Nava Durga Stotram (नव दुर्गा स्तोत्रम्)

नव दुर्गा स्तोत्रम् (Nava Durga Stotram) गणेशः हरिद्राभंचतुर्वादु हारिद्रवसनंविभुम् । पाशांकुशधरं दैवंमोदकंदंतमेव च ॥ देवी शैलपुत्री वंदे वांछितलाभाय चंद्रार्धकृतशेखरां। वृषारूढां शूलधरां शैलपुत्री यशस्विनीम् ॥ देवी ब्रह्मचारिणी दधाना करपद्माभ्यामक्षमाला कमंडलू । देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा ॥ देवी चंद्रघंटेति पिंडजप्रवरारूढा चंदकोपास्त्रकैर्युता । प्रसादं तनुते मह्यं चंद्रघंटेति विश्रुता ॥ देवी कूष्मांडा सुरासंपूर्णकलशं रुधिराप्लुतमेव च । दधाना हस्तपद्माभ्यां कूष्मांडा शुभदास्तु मे ॥ देवीस्कंदमाता सिंहासनगता नित्यं पद्माश्रितकरद्वया । शुभदास्तु सदा देवी स्कंदमाता यशस्विनी ॥ देवीकात्यायणी चंद्रहासोज्ज्वलकरा शार्दूलवरवाहना । कात्यायनी शुभं दद्यादेवी दानवघातिनी ॥ देवीकालरात्रि एकवेणी जपाकर्णपूर नग्ना खरास्थिता । लंबोष्ठी कर्णिकाकर्णी तैलाभ्यक्तशरीरिणी ॥ वामपादोल्लसल्लोहलताकंटकभूषणा । वर्धनमूर्ध्वजा कृष्णा कालरात्रिर्भयंकरी ॥ देवीमहागौरी श्वेते वृषे समारूढा श्वेतांबरधरा शुचिः । महागौरी शुभं दद्यान्महादेवप्रमोददा ॥ देवीसिद्धिदात्रि सिद्धगंधर्वयक्षाद्यैरसुरैरमरैरपि । सेव्यमाना सदा भूयात् सिद्धिदा सिद्धिदायिनी ॥