Shri Bhagavati Stotra (श्रीभगवतीस्तोत्रम्)

श्रीभगवतीस्तोत्रम् जय भगवति देवि नमो वरदे, जय पापविनाशिनि बहुफलदे । जय शुम्भनिशुम्भकपालधरे, प्रणमामि तु देवि नरार्तिहरे ॥ १ ॥ जय चन्द्रदिवाकरनेत्रधरे, जय पावकभूषितवक्त्रवरे । जय भैरवदेहनिलीनपरे, जय अन्धकदैत्यविशोषकरे ।। २ ।। जय महिषविमर्दिनि शूलकरे, जय लोकसमस्तकपापहरे । जय देवि पितामहविष्णुनते, जय भास्करशक्रशिरोऽवनते ॥ ३ ॥ जय षण्मुखसायुधईशनुते, जय सागरगामिनि शम्भुनुते । जय दुःखदरिद्रविनाशकरे, जय पुत्रकलत्रविवृद्धिकरे ।। ४ ।। जय देवि समस्तशरीरधरे, जय नाकविशिनि दुःखहरे । जय व्याधिविनाशिनि मोक्ष करे, जय वाञ्छितदायिनि सिद्धिवरे ॥ ५ ॥ एतद्व्यासकृतं स्तोत्रं यः पठेन्नियतः शुचिः । गृहे वा शुद्धभावेन प्रीता भगवती सदा ॥ ६ ॥ इति व्यासकृतं श्रीभगवतीस्तोत्रं सम्पूर्णम् ।