Shri Ram Mangalashsanam (श्री राम मङ्गलाशसनम्)

श्री राम मङ्गलाशसनम् (प्रपत्ति ऽ मङ्गलम्) (Shri Ram Mangalashsanam) मङ्गलं कौसलेन्द्राय महनीय गुणात्मने । चक्रवर्ति तनूजाय सार्वभौमाय मङ्गलम् ॥ 1 ॥ वेदवेदान्त वेद्याय मेघश्यामल मूर्तये । पुंसां मोहन रूपाय पुण्यश्लोकाय मङ्गलम् ॥ 2 ॥ विश्वामित्रान्तरङ्गाय मिथिला नगरी पते । भाग्यानां परिपाकाय भव्यरूपाय मङ्गलम् ॥ 3 ॥ पितृभक्ताय सततं भातृभिः सह सीतया । नन्दिताखिल लोकाय रामभद्राय मङ्गलम् ॥ 4 ॥ त्यक्त साकेत वासाय चित्रकूट विहारिणे । सेव्याय सर्वयमिनां धीरोदात्ताय मङ्गलम् ॥ 5 ॥ सौमित्रिणाच जानक्याचाप बाणासि धारिणे । संसेव्याय सदा भक्त्या स्वामिने मम मङ्गलम् ॥ 6 ॥ दण्डकारण्य वासाय खरदूषण शत्रवे । गृध्रराजाय भक्ताय मुक्ति दायास्तु मङ्गलम् ॥ 7 ॥ सादरं शबरी दत्त फलमूल भिलाषिणे । सौलभ्य परिपूर्णाय सत्योद्रिक्ताय मङ्गलम् ॥ 8 ॥ हनुन्त्समवेताय हरीशाभीष्ट दायिने । वालि प्रमधनायास्तु महाधीराय मङ्गलम् ॥ 9 ॥ श्रीमते रघुवीराय सेतूल्लङ्घित सिन्धवे । जितराक्षस राजाय रणधीराय मङ्गलम् ॥ 10 ॥ विभीषणकृते प्रीत्या लङ्काभीष्ट प्रदायिने । सर्वलोक शरण्याय श्रीराघवाय मङ्गलम् ॥ 11 ॥ आगत्यनगरीं दिव्यामभिषिक्ताय सीतया । राजाधिराजराजाय रामभद्राय मङ्गलम् ॥ 12 ॥ ब्रह्मादि देवसेव्याय ब्रह्मण्याय महात्मने । जानकी प्राणनाथाय रघुनाथाय मङ्गलम् ॥ 13 ॥ श्रीसौम्य जामातृमुनेः कृपयास्मानु पेयुषे । महते मम नाथाय रघुनाथाय मङ्गलम् ॥ 14 ॥ मङ्गलाशासन परैर्मदाचार्य पुरोगमैः । सर्वैश्च पूर्वैराचार्र्यैः सत्कृतायास्तु मङ्गलम् ॥ 15 ॥ रम्यजा मातृ मुनिना मङ्गलाशासनं कृतम् । त्रैलोक्याधिपतिः श्रीमान् करोतु मङ्गलं सदा ॥