Sharada Bhujanga Prayat Ashtakam (शारदा भुजंग प्रयात अष्टकम्)

शारदा भुजंग प्रयात अष्टकम् (Sharada Bhujanga Prayat Ashtakam) सुवक्षोजकुंभां सुधापूर्णकुंभां प्रसादावलंबां प्रपुण्यावलंबाम् । सदास्येंदुबिंबां सदानोष्ठबिंबां भजे शारदांबामजस्रं मदंबाम् ॥ 1 ॥ कटाक्षे दयार्द्रां करे ज्ञानमुद्रां कलाभिर्विनिद्रां कलापैः सुभद्राम् । पुरस्त्रीं विनिद्रां पुरस्तुंगभद्रां भजे शारदांबामजस्रं मदंबाम् ॥ 2 ॥ ललामांकफालां लसद्गानलोलां स्वभक्तैकपालां यशःश्रीकपोलाम् । करे त्वक्षमालां कनत्पत्रलोलां भजे शारदांबामजस्रं मदंबाम् ॥ 3 ॥ सुसीमंतवेणीं दृशा निर्जितैणीं रमत्कीरवाणीं नमद्वज्रपाणीम् । सुधामंथरास्यां मुदा चिंत्यवेणीं भजे शारदांबामजस्रं मदंबाम् ॥ 4 ॥ सुशांतां सुदेहां दृगंते कचांतां लसत्सल्लतांगीमनंतामचिंत्याम् । स्मरेत्तापसैः सर्गपूर्वस्थितां तां भजे शारदांबामजस्रं मदंबाम् ॥ 5 ॥ कुरंगे तुरंगे मृगेंद्रे खगेंद्रे मराले मदेभे महोक्षेऽधिरूढाम् । महत्यां नवम्यां सदा सामरूपां भजे शारदांबामजस्रं मदंबाम् ॥ 6 ॥ ज्वलत्कांतिवह्निं जगन्मोहनांगीं भजे मानसांभोज सुभ्रांतभृंगीम् । निजस्तोत्रसंगीतनृत्यप्रभांगीं भजे शारदांबामजस्रं मदंबाम् ॥ 7 ॥ भवांभोजनेत्राजसंपूज्यमानां लसन्मंदहासप्रभावक्त्रचिह्नाम् । चलच्चंचलाचारुताटंककर्णां भजे शारदांबामजस्रं मदंबाम् ॥ 8 ॥ इति श्री शारदा भुजंग प्रयाताष्टकम् ।