Narayaniyam Dashaka 37 (नारायणीयं दशक 37)

नारायणीयं दशक 37 (Narayaniyam Dashaka 37) सांद्रानंदतनो हरे ननु पुरा दैवासुरे संगरे त्वत्कृत्ता अपि कर्मशेषवशतो ये ते न याता गतिम् । तेषां भूतलजन्मनां दितिभुवां भारेण दूरार्दिता भूमिः प्राप विरिंचमाश्रितपदं देवैः पुरैवागतैः ॥1॥ हा हा दुर्जनभूरिभारमथितां पाथोनिधौ पातुका- मेतां पालय हंत मे विवशतां संपृच्छ देवानिमान् । इत्यादिप्रचुरप्रलापविवशामालोक्य धाता महीं देवानां वदनानि वीक्ष्य परितो दध्यौ भवंतं हरे ॥2॥ ऊचे चांबुजभूरमूनयि सुराः सत्यं धरित्र्या वचो नन्वस्या भवतां च रक्षणविधौ दक्षो हि लक्ष्मीपतिः । सर्वे शर्वपुरस्सरा वयमितो गत्वा पयोवारिधिं नत्वा तं स्तुमहे जवादिति ययुः साकं तवाकेतनम् ॥3॥ ते मुग्धानिलशालिदुग्धजलधेस्तीरं गताः संगता यावत्त्वत्पदचिंतनैकमनसस्तावत् स पाथोजभूः । त्वद्वाचं हृदये निशम्य सकलानानंदयन्नूचिवा- नाख्यातः परमात्मना स्वयमहं वाक्यं तदाकर्ण्यताम् ॥4॥ जाने दीनदशामहं दिविषदां भूमेश्च भीमैर्नृपै- स्तत्क्षेपाय भवामि यादवकुले सोऽहं समग्रात्मना । देवा वृष्णिकुले भवंतु कलया देवांगनाश्चावनौ मत्सेवार्थमिति त्वदीयवचनं पाथोजभूरूचिवान् ॥5॥ श्रुत्वा कर्णरसायनं तव वचः सर्वेषु निर्वापित- स्वांतेष्वीश गतेषु तावककृपापीयूषतृप्तात्मसु । विख्याते मधुरापुरे किल भवत्सान्निध्यपुण्योत्तरे धन्यां देवकनंदनामुदवहद्राजा स शूरात्मजः ॥6॥ उद्वाहावसितौ तदीयसहजः कंसोऽथ सम्मानय- न्नेतौ सूततया गतः पथि रथे व्योमोत्थया त्वद्गिरा । अस्यास्त्वामतिदुष्टमष्टमसुतो हंतेति हंतेरितः संत्रासात् स तु हंतुमंतिकगतां तन्वीं कृपाणीमधात् ॥7॥ गृह्णानश्चिकुरेषु तां खलमतिः शौरेश्चिरं सांत्वनै- र्नो मुंचन् पुनरात्मजार्पणगिरा प्रीतोऽथ यातो गृहान् । आद्यं त्वत्सहजं तथाऽर्पितमपि स्नेहेन नाहन्नसौ दुष्टानामपि देव पुष्टकरुणा दृष्टा हि धीरेकदा ॥8॥ तावत्त्वन्मनसैव नारदमुनिः प्रोचे स भोजेश्वरं यूयं नन्वसुराः सुराश्च यदवो जानासि किं न प्रभो । मायावी स हरिर्भवद्वधकृते भावी सुरप्रार्थना- दित्याकर्ण्य यदूनदूधुनदसौ शौरेश्च सूनूनहन् ॥9॥ प्राप्ते सप्तमगर्भतामहिपतौ त्वत्प्रेरणान्मायया नीते माधव रोहिणीं त्वमपि भोःसच्चित्सुखैकात्मकः । देवक्या जठरं विवेशिथ विभो संस्तूयमानः सुरैः स त्वं कृष्ण विधूय रोगपटलीं भक्तिं परां देहि मे ॥10॥