Uma Maheshwar Stotram (उमा महेश्वर स्तोत्रम्)

उमा महेश्वर स्तोत्रम् (Uma Maheshwar Stotram) नमः शिवाभ्यां नवयौवनाभ्यां परस्पराश्लिष्टवपुर्धराभ्याम् । नगेंद्रकन्यावृषकेतनाभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ 1 ॥ नमः शिवाभ्यां सरसोत्सवाभ्यां नमस्कृताभीष्टवरप्रदाभ्याम् । नारायणेनार्चितपादुकाभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ 2 ॥ नमः शिवाभ्यां वृषवाहनाभ्यां विरिंचिविष्ण्विंद्रसुपूजिताभ्याम् । विभूतिपाटीरविलेपनाभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ 3 ॥ नमः शिवाभ्यां जगदीश्वराभ्यां जगत्पतिभ्यां जयविग्रहाभ्याम् । जंभारिमुख्यैरभिवंदिताभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ 4 ॥ नमः शिवाभ्यां परमौषधाभ्यां पंचाक्षरीपंजररंजिताभ्याम् । प्रपंचसृष्टिस्थितिसंहृताभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ 5 ॥ नमः शिवाभ्यामतिसुंदराभ्यां अत्यंतमासक्तहृदंबुजाभ्याम् । अशेषलोकैकहितंकराभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ 6 ॥ नमः शिवाभ्यां कलिनाशनाभ्यां कंकालकल्याणवपुर्धराभ्याम् । कैलासशैलस्थितदेवताभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ 7 ॥ नमः शिवाभ्यामशुभापहाभ्यां अशेषलोकैकविशेषिताभ्याम् । अकुंठिताभ्यां स्मृतिसंभृताभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ 8 ॥ नमः शिवाभ्यां रथवाहनाभ्यां रवींदुवैश्वानरलोचनाभ्याम् । राकाशशांकाभमुखांबुजाभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ 9 ॥ नमः शिवाभ्यां जटिलंधराभ्यां जरामृतिभ्यां च विवर्जिताभ्याम् । जनार्दनाब्जोद्भवपूजिताभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ 10 ॥ नमः शिवाभ्यां विषमेक्षणाभ्यां बिल्वच्छदामल्लिकदामभृद्भ्याम् । शोभावतीशांतवतीश्वराभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ 11 ॥ नमः शिवाभ्यां पशुपालकाभ्यां जगत्रयीरक्षणबद्धहृद्भ्याम् । समस्तदेवासुरपूजिताभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ 12 ॥ स्तोत्रं त्रिसंध्यं शिवपार्वतीभ्यां भक्त्या पठेद्द्वादशकं नरो यः । स सर्वसौभाग्यफलानि भुंक्ते शतायुरांते शिवलोकमेति ॥ 13 ॥