Shri Ramachandrastuti (श्रीरामचन्द्रस्तुतिः)

श्रीरामचन्द्रस्तुतिः नमामि भक्तवत्सलं कृपालु शील कोमलं भजामि ते पदांबुजं अकामिनां स्वधामदं । निकाम श्याम सुंदरं भवांबुनाथ मन्दरं प्रफुल्ल कंज लोचनं मदादि दोष मोचनं ॥ १ ॥ प्रलंब बाहु विक्रमं प्रभोऽप्रमेय वैभवं निषंग चाप सायकं धरं त्रिलोक नायकं । दिनेश वंश मंडनं महेश चाप खंडनं मुनींद्र संत रंजनं सुरारि वृंद भंजनं ॥ २ ॥ मनोज वैरि वंदितं अजादि देव सेवितं विशुद्ध बोध विग्रहं समस्त दूषणापहं । नमामि इंदिरा पतिं सुखाकरं सतां गतिं भजे सशक्ति सानुजं शची पति प्रियानुजं ॥ ३ ॥ त्वदंघ्रि मूल ये नराः भजन्ति हीन मत्सराः पतंति नो भवार्णवे वितर्क वीचि संकुले । विविक्त वासिनः सदा भजंति मुक्तये मुदा निरस्य इंद्रियादिकं प्रयांति ते गतिं स्वकं ॥ ४ ॥ तमेकमद्भुतं प्रभुं निरीहमीश्वरं विभुं जगद्गुरुं च शाश्वतं तुरीयमेव केवलं । भजामि भाव वल्लभं कुयोगिनां सुदुर्लभं स्वभक्त कल्प पादपं समं सुसेव्यमन्वहं ॥ ५ ॥ अनूप रूप भूपतिं नतोऽहमुर्विजा पतिं प्रसीद मे नमामि ते पदाब्ज भक्ति देहि मे । पठंति ये स्तवं इदं नरादरेण ते पदं व्रजंति नात्र संशयं त्वदीय भक्ति संयुताः ॥ ६ ॥ इति श्रीमद्गोस्वामितुलसीदासकृता श्रीरामचन्द्रस्तुतिः सम्पूर्णा ।