Hanuman Stotra (श्रीहनुमत्स्तोत्रम्)

श्रीहनुमत्स्तोत्रम् (Hanuman Strotra) लाङ्‌गूलमृष्टवियदम्बुधिमध्यमार्गमुत्प्लुत्य यान्तममरेन्द्रमुदो निदानम् । आस्फालितस्वक भुजस्फुटिताद्रिकाण्डं द्रा‌मैथिलीनयननन्दनमद्य वन्दे ॥१॥ मध्येनिशाचरमहाभयदुर्विषह्यं घोराद्भुतव्रतमियं यददश्चचार । पत्ये तदस्य बहुधापरिणामदूतं सीतापुरस्कृततनुं हनुमन्तमीडे ॥२॥ यः पादपङ्कजयुगं रघुनाथपल्या नैराश्यरूषितविरक्तमपि स्वरागैः । प्रागेव रागि विदधे बहु वन्दमानो वन्देऽञ्जनाजनुषमेष विशेषतुष्ट्यै ॥३॥ ताञ्जानकीविरहवेदन हेतुभूतान् द्रागाकलय्य सदशोकवनीयवृक्षान् । लङ्कालकानिव घनानुदपाट्यद्यस्तं हेमसुन्दरकपिं प्रणमामि पुष्ट्यै ॥४॥ घोषप्रतिध्वनितशैलगुहासहस्त्रसम्भ्रान्तनादितवलन्मृगनाथयूथम् । अक्षक्षय क्षणविलक्षितराक्षसेन्द्रमिन्द्रं कपीन्द्रपृतनावलयस्य वन्दे ॥५॥ हेलाविलङ्घितमहार्णवमप्यमन्दं घूर्ण गदाविहतिविक्षतराक्षसेषु । स्वम्मोदवारिधिमपारमिवेक्षमाणं वन्देऽहमक्षयकुमारकमारकेशम् ॥६॥ जम्भारिजित्प्रसभलम्भितपाशबन्धं ब्रह्मानुरोधमिव तत्क्षणमुद्वहन्तम् । रौद्रावतारमपि रावणदीर्घदृष्टिसङ्कोचकारणमुदारहरि भजामि ॥७॥ दर्पोन्नमन्निशिचरेश्वरमूर्धचञ्चत्कोटीरचुम्बि निजविम्बमुदीक्ष्य हृष्टम् । पश्यन्तमात्मभुजयन्त्रणपिष्यमाणतत्कायशोणितनिपातमपेक्षि वक्षः ॥८॥ अक्षप्रभृत्यमरविक्रमवीरनाश- क्रोधादिव द्रुतमुदञ्चितचन्द्रहासाम् । निद्रापिताभ्रघनगर्जनघोरघोषैः संस्तम्भयन्तमभिनौमि दशास्यमूर्तिम् ॥९॥ आशंस्यमानविजयं रघुनाथधाम शंसन्तमात्मकृतभूरिपराक्रमेण । दौत्ये समागमसमन्वयमादिशन्तं वन्दे हरेः क्षितिभृतः पृतनाप्रधानम् ॥१०॥ यस्यौचितीं समुपदिष्टवतोऽधिपुच्छं दम्भान्धितां धियमपेक्ष्य विवर्धमानः । नक्तञ्चराधिपतिरोषहिरण्यरेता लङ्कां दिधक्षुरपतत्तमहं वृणोमि ॥ ११ ॥ क्रन्दन्निशाचरकुलां ज्वलनावलीढैः साक्षाद्गृहैरिव बहिः परिदेवमानाम् । स्तब्धस्वपुच्छतटलग्नकृपीटयोनिदन्दह्यमाननगरीं परिगाहमानाम् ॥ १२ ॥ मूर्तेर्गृहासुभिरिव द्युपुरं व्रजद्भि- व्योंम्प्नि क्षणं परिगतं पतगैर्ध्वलद्भिः । पीताम्बरं दधतमुच्छ्रितदीप्ति पुच्छं सेनां वहद्विहगराजमिवाहमीडे ॥ १३ ॥ स्तम्भीभवत्स्वगुरुवालधिलग्नवह्नि- ज्वालोल्ललद्ध्वजपटामिव देवतुष्ट्यै । वन्दे यथोपरि पुरो दिवि दर्शयन्त- मद्यैव रामविजयाजिकवैजयन्तीम् ॥१४॥ रक्षश्चयैकचितकक्षकपूश्चितौ यः सीताशुचो निजविलोकनतो मृतायाः । दाहं व्यधादिव तदन्त्यविधेयभूतं लाङ्‌गूलदत्तदहनेन मुदे स नोऽस्तु ॥१५॥ आशुद्धये रघुपतिप्रणयैकसाक्ष्ये वैदेहराजदुहितुः सरिदीश्वराय । न्यासं ददानमिव पावकमापतन्त- मब्धौ प्रभञ्जनतनूजनुषं भजामि ॥१६॥ रक्षस्स्वतृप्तिरुडशान्तिविशेषशोण- मक्षक्षयक्षणविधानुमितात्मदाक्ष्यम् । भास्वत्प्रभातरविभानुभरावभासं लङ्काभयङ्करममुं भगवन्तमीडे ।।१७।। तीर्वोदधिं जनकजार्पितमाप्य चूडा- रत्नं रिपोरपि पुरं परमस्य दग्ध्वा। श्रीरामहर्षगलदश्वभिषिच्यमानं तं ब्रह्मचारिवरवानरमाश्रयेऽहम् ॥१८॥ यः प्राणवायुजनितो गिरिशस्य शान्तः शिष्योऽपि गौतमगुरुर्मुनिशङ्करात्मा। हृद्यो हरस्य हरिवद्धरितां गतोऽपि धीधैर्यशास्त्रविभवेऽतुलमाश्रये तम्॥१९॥ स्कन्धेऽधिवाह्य जगदुत्तरगीतिरीत्या यः पार्वतीश्वरमतोषयदाशुतोषम् । तस्मादवाप च वरानपरानवाप्यान् तं वानरं परमवैष्णवमीशमीडे ॥ २० ॥ उमापतेः कविपतेः स्तुतिर्बाल्यविजृम्भिता । हनूमतस्तुष्टयेऽस्तु वीरविंशतिकाभिधा ॥ इति श्रीकविपत्युपनामकोमापतिशर्मद्विवेदिविरचितं वीरविंशतिकाख्यं श्रीहनुमत्स्तोत्रं सम्पूर्णम् ।