Sharabheshashtakam (शरभेशाष्टकम्)

शरभेशाष्टकम् (Sharabheshashtakam) श्री शिव उवाच शृणु देवि महागुह्यं परं पुण्यविवर्धनं . शरभेशाष्टकं मन्त्रं वक्ष्यामि तव तत्त्वतः ॥ ऋषिन्यासादिकं यत्तत्सर्वपूर्ववदाचरेत् . ध्यानभेदं विशेषेण वक्ष्याम्यहमतः शिवे ॥ ध्यानं ज्वलनकुटिलकेशं सूर्यचन्द्राग्निनेत्रं निशिततरनखाग्रोद्धूतहेमाभदेहम् । शरभमथ मुनीन्द्रैः सेव्यमानं सिताङ्गं प्रणतभयविनाशं भावयेत्पक्षिराजम् ॥ अथ स्तोत्रं देवादिदेवाय जगन्मयाय शिवाय नालीकनिभाननाय । शर्वाय भीमाय शराधिपाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 1 ॥ हराय भीमाय हरिप्रियाय भवाय शान्ताय परात्पराय । मृडाय रुद्राय विलोचनाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 2 ॥ शीतांशुचूडाय दिगम्बराय सृष्टिस्थितिध्वंसनकारणाय । जटाकलापाय जितेन्द्रियाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 3 ॥ कलङ्ककण्ठाय भवान्तकाय कपालशूलात्तकराम्बुजाय । भुजङ्गभूषाय पुरान्तकाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 4 ॥ शमादिषट्काय यमान्तकाय यमादियोगाष्टकसिद्धिदाय । उमाधिनाथाय पुरातनाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 5 ॥ घृणादिपाशाष्टकवर्जिताय खिलीकृतास्मत्पथि पूर्वगाय । गुणादिहीनाय गुणत्रयाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 6 ॥ कालाय वेदामृतकन्दलाय कल्याणकौतूहलकारणाय । स्थूलाय सूक्ष्माय स्वरूपगाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 7 ॥ पञ्चाननायानिलभास्कराय पञ्चाशदर्णाद्यपराक्षयाय । पञ्चाक्षरेशाय जगद्धिताय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 8 ॥ इति श्री शरभेशाष्टकम् ॥