस्ते जगद्व्यापिके विश्वरूपे । नमस्ते जगद्वंद्यपादारविंदे नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 1 ॥ नमस्ते जगच्चिंत्यमानस्वरूपे नमस्ते महायोगिविज्ञानरूपे । नमस्ते नमस्ते सदानंदरूपे नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 2 ॥ अनाथस्य दीनस्य तृष्णातुरस्य भयार्तस्य भीतस्य बद्धस्य जंतोः । त्वमेका गतिर्देवि निस्तारकर्त्री नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 3 ॥ अरण्ये रणे दारुणे शत्रुमध्ये- ऽनले सागरे प्रांतरे राजगेहे । त्वमेका गतिर्देवि निस्तारनौका नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 4 ॥ अपारे महादुस्तरेऽत्यंतघोरे विपत्सागरे मज्जतां देहभाजाम् । त्वमेका गतिर्देवि निस्तारहेतु- र्नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 5 ॥ नमश्चंडिके चंडदुर्दंडलीला- समुत्खंडिता खंडिताऽशेषशत्रोः । त्वमेका गतिर्देवि निस्तारबीजं नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 6 ॥ त्वमेका सदाराधिता सत्यवादि- न्यनेकाखिला क्रोधना क्रोधनिष्ठा । इडा पिंगला त्वं सुषुम्ना च नाडी नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 7 ॥ नमो देवि दुर्गे शिवे भीमनादे सदासर्वसिद्धिप्रदातृस्वरूपे । विभूतिः शची कालरात्रिः सती त्वं नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 8 ॥ शरणमसि सुराणां सिद्धविद्याधराणां मुनिमनुजपशूनां दस्युभिस्त्रासितानां नृपतिगृहगतानां व्याधिभिः पीडितानाम् । त्वमसि शरणमेका देवि दुर्गे प्रसीद ॥ 9 ॥ इदं स्तोत्रं मया प्रोक्तमापदुद्धारहेतुकम् । त्रिसंध्यमेकसंध्यं वा पठनाद्घोरसंकटात् ॥ 10 ॥ मुच्यते नात्र संदेहो भुवि स्वर्गे रसातले । सर्वं वा श्लोकमेकं वा यः पठेद्भक्तिमान्सदा ॥ 11 ॥ स सर्वं दुष्कृतं त्यक्त्वा प्राप्नोति परमं पदम् । पठनादस्य देवेशि किं न सिद्ध्यति भूतले । स्तवराजमिदं देवि संक्षेपात्कथितं मया ॥ 12 इति श्री सिद्धेश्वरीतंत्रे परमशिवोक्त श्री दुर्गा आपदुद्धार स्तोत्रम् ।