Nirvana Shatkam (निर्वाण षट्कम्)

निर्वाण षट्कम् (Nirvana Shatkam) शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं मनो बुध्यहङ्कार चित्तानि नाहं न च श्रोत्र जिह्वे न च घ्राणनेत्रे । न च व्योम भूमिर्न तेजो न वायुः चिदानन्द रूपः शिवोऽहं शिवोऽहम् ॥ 1 ॥ न च प्राण सञ्ज्ञो न वैपञ्चवायुः न वा सप्तधातुर्न वा पञ्चकोशाः । नवाक्पाणि पादौ न चोपस्थ पायू चिदानन्द रूपः शिवोऽहं शिवोऽहम् ॥ 2 ॥ न मे द्वेषरागौ न मे लोभमोहो मदो नैव मे नैव मात्सर्यभावः । न धर्मो न चार्धो न कामो न मोक्षः चिदानन्द रूपः शिवोऽहं शिवोऽहम् ॥ 3 ॥ न पुण्यं न पापं न सौख्यं न दुःखं न मन्त्रो न तीर्थं न वेदा न यज्ञः । अहं भोजनं नैव भोज्यं न भोक्ता चिदानन्द रूपः शिवोऽहं शिवोऽहम् ॥ 4 ॥ न मृत्युर्न शङ्का न मे जाति भेदः पिता नैव मे नैव माता न जन्मः । न बन्धुर्न मित्रं गुरुर्नैव शिष्यः चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ 5 ॥ अहं निर्विकल्पो निराकार रूपो विभूत्वाच्च सर्वत्र सर्वेन्द्रियाणाम् । न चासङ्गतं नैव मुक्तिर्न मेयः [न वा बन्धनं नैव मुक्तिर्न बन्धः] चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ 6 ॥ शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं