Shiva Bhujanga Prayat Stotram (शिव भुजंग प्रयात स्तोत्रम्)

शिव भुजंग प्रयात स्तोत्रम् (Shiva Bhujanga Prayat Stotram) कृपासागरायाशुकाव्यप्रदाय प्रणम्राखिलाभीष्टसंदायकाय । यतींद्रैरुपास्यांघ्रिपाथोरुहाय प्रबोधप्रदात्रे नमः शंकराय ॥1॥ चिदानंदरूपाय चिन्मुद्रिकोद्य- त्करायेशपर्यायरूपाय तुभ्यम् । मुदा गीयमानाय वेदोत्तमांगैः श्रितानंददात्रे नमः शंकराय ॥2॥ जटाजूटमध्ये पुरा या सुराणां धुनी साद्य कर्मंदिरूपस्य शंभोः गले मल्लिकामालिकाव्याजतस्ते विभातीति मन्ये गुरो किं तथैव ॥3॥ नखेंदुप्रभाधूतनम्रालिहार्दा- ंधकारव्रजायाब्जमंदस्मिताय । महामोहपाथोनिधेर्बाडबाय प्रशांताय कुर्मो नमः शंकराय ॥4॥ प्रणम्रांतरंगाब्जबोधप्रदात्रे दिवारात्रमव्याहतोस्राय कामम् । क्षपेशाय चित्राय लक्ष्म क्षयाभ्यां विहीनाय कुर्मो नमः शंकराय ॥5॥ प्रणम्रास्यपाथोजमोदप्रदात्रे सदांतस्तमस्तोमसंहारकर्त्रे । रजन्या मपीद्धप्रकाशाय कुर्मो ह्यपूर्वाय पूष्णे नमः शंकराय ॥6॥ नतानां हृदब्जानि फुल्लानि शीघ्रं करोम्याशु योगप्रदानेन नूनम् । प्रबोधाय चेत्थं सरोजानि धत्से प्रफुल्लानि किं भो गुरो ब्रूहि मह्यम् ॥7॥ प्रभाधूतचंद्रायुतायाखिलेष्ट- प्रदायानतानां समूहाय शीघ्रम्। प्रतीपाय नम्रौघदुःखाघपंक्ते- र्मुदा सर्वदा स्यान्नमः शंकराय ॥8॥ विनिष्कासितानीश तत्त्वावबोधा - न्नतानां मनोभ्यो ह्यनन्याश्रयाणि । रजांसि प्रपन्नानि पादांबुजातं गुरो रक्तवस्त्रापदेशाद्बिभर्षि ॥9॥ मतेर्वेदशीर्षाध्वसंप्रापकाया- नतानां जनानां कृपार्द्रैः कटाक्षैः । ततेः पापबृंदस्य शीघ्रं निहंत्रे स्मितास्याय कुर्मो नमः शंकराय ॥10॥ सुपर्वोक्तिगंधेन हीनाय तूर्णं पुरा तोटकायाखिलज्ञानदात्रे। प्रवालीयगर्वापहारस्य कर्त्रे पदाब्जम्रदिम्ना नमः शंकराय ॥11॥ भवांभोधिमग्नान्जनांदुःखयुक्तान् जवादुद्दिधीर्षुर्भवानित्यहोऽहम् । विदित्वा हि ते कीर्तिमन्यादृशांभो सुखं निर्विशंकः स्वपिम्यस्तयत्नः ॥12॥ ॥इति श्रीशंकराचार्य भुजंगप्रयातस्तोत्रम्॥