Hanuman Shloka Collection (हनुमान श्लोक संग्रह)

हनुमान श्लोक संग्रह (Hanuman Shloka Collection) (1.)हनुमान श्लोक ॐ मनोजवं मारुततुल्य वेगं, जितेन्द्रियं बुद्धिमतां वरिष्ठं वातात्मजं वानर युथमुख्यं श्री रामदूतं शरणं प्रपद्ये || (2.)हनुमान श्लोक यत्र यत्र रघुनाथ कीर्तनं तत्र तत्र कृतमस्तकाञ्जलिं । भाष्पवारिपरिपूर्णालोचनं मारुतिं नमत राक्षसान्तकम् ॥ (3.)हनुमान श्लोक अतुलितबलधामं हेमशैलाभदेहम् दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् । सकलगुणनिधानं वानराणामधीशम् रघुपतिप्रियभक्तं वातजातं नमामि || (4.)हनुमान श्लोक बुद्धिर्बलं यशो धैर्यं निर्भयत्वमरोगिता । अजाण्यं वाकपटुत्वं च हनुमत्स्मरणाद्भवेत् ।। (5.)हनुमान श्लोक शांतं शाश्वतं प्रमेयमनघं निर्वाणशान्तिप्रदं, ब्रह्माशम्भुफणीन्द्रसेव्यमनिशं वेदान्तवेद्यं विभुम् । रामाख्यं जगदीश्वरं सुरगुरुं मायामनुष्यं हरिं, वन्देऽहं करुणाकरं रघुवरं भूपालचूडामणिम् I (6.)हनुमान श्लोक नान्या स्पृहा रघुपते हृदयेऽस्मदीये, सत्यं वदामि च भवानखिलान्तरात्मा। भक्तिं प्रयच्छ रघुपुंगव निर्भरां मे, कामादिदोषरहितं कुरु मानसं च ॥ (7.)हनुमान श्लोक अञ्जनानन्दनं वीरं जानकीशोकनाशनम् । कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ।। (8.)हनुमान श्लोक गोष्पदीकृतवाराशिं मशकीकृतराक्षसम्। रामायणमहामालारत्नं वन्देऽनिलात्मजम् ।। (9.)हनुमान श्लोक वन्दे वानर-नारसिंह-खगराट्-क्रोडाश्ववक्त्राञ्चितं नानालङ्करणं त्रिपञ्चनयनं देदीप्यमानं रुचाम्। हस्ताभैरसिखेटपुस्तकसुधाभाण्डं कुशाद्रीन् हलं खट्वाङ्गं फणिवृक्षधृद्दशभुजं सर्वारिगर्वापहम् ।। (10.)हनुमान श्लोक सर्वारिष्टनिवारकं शुभकरं पिङ्गाक्षमक्षापहं सीतान्वेषणतत्परं कपिवरं कोटीन्दुसूर्यप्रभम्। लङ्‌ङ्काद्वीपभयङ्करं सकलदं सुग्रीवसम्मानितं देवेन्द्रादि समक्तदेवविनुतं काकुत्थदूतं भजे ।। (11.)हनुमान श्लोक दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः। हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ।। न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् । शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ।। (12.)हनुमान श्लोक ।। ॐ नमो हनुमते भयभंजनाय सुखं कुरु फट् स्वाहा ।।