No festivals today or in the next 14 days. 🎉
Sarawati Suktam (सरस्वती सूक्तम्)
सरस्वती सूक्तम्
(Sarawati Suktam)
(ऋ.वे. 6.61)
इयम् ददाद्रभसमृणच्युतं दिवोदासं वँद्र्यश्वाय दाशुषे ।
या शश्वंतमाचखशदावसं पणिं ता ते दात्राणि तविषा सरस्वति ॥ 1 ॥
इयं शुष्मेभिर्बिसखा इवारुजत्सानु गिरीणां तविषेभिरूर्मिभिः ।
पारावतघ्नीमवसे सुवृक्तिभिस्सरस्वती मा विवासेम धीतिेभिः ॥ 2 ॥
सरस्वति देवनिदो नि बर्हय प्रजां-विंश्यस्य बृसयस्य मायिनः ।
उत क्षितिभ्योऽवनीरविंदो विषमेभ्यो अस्रवो वाजिनीवति ॥ 3 ॥
प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती ।
धीनामवित्र्यवतु ॥ 4 ॥
यस्त्वा देवी सरस्वत्युपब्रूते धने हिते ।
इंद्रं न वृत्रतूर्ये ॥ 5 ॥
त्वं देवी सरस्वत्यवा वाजेषु वाजिनि ।
रदा पूषेव नः सनिम् ॥ 6 ॥
उत स्या नः सरस्वती घोरा हिरण्यवर्तनिः ।
वृत्रघ्नी वष्टि सुष्टुतिम् ॥ 7 ॥
यस्या अनंतो अह्रुतस्त्वेषश्चरिष्णुरर्णवः ।
अमश्चरति रोरुवत् ॥ 8 ॥
सा नो विश्वा अति द्विषः स्वसृरन्या ऋतावरी ।
अतन्नहेव सूर्यः ॥ 9 ॥
उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा ।
सरस्वती स्तोम्या भूत् ॥ 10 ॥
आपप्रुषी पार्थिवान्युरु रजो अंतरिक्षम् ।
सरस्वती निदस्पातु ॥ 11 ॥
त्रिषधस्था सप्तधातुः पंच जाता वर्धयंती ।
वाजेवाजे हव्या भूत् ॥ 12 ॥
प्र या महिम्ना महिनासु चेकिते द्युम्नेभिरन्या अपसामपस्तमा ।
रथ इव बृहती विभ्वने कृतोपस्तुत्या चिकितुषा सरस्वती ॥ 13 ॥
सरस्वत्यभि नो नेषि वस्यो माप स्फरीः पयसा मा न आ धक् ।
जुषस्व नः सख्या वेश्या च मा त्वत क्षेत्राण्यारणानि गन्म ॥ 14 ॥
**(ऋ.वे. 7.95)**
प्र क्षोदसा धायसा सस्र एषा सरस्वती धरुणमायसी पूः ।
प्रबाबधाना रथ्येव याति विश्वा अपो महिना सिंधुरन्याः ॥ 15 ॥
एकाचेतत्सरस्वती नदीनां शुचिर्यती गिरिभ्य आ समुद्रात् ।
रायश्चेतंती भुवनस्य भूरेर्घृतं पयो दुदुहे नाहुषाय ॥ 16 ॥
स वावृधे नर्यो योषणासु वृषा शिशुर्वृषभो यज्ञियासु ।
स वाजिनं मघवद्भ्यो दधाति वि सातये तन्वं मामृजीत ॥ 17 ॥
उत स्या नः सरस्वती जुषाणोप श्रवत्सुभगा यज्ञे अस्मिन्न् ।
मितज्ञुभिर्नमस्यैरियाना राय युजा चिदुत्तरा सखिभ्यः ॥ 18 ॥
इमा जुह्वाना युष्मदा नमोभिः प्रति स्तोमं सरस्वति जुषस्व ।
तव शर्मन्प्रियतमे दधानाः उप स्थेयाम शरणं न वृक्षम् ॥ 19 ॥
अयमु ते सरस्वति वसिष्ठो द्वारावृतस्य सुभगे व्यावः ।
वर्ध शुभ्रे स्तुवते रासि वाजान्यूयं पात स्वस्तिभिः सदा नः ॥ 20 ॥
**(ऋ.वे. 7.96)**
बृहदु गायिषे वचोऽसुर्या नदीनाम् ।
सरस्वतीमिन्महया सुवृक्तिभिस्स्तोमैरवसिष्ठ रोदसी ॥ 21 ॥
उभे यत्ते महिना शुभ्रे अंधसी अधिक्षियांति पूरवः ।
सा नो बोध्यवित्री मरुत्सखा चोद राधो मघोनाम् ॥ 22 ॥
भद्रमिद्भद्रा कृणवत्सरस्वत्यकवारी चेतति वाजिनीवती ।
गृणााना जमदग्निवत्स्तुवाना च वसिष्ठवत् ॥ 23 ॥
जनीयंतो न्वग्रवः पुत्रीयंतः सुदानवः ।
सरस्वंतं हवामहे ॥ 24 ॥
ये ते सरस्व ऊर्मयो मधुमंतो घृतश्चुतः ।
तेभिर्नोऽविता भव ॥ 25 ॥
पीपिवांसं सरस्वतः स्तनं-योँ विश्वदर्शतः ।
भक्षीमहि प्रजामिषम् ॥ 26 ॥
**(ऋ.वे. 2.41.16)**
अंबितमे नदीतमे देवितमे सरस्वति ।
अप्रशस्ता इव स्मसि प्रशस्तिमंब नस्कृधि ॥ 27 ॥
त्वे विश्वा सरस्वति श्रितायूंषि देव्यम् ।
शुनहोत्रेषु मत्स्व प्रजां देवि दिदिड्ढि नः ॥ 28 ॥
इमा ब्रह्म सरस्वति जुशस्व वाजिनीवति ।
या ते मन्म गृत्समदा ऋतावरी प्रिया देवेषु जुह्वति ॥ 29 ॥
**(ऋ.वे. 1.3.10)**
पावका नः सरस्वती वाजेभिर्वाजिनीवती ।
यज्ञं-वष्टु धियावसुः ॥ 30 ॥
चोदयित्री सूनृतानां चेतंती सुमतीनाम् ।
यज्ञं दधे सरस्वती ॥ 31 ॥
महो अर्णः सरस्वती प्र चेतयति केतुना ।
धियो विश्वा वि राजति ॥ 32 ॥
**(ऋ.वे. 10.17.7)**
सरस्वतीं देवयंतो हवंते सरस्वतीमध्वरे तायमाने ।
सरस्वतीं सुकृतो अह्वयंत सरस्वती दाशुषे वार्यं दात् ॥ 33 ॥
सरस्वति या सरथं-यँयाथ स्वधाभिर्देवि पितृभिर्मदंती ।
आसद्यास्मिन्बर्हिषि मादयस्वानमीवा इष आ धेह्यस्मे ॥ 34 ॥
सरस्वतीं-यां पितरो हवंते दक्षिणा यज्ञमभिनक्षमाणाः ।
सहस्रार्घमिलो अत्र भागं रायस्पोषं-यँजमानेषु धेहि ॥ 35 ॥
**(ऋ.वे. 5.43.11)**
आ नो दिवो बृहतः पर्वतादा सरस्वती यजता गंतु यज्ञम् ।
हवं देवी जुजुषाणा घृताची शग्मां नो वाचमुशती शृणोतु ॥ 36 ॥
**(ऋ.वे. 2.32.4)**
राकामहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना ।
सीव्यत्वपः सूच्याच्छिद्यमानया ददातु वीरं शतदायमुक्थ्यम् ॥ 37 ॥
यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि ।
ताभिर्नो अद्य सुमनाः उपागहि सहस्रपोषं सुभगे रराणा ॥ 38 ॥
सिनीवाली पृथु्ष्टुके या देवानामसि स्वसा ।
जुषस्व हव्य माहुतं प्रजां देवि दिदिड्ढि नः ॥ 39 ॥
या सुबाहुः स्वंगुरिः सुषूमा बहुसूवरी ।
तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥ 40 ॥
या गुंगूर्या सिनीवाली या राका या सरस्वती ।
इंद्राणीमह्व ऊतये वरुणानीं स्वस्तये ॥ 41 ॥
ॐ शांति: शांति: शांति: