Shri Rama Raksha Stotram (श्री राम रक्षा स्तोत्रम्)

श्री राम रक्षा स्तोत्रम् (Shri Rama Raksha Stotram) ॐ अस्य श्री रामरक्षा स्तोत्रमंत्रस्य बुधकौशिक ऋषिः श्री सीताराम चंद्रोदेवता अनुष्टुप् छंदः सीता शक्तिः श्रीमद् हनुमान् कीलकम् श्रीरामचंद्र प्रीत्यर्थे रामरक्षा स्तोत्रजपे विनियोगः ॥ ध्यानम् ध्यायेदाजानुबाहुं धृतशर धनुषं बद्ध पद्मासनस्थं पीतं वासोवसानं नवकमल दलस्पर्थि नेत्रं प्रसन्नम् । वामांकारूढ सीतामुख कमलमिलल्लोचनं नीरदाभं नानालंकार दीप्तं दधतमुरु जटामंडलं रामचंद्रम् ॥ स्तोत्रम् चरितं रघुनाथस्य शतकोटि प्रविस्तरम् । एकैकमक्षरं पुंसां महापातक नाशनम् ॥ 1 ॥ ध्यात्वा नीलोत्पल श्यामं रामं राजीवलोचनम् । जानकी लक्ष्मणोपेतं जटामुकुट मंडितम् ॥ 2 ॥ सासितूण धनुर्बाण पाणिं नक्तं चरांतकम् । स्वलीलया जगत्त्रातु माविर्भूतमजं विभुम् ॥ 3 ॥ रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् । शिरो मे राघवः पातु फालं (भालं) दशरथात्मजः ॥ 4 ॥ कौसल्येयो दृशौपातु विश्वामित्रप्रियः शृती । घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥ 5 ॥ जिह्वां विद्यानिधिः पातु कंठं भरतवंदितः । स्कंधौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥ 6 ॥ करौ सीतापतिः पातु हृदयं जामदग्न्यजित् । मध्यं पातु खरध्वंसी नाभिं जांबवदाश्रयः ॥ 7 ॥ सुग्रीवेशः कटिं पातु सक्थिनी हनुमत्-प्रभुः । ऊरू रघूत्तमः पातु रक्षःकुल विनाशकृत् ॥ 8 ॥ जानुनी सेतुकृत्-पातु जंघे दशमुखांतकः । पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः ॥ 9 ॥ एतां रामबलोपेतां रक्षां यः सुकृती पठेत् । स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥ 10 ॥ पाताल-भूतल-व्योम-चारिण-श्चद्म-चारिणः । न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥ 11 ॥ रामेति रामभद्रेति रामचंद्रेति वा स्मरन् । नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विंदति ॥ 12 ॥ जगज्जैत्रैक मंत्रेण रामनाम्नाभि रक्षितम् । यः कंठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥ 13 ॥ वज्रपंजर नामेदं यो रामकवचं स्मरेत् । अव्याहताज्ञः सर्वत्र लभते जयमंगलम् ॥ 14 ॥ आदिष्टवान्-यथा स्वप्ने रामरक्षामिमां हरः । तथा लिखितवान्-प्रातः प्रबुद्धौ बुधकौशिकः ॥ 15 ॥ आरामः कल्पवृक्षाणां विरामः सकलापदाम् । अभिराम-स्त्रिलोकानां रामः श्रीमान् स नः प्रभुः ॥ 16 ॥ तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ । पुंडरीक विशालाक्षौ चीरकृष्णाजिनांबरौ ॥ 17 ॥ फलमूलाशिनौ दांतौ तापसौ ब्रह्मचारिणौ । पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥ 18 ॥ शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् । रक्षःकुल निहंतारौ त्रायेतां नो रघूत्तमौ ॥ 19 ॥ आत्त सज्य धनुषा विषुस्पृशा वक्षयाशुग निषंग संगिनौ । रक्षणाय मम रामलक्षणावग्रतः पथि सदैव गच्छताम् ॥ 20 ॥ सन्नद्धः कवची खड्गी चापबाणधरो युवा । गच्छन् मनोरथान्नश्च (मनोरथोऽस्माकं) रामः पातु स लक्ष्मणः ॥ 21 ॥ रामो दाशरथि श्शूरो लक्ष्मणानुचरो बली । काकुत्सः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥ 22 ॥ वेदांतवेद्यो यज्ञेशः पुराण पुरुषोत्तमः । जानकीवल्लभः श्रीमानप्रमेय पराक्रमः ॥ 23 ॥ इत्येतानि जपेन्नित्यं मद्भक्तः श्रद्धयान्वितः । अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशयः ॥ 24 ॥ रामं दूर्वादल श्यामं पद्माक्षं पीतवाससम् । स्तुवंति नाभि-र्दिव्यै-र्नते संसारिणो नराः ॥ 25 ॥ रामं लक्ष्मण पूर्वजं रघुवरं सीतापतिं सुंदरम् काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् । राजेंद्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिम् वंदे लोकाभिरामं रघुकुल तिलकं राघवं रावणारिम् ॥ 26 ॥ रामाय रामभद्राय रामचंद्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥ 27 ॥ श्रीराम राम रघुनंदन राम राम श्रीराम राम भरताग्रज राम राम । श्रीराम राम रणकर्कश राम राम श्रीराम राम शरणं भव राम राम ॥ 28 ॥ श्रीराम चंद्र चरणौ मनसा स्मरामि श्रीराम चंद्र चरणौ वचसा गृह्णामि । श्रीराम चंद्र चरणौ शिरसा नमामि श्रीराम चंद्र चरणौ शरणं प्रपद्ये ॥ 29 ॥ माता रामो मत्-पिता रामचंद्रः स्वामी रामो मत्-सखा रामचंद्रः । सर्वस्वं मे रामचंद्रो दयालुः नान्यं जाने नैव जाने न जाने ॥ 30 ॥ दक्षिणे लक्ष्मणो यस्य वामे च (तु) जनकात्मजा । पुरतो मारुतिर्यस्य तं वंदे रघुनंदनम् ॥ 31 ॥ लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथम् । कारुण्यरूपं करुणाकरं तं श्रीरामचंद्रं शरण्यं प्रपद्ये ॥ 32 ॥ मनोजवं मारुत तुल्य वेगं जितेंद्रियं बुद्धिमतां वरिष्टम् । वातात्मजं वानरयूथ मुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥ 33 ॥ कूजंतं रामरामेति मधुरं मधुराक्षरम् । आरुह्यकविता शाखां वंदे वाल्मीकि कोकिलम् ॥ 34 ॥ आपदामपहर्तारं दातारं सर्वसंपदाम् । लोकाभिरामं श्रीरामं भूयोभूयो नमाम्यहम् ॥ 35 ॥ भर्जनं भवबीजानामर्जनं सुखसंपदाम् । तर्जनं यमदूतानां राम रामेति गर्जनम् ॥ 36 ॥ रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचमू रामाय तस्मै नमः । रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहं रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥ 37 ॥ श्रीराम राम रामेति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं राम नाम वरानने ॥ 38 ॥ इति श्रीबुधकौशिकमुनि विरचितं श्रीराम रक्षास्तोत्रं संपूर्णम् । श्रीराम जयराम जयजयराम ।