Narayaniyam-Dashaka Collection

    Narayaniyam Dashaka 1 (नारायणीयं दशक 1)

    नारायणीयं दशक 1 (Narayaniyam Dashaka 1) सांद्रानंदावबोधात्मकमनुपमितं कालदेशावधिभ्यां निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम् । अस्पष्टं दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्म तत्वं तत्तावद्भाति साक्षाद् गुरुपवनपुरे हंत भाग्यं जनानाम् ॥ 1 ॥ एवंदुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत् तन्वा वाचा धिया वा भजति बत जनः क्षुद्रतैव स्फुटेयम् । एते तावद्वयं तु स्थिरतरमनसा विश्वपीडापहत्यै निश्शेषात्मानमेनं गुरुपवनपुराधीशमेवाश्रयामः ॥ 2 ॥ सत्त्वं यत्तत् पराभ्यामपरिकलनतो निर्मलं तेन तावत् भूतैर्भूतेंद्रियैस्ते वपुरिति बहुशः श्रूयते व्यासवाक्यम्। तत् स्वच्छ्त्वाद्यदाच्छादितपरसुखचिद्गर्भनिर्भासरूपं तस्मिन् धन्या रमंते श्रुतिमतिमधुरे सुग्रहे विग्रहे ते ॥ 3 ॥ निष्कंपे नित्यपूर्णे निरवधिपरमानंदपीयूषरूपे निर्लीनानेकमुक्तावलिसुभगतमे निर्मलब्रह्मसिंधौ । कल्लोलोल्लासतुल्यं खलु विमलतरं सत्त्वमाहुस्तदात्मा कस्मान्नो निष्कलस्त्वं सकल इति वचस्त्वत्कलास्वेव भूमन् ॥ 4 ॥ निर्व्यापारोऽपि निष्कारणमज भजसे यत्क्रियामीक्षणाख्यां तेनैवोदेति लीना प्रकृतिरसतिकल्पाऽपि कल्पादिकाले। तस्याः संशुद्धमंशं कमपि तमतिरोधायकं सत्त्वरूपं स त्वं धृत्वा दधासि स्वमहिमविभवाकुंठ वैकुंठ रूपं॥5॥ तत्ते प्रत्यग्रधाराधरललितकलायावलीकेलिकारं लावण्यस्यैकसारं सुकृतिजनदृशां पूर्णपुण्यावतारम्। लक्ष्मीनिश्शंकलीलानिलयनममृतस्यंदसंदोहमंतः सिंचत् संचिंतकानां वपुरनुकलये मारुतागारनाथ ॥6॥ कष्टा ते सृष्टिचेष्टा बहुतरभवखेदावहा जीवभाजा- मित्येवं पूर्वमालोचितमजित मया नैवमद्याभिजाने। नोचेज्जीवाः कथं वा मधुरतरमिदं त्वद्वपुश्चिद्रसार्द्रं नेत्रैः श्रोत्रैश्च पीत्वा परमरससुधांभोधिपूरे रमेरन्॥7॥ नम्राणां सन्निधत्ते सततमपि पुरस्तैरनभ्यर्थितान - प्यर्थान् कामानजस्रं वितरति परमानंदसांद्रां गतिं च। इत्थं निश्शेषलभ्यो निरवधिकफलः पारिजातो हरे त्वं क्षुद्रं तं शक्रवाटीद्रुममभिलषति व्यर्थमर्थिव्रजोऽयम्॥8॥ कारुण्यात्काममन्यं ददति खलु परे स्वात्मदस्त्वं विशेषा- दैश्वर्यादीशतेऽन्ये जगति परजने स्वात्मनोऽपीश्वरस्त्वम्। त्वय्युच्चैरारमंति प्रतिपदमधुरे चेतनाः स्फीतभाग्या- स्त्वं चात्माराम एवेत्यतुलगुणगणाधार शौरे नमस्ते॥9॥ ऐश्वर्यं शंकरादीश्वरविनियमनं विश्वतेजोहराणां तेजस्संहारि वीर्यं विमलमपि यशो निस्पृहैश्चोपगीतम्। अंगासंगा सदा श्रीरखिलविदसि न क्वापि ते संगवार्ता तद्वातागारवासिन् मुरहर भगवच्छब्दमुख्याश्रयोऽसि॥10॥

    Narayaniyam Dashaka 2 (नारायणीयं दशक 2)

    नारायणीयं दशक 2 (Narayaniyam Dashaka 2) सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालांतरं कारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटम्। गंडोद्यन्मकराभकुंडलयुगं कंठोज्वलत्कौस्तुभं त्वद्रूपं वनमाल्यहारपटलश्रीवत्सदीप्रं भजे॥1॥ केयूरांगदकंकणोत्तममहारत्नांगुलीयांकित- श्रीमद्बाहुचतुष्कसंगतगदाशंखारिपंकेरुहाम् । कांचित् कांचनकांचिलांच्छितलसत्पीतांबरालंबिनी- मालंबे विमलांबुजद्युतिपदां मूर्तिं तवार्तिच्छिदम् ॥2॥ यत्त्त्रैलोक्यमहीयसोऽपि महितं सम्मोहनं मोहनात् कांतं कांतिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि । सौंदर्योत्तरतोऽपि सुंदरतरं त्वद्रूपमाश्चर्यतोऽ- प्याश्चर्यं भुवने न कस्य कुतुकं पुष्णाति विष्णो विभो ॥3॥ तत्तादृङ्मधुरात्मकं तव वपुः संप्राप्य संपन्मयी सा देवी परमोत्सुका चिरतरं नास्ते स्वभक्तेष्वपि । तेनास्या बत कष्टमच्युत विभो त्वद्रूपमानोज्ञक - प्रेमस्थैर्यमयादचापलबलाच्चापल्यवार्तोदभूत् ॥4॥ लक्ष्मीस्तावकरामणीयकहृतैवेयं परेष्वस्थिरे- त्यस्मिन्नन्यदपि प्रमाणमधुना वक्ष्यामि लक्ष्मीपते । ये त्वद्ध्यानगुणानुकीर्तनरसासक्ता हि भक्ता जना- स्तेष्वेषा वसति स्थिरैव दयितप्रस्तावदत्तादरा ॥5॥ एवंभूतमनोज्ञतानवसुधानिष्यंदसंदोहनं त्वद्रूपं परचिद्रसायनमयं चेतोहरं शृण्वताम् । सद्यः प्रेरयते मतिं मदयते रोमांचयत्यंगकं व्यासिंचत्यपि शीतवाष्पविसरैरानंदमूर्छोद्भवैः ॥6॥ एवंभूततया हि भक्त्यभिहितो योगस्स योगद्वयात् कर्मज्ञानमयात् भृशोत्तमतरो योगीश्वरैर्गीयते । सौंदर्यैकरसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका भक्तिर्निश्रममेव विश्वपुरुषैर्लभ्या रमावल्लभ ॥7॥ निष्कामं नियतस्वधर्मचरणं यत् कर्मयोगाभिधं तद्दूरेत्यफलं यदौपनिषदज्ञानोपलभ्यं पुनः । तत्त्वव्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद्विभो त्वत्प्रेमात्मकभक्तिरेव सततं स्वादीयसी श्रेयसी ॥8॥ अत्यायासकराणि कर्मपटलान्याचर्य निर्यन्मला बोधे भक्तिपथेऽथवाऽप्युचिततामायांति किं तावता । क्लिष्ट्वा तर्कपथे परं तव वपुर्ब्रह्माख्यमन्ये पुन- श्चित्तार्द्रत्वमृते विचिंत्य बहुभिस्सिद्ध्यंति जन्मांतरैः ॥9॥ त्वद्भक्तिस्तु कथारसामृतझरीनिर्मज्जनेन स्वयं सिद्ध्यंती विमलप्रबोधपदवीमक्लेशतस्तन्वती । सद्यस्सिद्धिकरी जयत्ययि विभो सैवास्तु मे त्वत्पद- प्रेमप्रौढिरसार्द्रता द्रुततरं वातालयाधीश्वर ॥10॥

    Narayaniyam Dashaka 3 (नारायणीयं दशक 3)

    नारायणीयं दशक 3 (Narayaniyam Dashaka 3) पठंतो नामानि प्रमदभरसिंधौ निपतिताः स्मरंतो रूपं ते वरद कथयंतो गुणकथाः । चरंतो ये भक्तास्त्वयि खलु रमंते परममू- नहं धन्यान् मन्ये समधिगतसर्वाभिलषितान् ॥1॥ गदक्लिष्टं कष्टं तव चरणसेवारसभरेऽ- प्यनासक्तं चित्तं भवति बत विष्णो कुरु दयाम् । भवत्पादांभोजस्मरणरसिको नामनिवहा- नहं गायं गायं कुहचन विवत्स्यामि विजने ॥2॥ कृपा ते जाता चेत्किमिव न हि लभ्यं तनुभृतां मदीयक्लेशौघप्रशमनदशा नाम कियती । न के के लोकेऽस्मिन्ननिशमयि शोकाभिरहिता भवद्भक्ता मुक्ताः सुखगतिमसक्ता विदधते ॥3॥ मुनिप्रौढा रूढा जगति खलु गूढात्मगतयो भवत्पादांभोजस्मरणविरुजो नारदमुखाः । चरंतीश स्वैरं सततपरिनिर्भातपरचि - त्सदानंदाद्वैतप्रसरपरिमग्नाः किमपरम् ॥4॥ भवद्भक्तिः स्फीता भवतु मम सैव प्रशमये- दशेषक्लेशौघं न खलु हृदि संदेहकणिका । न चेद्व्यासस्योक्तिस्तव च वचनं नैगमवचो भवेन्मिथ्या रथ्यापुरुषवचनप्रायमखिलम् ॥5॥ भवद्भक्तिस्तावत् प्रमुखमधुरा त्वत् गुणरसात् किमप्यारूढा चेदखिलपरितापप्रशमनी । पुनश्चांते स्वांते विमलपरिबोधोदयमिल- न्महानंदाद्वैतं दिशति किमतः प्रार्थ्यमपरम् ॥6॥ विधूय क्लेशान्मे कुरु चरणयुग्मं धृतरसं भवत्क्षेत्रप्राप्तौ करमपि च ते पूजनविधौ । भवन्मूर्त्यालोके नयनमथ ते पादतुलसी- परिघ्राणे घ्राणं श्रवणमपि ते चारुचरिते ॥7॥ प्रभूताधिव्याधिप्रसभचलिते मामकहृदि त्वदीयं तद्रूपं परमसुखचिद्रूपमुदियात् । उदंचद्रोमांचो गलितबहुहर्षाश्रुनिवहो यथा विस्मर्यासं दुरुपशमपीडापरिभवान् ॥8॥ मरुद्गेहाधीश त्वयि खलु परांचोऽपि सुखिनो भवत्स्नेही सोऽहं सुबहु परितप्ये च किमिदम् । अकीर्तिस्ते मा भूद्वरद गदभारं प्रशमयन् भवत् भक्तोत्तंसं झटिति कुरु मां कंसदमन ॥9॥ किमुक्तैर्भूयोभिस्तव हि करुणा यावदुदिया- दहं तावद्देव प्रहितविविधार्तप्रलपितः । पुरः क्लृप्ते पादे वरद तव नेष्यामि दिवसा- न्यथाशक्ति व्यक्तं नतिनुतिनिषेवा विरचयन् ॥10॥

    Narayaniyam Dashaka 4 (नारायणीयं दशक 4 )

    नारायणीयं दशक 4 (Narayaniyam Dashaka 4) कल्यतां मम कुरुष्व तावतीं कल्यते भवदुपासनं यया । स्पष्टमष्टविधयोगचर्यया पुष्टयाशु तव तुष्टिमाप्नुयाम् ॥1॥ ब्रह्मचर्यदृढतादिभिर्यमैराप्लवादिनियमैश्च पाविताः । कुर्महे दृढममी सुखासनं पंकजाद्यमपि वा भवत्पराः ॥2॥ तारमंतरनुचिंत्य संततं प्राणवायुमभियम्य निर्मलाः । इंद्रियाणि विषयादथापहृत्यास्महे भवदुपासनोन्मुखाः ॥3॥ अस्फुटे वपुषि ते प्रयत्नतो धारयेम धिषणां मुहुर्मुहुः । तेन भक्तिरसमंतरार्द्रतामुद्वहेम भवदंघ्रिचिंतका ॥4॥ विस्फुटावयवभेदसुंदरं त्वद्वपुः सुचिरशीलनावशात् । अश्रमं मनसि चिंतयामहे ध्यानयोगनिरतास्त्वदाश्रयाः ॥5॥ ध्यायतां सकलमूर्तिमीदृशीमुन्मिषन्मधुरताहृतात्मनाम् । सांद्रमोदरसरूपमांतरं ब्रह्म रूपमयि तेऽवभासते ॥6॥ तत्समास्वदनरूपिणीं स्थितिं त्वत्समाधिमयि विश्वनायक । आश्रिताः पुनरतः परिच्युतावारभेमहि च धारणादिकम् ॥7॥ इत्थमभ्यसननिर्भरोल्लसत्त्वत्परात्मसुखकल्पितोत्सवाः । मुक्तभक्तकुलमौलितां गताः संचरेम शुकनारदादिवत् ॥8॥ त्वत्समाधिविजये तु यः पुनर्मंक्षु मोक्षरसिकः क्रमेण वा । योगवश्यमनिलं षडाश्रयैरुन्नयत्यज सुषुम्नया शनैः ॥9॥ लिंगदेहमपि संत्यजन्नथो लीयते त्वयि परे निराग्रहः । ऊर्ध्वलोककुतुकी तु मूर्धतः सार्धमेव करणैर्निरीयते ॥10॥ अग्निवासरवलर्क्षपक्षगैरुत्तरायणजुषा च दैवतैः । प्रापितो रविपदं भवत्परो मोदवान् ध्रुवपदांतमीयते ॥11॥ आस्थितोऽथ महरालये यदा शेषवक्त्रदहनोष्मणार्द्यते । ईयते भवदुपाश्रयस्तदा वेधसः पदमतः पुरैव वा ॥12॥ तत्र वा तव पदेऽथवा वसन् प्राकृतप्रलय एति मुक्तताम् । स्वेच्छया खलु पुरा विमुच्यते संविभिद्य जगदंडमोजसा ॥13॥ तस्य च क्षितिपयोमहोऽनिलद्योमहत्प्रकृतिसप्तकावृतीः । तत्तदात्मकतया विशन् सुखी याति ते पदमनावृतं विभो ॥14॥ अर्चिरादिगतिमीदृशीं व्रजन् विच्युतिं न भजते जगत्पते । सच्चिदात्मक भवत् गुणोदयानुच्चरंतमनिलेश पाहि माम् ॥15॥

    Narayaniyam Dashaka 5 (नारायणीयं दशक 5)

    नारायणीयं दशक 5 (Narayaniyam Dashaka 5) व्यक्ताव्यक्तमिदं न किंचिदभवत्प्राक्प्राकृतप्रक्षये मायायां गुणसाम्यरुद्धविकृतौ त्वय्यागतायां लयम् । नो मृत्युश्च तदाऽमृतं च समभून्नाह्नो न रात्रेः स्थिति- स्तत्रैकस्त्वमशिष्यथाः किल परानंदप्रकाशात्मना ॥1॥ कालः कर्म गुणाश्च जीवनिवहा विश्वं च कार्यं विभो चिल्लीलारतिमेयुषि त्वयि तदा निर्लीनतामाययुः । तेषां नैव वदंत्यसत्त्वमयि भोः शक्त्यात्मना तिष्ठतां नो चेत् किं गगनप्रसूनसदृशां भूयो भवेत्संभवः ॥2॥ एवं च द्विपरार्धकालविगतावीक्षां सिसृक्षात्मिकां बिभ्राणे त्वयि चुक्षुभे त्रिभुवनीभावाय माया स्वयम् । मायातः खलु कालशक्तिरखिलादृष्टं स्वभावोऽपि च प्रादुर्भूय गुणान्विकास्य विदधुस्तस्यास्सहायक्रियाम् ॥3॥ मायासन्निहितोऽप्रविष्टवपुषा साक्षीति गीतो भवान् भेदैस्तां प्रतिबिंबतो विविशिवान् जीवोऽपि नैवापरः । कालादिप्रतिबोधिताऽथ भवता संचोदिता च स्वयं माया सा खलु बुद्धितत्त्वमसृजद्योऽसौ महानुच्यते ॥4॥ तत्रासौ त्रिगुणात्मकोऽपि च महान् सत्त्वप्रधानः स्वयं जीवेऽस्मिन् खलु निर्विकल्पमहमित्युद्बोधनिष्पाद्कः । चक्रेऽस्मिन् सविकल्पबोधकमहंतत्त्वं महान् खल्वसौ संपुष्टं त्रिगुणैस्तमोऽतिबहुलं विष्णो भवत्प्रेरणात् ॥5॥ सोऽहं च त्रिगुणक्रमात् त्रिविधतामासाद्य वैकारिको भूयस्तैजसतामसाविति भवन्नाद्येन सत्त्वात्मना देवानिंद्रियमानिनोऽकृत दिशावातार्कपाश्यश्विनो वह्नींद्राच्युतमित्रकान् विधुविधिश्रीरुद्रशारीरकान् ॥6॥ भूमन् मानसबुद्ध्यहंकृतिमिलच्चित्ताख्यवृत्त्यन्वितं तच्चांतःकरणं विभो तव बलात् सत्त्वांश एवासृजत् । जातस्तैजसतो दशेंद्रियगणस्तत्तामसांशात्पुन- स्तन्मात्रं नभसो मरुत्पुरपते शब्दोऽजनि त्वद्बलात् ॥7॥ श्ब्दाद्व्योम ततः ससर्जिथ विभो स्पर्शं ततो मारुतं तस्माद्रूपमतो महोऽथ च रसं तोयं च गंधं महीम् । एवं माधव पूर्वपूर्वकलनादाद्याद्यधर्मान्वितं भूतग्राममिमं त्वमेव भगवन् प्राकाशयस्तामसात् ॥8॥ एते भूतगणास्तथेंद्रियगणा देवाश्च जाताः पृथङ्- नो शेकुर्भुवनांडनिर्मितिविधौ देवैरमीभिस्तदा । त्वं नानाविधसूक्तिभिर्नुतगुणस्तत्त्वान्यमून्याविशं- श्चेष्टाशक्तिमुदीर्य तानि घटयन् हैरण्यमंडं व्यधाः ॥9॥ अंडं तत्खलु पूर्वसृष्टसलिलेऽतिष्ठत् सहस्रं समाः निर्भिंदन्नकृथाश्चतुर्दशजगद्रूपं विराडाह्वयम् । साहस्रैः करपादमूर्धनिवहैर्निश्शेषजीवात्मको निर्भातोऽसि मरुत्पुराधिप स मां त्रायस्व सर्वामयात् ॥10॥

    Narayaniyam Dashaka 6 (नारायणीयं दशक 6)

    नारायणीयं दशक 6 (Narayaniyam Dashaka 6) एवं चतुर्दशजगन्मयतां गतस्य पातालमीश तव पादतलं वदंति । पादोर्ध्वदेशमपि देव रसातलं ते गुल्फद्वयं खलु महातलमद्भुतात्मन् ॥1॥ जंघे तलातलमथो सुतलं च जानू किंचोरुभागयुगलं वितलातले द्वे । क्षोणीतलं जघनमंबरमंग नाभि- र्वक्षश्च शक्रनिलयस्तव चक्रपाणे ॥2॥ ग्रीवा महस्तव मुखं च जनस्तपस्तु फालं शिरस्तव समस्तमयस्य सत्यम् । एवं जगन्मयतनो जगदाश्रितैर- प्यन्यैर्निबद्धवपुषे भगवन्नमस्ते ॥3॥ त्वद्ब्रह्मरंध्रपदमीश्वर विश्वकंद छंदांसि केशव घनास्तव केशपाशाः । उल्लासिचिल्लियुगलं द्रुहिणस्य गेहं पक्ष्माणि रात्रिदिवसौ सविता च नेत्रै ॥4॥ निश्शेषविश्वरचना च कटाक्षमोक्षः कर्णौ दिशोऽश्वियुगलं तव नासिके द्वे । लोभत्रपे च भगवन्नधरोत्तरोष्ठौ तारागणाश्च दशनाः शमनश्च दंष्ट्रा ॥5॥ माया विलासहसितं श्वसितं समीरो जिह्वा जलं वचनमीश शकुंतपंक्तिः । सिद्धादयः स्वरगणा मुखरंध्रमग्नि- र्देवा भुजाः स्तनयुगं तव धर्मदेवः ॥6॥ पृष्ठं त्वधर्म इह देव मनः सुधांशु - रव्यक्तमेव हृदयंबुजमंबुजाक्ष । कुक्षिः समुद्रनिवहा वसनं तु संध्ये शेफः प्रजापतिरसौ वृषणौ च मित्रः ॥7॥ श्रोणीस्थलं मृगगणाः पदयोर्नखास्ते हस्त्युष्ट्रसैंधवमुखा गमनं तु कालः । विप्रादिवर्णभवनं वदनाब्जबाहु- चारूरुयुग्मचरणं करुणांबुधे ते ॥8॥ संसारचक्रमयि चक्रधर क्रियास्ते वीर्यं महासुरगणोऽस्थिकुलानि शैलाः । नाड्यस्सरित्समुदयस्तरवश्च रोम जीयादिदं वपुरनिर्वचनीयमीश ॥9॥ ईदृग्जगन्मयवपुस्तव कर्मभाजां कर्मावसानसमये स्मरणीयमाहुः । तस्यांतरात्मवपुषे विमलात्मने ते वातालयाधिप नमोऽस्तु निरुंधि रोगान् ॥10॥

    Narayaniyam Dashaka 7 (नारायणीयं दशक 7)

    नारायणीयं दशक 7 (Narayaniyam Dashaka 7) एवं देव चतुर्दशात्मकजगद्रूपेण जातः पुन- स्तस्योर्ध्वं खलु सत्यलोकनिलये जातोऽसि धाता स्वयम् । यं शंसंति हिरण्यगर्भमखिलत्रैलोक्यजीवात्मकं योऽभूत् स्फीतरजोविकारविकसन्नानासिसृक्षारसः ॥1॥ सोऽयं विश्वविसर्गदत्तहृदयः संपश्यमानः स्वयं बोधं खल्वनवाप्य विश्वविषयं चिंताकुलस्तस्थिवान् । तावत्त्वं जगतां पते तप तपेत्येवं हि वैहायसीं वाणीमेनमशिश्रवः श्रुतिसुखां कुर्वंस्तपःप्रेरणाम् ॥2॥ कोऽसौ मामवदत् पुमानिति जलापूर्णे जगन्मंडले दिक्षूद्वीक्ष्य किमप्यनीक्षितवता वाक्यार्थमुत्पश्यता । दिव्यं वर्षसहस्रमात्ततपसा तेन त्वमाराधित - स्तस्मै दर्शितवानसि स्वनिलयं वैकुंठमेकाद्भुतम् ॥3॥ माया यत्र कदापि नो विकुरुते भाते जगद्भ्यो बहिः शोकक्रोधविमोहसाध्वसमुखा भावास्तु दूरं गताः । सांद्रानंदझरी च यत्र परमज्योतिःप्रकाशात्मके तत्ते धाम विभावितं विजयते वैकुंठरूपं विभो ॥4॥ यस्मिन्नाम चतुर्भुजा हरिमणिश्यामावदातत्विषो नानाभूषणरत्नदीपितदिशो राजद्विमानालयाः । भक्तिप्राप्ततथाविधोन्नतपदा दीव्यंति दिव्या जना- तत्ते धाम निरस्तसर्वशमलं वैकुंठरूपं जयेत् ॥5॥ नानादिव्यवधूजनैरभिवृता विद्युल्लतातुल्यया विश्वोन्मादनहृद्यगात्रलतया विद्योतिताशांतरा । त्वत्पादांबुजसौरभैककुतुकाल्लक्ष्मीः स्वयं लक्ष्यते यस्मिन् विस्मयनीयदिव्यविभवं तत्ते पदं देहि मे ॥6॥ तत्रैवं प्रतिदर्शिते निजपदे रत्नासनाध्यासितं भास्वत्कोटिलसत्किरीटकटकाद्याकल्पदीप्राकृति । श्रीवत्सांकितमात्तकौस्तुभमणिच्छायारुणं कारणं विश्वेषां तव रूपमैक्षत विधिस्तत्ते विभो भातु मे ॥7॥ कालांभोदकलायकोमलरुचीचक्रेण चक्रं दिशा - मावृण्वानमुदारमंदहसितस्यंदप्रसन्नाननम् । राजत्कंबुगदारिपंकजधरश्रीमद्भुजामंडलं स्रष्टुस्तुष्टिकरं वपुस्तव विभो मद्रोगमुद्वासयेत् ॥8॥ दृष्ट्वा संभृतसंभ्रमः कमलभूस्त्वत्पादपाथोरुहे हर्षावेशवशंवदो निपतितः प्रीत्या कृतार्थीभवन् । जानास्येव मनीषितं मम विभो ज्ञानं तदापादय द्वैताद्वैतभवत्स्वरूपपरमित्याचष्ट तं त्वां भजे ॥9॥ आताम्रे चरणे विनम्रमथ तं हस्तेन हस्ते स्पृशन् बोधस्ते भविता न सर्गविधिभिर्बंधोऽपि संजायते । इत्याभाष्य गिरं प्रतोष्य नितरां तच्चित्तगूढः स्वयं सृष्टौ तं समुदैरयः स भगवन्नुल्लासयोल्लाघताम् ॥10॥

    Narayaniyam Dashaka 8 (नारायणीयं दशक 8)

    नारायणीयं दशक 8 (Narayaniyam Dashaka 8) एवं तावत् प्राकृतप्रक्षयांते ब्राह्मे कल्पे ह्यादिमे लब्धजन्मा । ब्रह्मा भूयस्त्वत्त एवाप्य वेदान् सृष्टिं चक्रे पूर्वकल्पोपमानाम् ॥1॥ सोऽयं चतुर्युगसहस्रमितान्यहानि तावन्मिताश्च रजनीर्बहुशो निनाय । निद्रात्यसौ त्वयि निलीय समं स्वसृष्टै- र्नैमित्तिकप्रलयमाहुरतोऽस्य रात्रिम् ॥2॥ अस्मादृशां पुनरहर्मुखकृत्यतुल्यां सृष्टिं करोत्यनुदिनं स भवत्प्रसादात् । प्राग्ब्राह्मकल्पजनुषां च परायुषां तु सुप्तप्रबोधनसमास्ति तदाऽपि सृष्टिः ॥3॥ पंचाशदब्दमधुना स्ववयोर्धरूप- मेकं परार्धमतिवृत्य हि वर्ततेऽसौ । तत्रांत्यरात्रिजनितान् कथयामि भूमन् पश्चाद्दिनावतरणे च भवद्विलासान् ॥4॥ दिनावसानेऽथ सरोजयोनिः सुषुप्तिकामस्त्वयि सन्निलिल्ये । जगंति च त्वज्जठरं समीयु- स्तदेदमेकार्णवमास विश्वम् ॥5॥ तवैव वेषे फणिराजि शेषे जलैकशेषे भुवने स्म शेषे । आनंदसांद्रानुभवस्वरूपः स्वयोगनिद्रापरिमुद्रितात्मा ॥6॥ कालाख्यशक्तिं प्रलयावसाने प्रबोधयेत्यादिशता किलादौ । त्वया प्रसुप्तं परिसुप्तशक्ति- व्रजेन तत्राखिलजीवधाम्ना ॥7॥ चतुर्युगाणां च सहस्रमेवं त्वयि प्रसुप्ते पुनरद्वितीये । कालाख्यशक्तिः प्रथमप्रबुद्धा प्राबोधयत्त्वां किल विश्वनाथ ॥8॥ विबुध्य च त्वं जलगर्भशायिन् विलोक्य लोकानखिलान् प्रलीनान् । तेष्वेव सूक्ष्मात्मतया निजांतः - स्थितेषु विश्वेषु ददाथ दृष्टिम् ॥9॥ ततस्त्वदीयादयि नाभिरंध्रा- दुदंचितं किंचन दिव्यपद्मम् । निलीननिश्शेषपदार्थमाला- संक्षेपरूपं मुकुलायमानम् ॥10॥ तदेतदंभोरुहकुड्मलं ते कलेवरात् तोयपथे प्ररूढम् । बहिर्निरीतं परितः स्फुरद्भिः स्वधामभिर्ध्वांतमलं न्यकृंतत् ॥11॥ संफुल्लपत्रे नितरां विचित्रे तस्मिन् भवद्वीर्यधृते सरोजे । स पद्मजन्मा विधिराविरासीत् स्वयंप्रबुद्धाखिलवेदराशिः ॥12॥ अस्मिन् परात्मन् ननु पाद्मकल्पे त्वमित्थमुत्थापितपद्मयोनिः । अनंतभूमा मम रोगराशिं निरुंधि वातालयवास विष्णो ॥13॥

    Narayaniyam Dashaka 9 (नारायणीयं दशक 9)

    नारायणीयं दशक 9 (Narayaniyam Dashaka 9) स्थितस्स कमलोद्भवस्तव हि नाभिपंकेरुहे कुतः स्विदिदमंबुधावुदितमित्यनालोकयन् । तदीक्षणकुतूहलात् प्रतिदिशं विवृत्तानन- श्चतुर्वदनतामगाद्विकसदष्टदृष्ट्यंबुजाम् ॥1॥ महार्णवविघूर्णितं कमलमेव तत्केवलं विलोक्य तदुपाश्रयं तव तनुं तु नालोकयन् । क एष कमलोदरे महति निस्सहायो ह्यहं कुतः स्विदिदंबुजं समजनीति चिंतामगात् ॥2॥ अमुष्य हि सरोरुहः किमपि कारणं संभ्वे- दिति स्म कृतनिश्चयस्स खलु नालरंध्राध्वना । स्वयोगबलविद्यया समवरूढवान् प्रौढधी - स्त्वदीयमतिमोहनं न तु कलेवरं दृष्टवान् ॥3॥ ततः सकलनालिकाविवरमार्गगो मार्गयन् प्रयस्य शतवत्सरं किमपि नैव संदृष्टवान् । निवृत्य कमलोदरे सुखनिषण्ण एकाग्रधीः समाधिबलमादधे भवदनुग्रहैकाग्रही ॥4॥ शतेन परिवत्सरैर्दृढसमाधिबंधोल्लसत्- प्रबोधविशदीकृतः स खलु पद्मिनीसंभवः । अदृष्टचरमद्भुतं तव हि रूपमंतर्दृशा व्यचष्ट परितुष्टधीर्भुजगभोगभागाश्रयम् ॥5॥ किरीटमुकुटोल्लसत्कटकहारकेयूरयुङ्- मणिस्फुरितमेखलं सुपरिवीतपीतांबरम् । कलायकुसुमप्रभं गलतलोल्लसत्कौस्तुभं वपुस्तदयि भावये कमलजन्मे दर्शितम् ॥6॥ श्रुतिप्रकरदर्शितप्रचुरवैभव श्रीपते हरे जय जय प्रभो पदमुपैषि दिष्ट्या दृशोः । कुरुष्व धियमाशु मे भुवननिर्मितौ कर्मठा- मिति द्रुहिणवर्णितस्वगुणबंहिमा पाहि माम् ॥7॥ लभस्व भुवनत्रयीरचनदक्षतामक्षतां गृहाण मदनुग्रहं कुरु तपश्च भूयो विधे । भवत्वखिलसाधनी मयि च भक्तिरत्युत्कटे- त्युदीर्य गिरमादधा मुदितचेतसं वेधसम् ॥8॥ शतं कृततपास्ततः स खलु दिव्यसंवत्सरा- नवाप्य च तपोबलं मतिबलं च पूर्वाधिकम् । उदीक्ष्य किल कंपितं पयसि पंकजं वायुना भवद्बलविजृंभितः पवनपाथसी पीतवान् ॥9॥ तवैव कृपया पुनस्सरसिजेन तेनैव सः प्रकल्प्य भुवनत्रयीं प्रववृते प्रजानिर्मितौ । तथाविधकृपाभरो गुरुमरुत्पुराधीश्वर त्वमाशु परिपाहि मां गुरुदयोक्षितैरीक्षितैः ॥10॥

    Narayaniyam Dashaka 10 (नारायणीयं दशक 10)

    नारायणीयं दशक 10 (Narayaniyam Dashaka 10) वैकुंठ वर्धितबलोऽथ भवत्प्रसादा- दंभोजयोनिरसृजत् किल जीवदेहान् । स्थास्नूनि भूरुहमयानि तथा तिरश्चां जातिं मनुष्यनिवहानपि देवभेदान् ॥1॥ मिथ्याग्रहास्मिमतिरागविकोपभीति- रज्ञानवृत्तिमिति पंचविधां स सृष्ट्वा । उद्दामतामसपदार्थविधानदून - स्तेने त्वदीयचरणस्मरणं विशुद्ध्यै ॥2॥ तावत् ससर्ज मनसा सनकं सनंदं भूयः सनातनमुनिं च सनत्कुमारम् । ते सृष्टिकर्मणि तु तेन नियुज्यमाना- स्त्वत्पादभक्तिरसिका जगृहुर्न वाणीम् ॥3॥ तावत् प्रकोपमुदितं प्रतिरुंधतोऽस्य भ्रूमध्यतोऽजनि मृडो भवदेकदेशः । नामानि मे कुरु पदानि च हा विरिंचे- त्यादौ रुरोद किल तेन स रुद्रनामा ॥4॥ एकादशाह्वयतया च विभिन्नरूपं रुद्रं विधाय दयिता वनिताश्च दत्वा । तावंत्यदत्त च पदानि भवत्प्रणुन्नः प्राह प्रजाविरचनाय च सादरं तम् ॥5॥ रुद्राभिसृष्टभयदाकृतिरुद्रसंघ- संपूर्यमाणभुवनत्रयभीतचेताः । मा मा प्रजाः सृज तपश्चर मंगलाये- त्याचष्ट तं कमलभूर्भवदीरितात्मा ॥6॥ तस्याथ सर्गरसिकस्य मरीचिरत्रि- स्तत्राङिगराः क्रतुमुनिः पुलहः पुलस्त्यः । अंगादजायत भृगुश्च वसिष्ठदक्षौ श्रीनारदश्च भगवन् भवदंघ्रिदासः ॥7॥ धर्मादिकानभिसृजन्नथ कर्दमं च वाणीं विधाय विधिरंगजसंकुलोऽभूत् । त्वद्बोधितैस्सनकदक्षमुखैस्तनूजै- रुद्बोधितश्च विरराम तमो विमुंचन् ॥8॥ वेदान् पुराणनिवहानपि सर्वविद्याः कुर्वन् निजाननगणाच्चतुराननोऽसौ । पुत्रेषु तेषु विनिधाय स सर्गवृद्धि- मप्राप्नुवंस्तव पदांबुजमाश्रितोभूत् ॥9॥ जानन्नुपायमथ देहमजो विभज्य स्रीपुंसभावमभजन्मनुतद्वधूभ्याम् । ताभ्यां च मानुषकुलानि विवर्धयंस्त्वं गोविंद मारुतपुरेश निरुंधि रोगान् ॥10॥

    Narayaniyam Dashaka 11 (नारायणीयं दशक 11)

    नारायणीयं दशक 11 (Narayaniyam Dashaka 11) क्रमेण सर्गे परिवर्धमाने कदापि दिव्याः सनकादयस्ते । भवद्विलोकाय विकुंठलोकं प्रपेदिरे मारुतमंदिरेश ॥1॥ मनोज्ञनैश्रेयसकाननाद्यै- रनेकवापीमणिमंदिरैश्च । अनोपमं तं भवतो निकेतं मुनीश्वराः प्रापुरतीतकक्ष्याः ॥2॥ भवद्दिद्दृक्षून्भवनं विविक्षून् द्वाःस्थौ जयस्तान् विजयोऽप्यरुंधाम् । तेषां च चित्ते पदमाप कोपः सर्वं भवत्प्रेरणयैव भूमन् ॥3॥ वैकुंठलोकानुचितप्रचेष्टौ कष्टौ युवां दैत्यगतिं भजेतम् । इति प्रशप्तौ भवदाश्रयौ तौ हरिस्मृतिर्नोऽस्त्विति नेमतुस्तान् ॥4॥ तदेतदाज्ञाय भवानवाप्तः सहैव लक्ष्म्या बहिरंबुजाक्ष । खगेश्वरांसार्पितचारुबाहु- रानंदयंस्तानभिराममूर्त्या ॥5॥ प्रसाद्य गीर्भिः स्तुवतो मुनींद्रा- ननन्यनाथावथ पार्षदौ तौ । संरंभयोगेन भवैस्त्रिभिर्मा- मुपेतमित्यात्तकृपं न्यगादीः ॥6॥ त्वदीयभृत्यावथ काश्यपात्तौ सुरारिवीरावुदितौ दितौ द्वौ । संध्यासमुत्पादनकष्टचेष्टौ यमौ च लोकस्य यमाविवान्यौ ॥7॥ हिरण्यपूर्वः कशिपुः किलैकः परो हिरण्याक्ष इति प्रतीतः । उभौ भवन्नाथमशेषलोकं रुषा न्यरुंधां निजवासनांधौ ॥8॥ तयोर्हिरण्याक्षमहासुरेंद्रो रणाय धावन्ननवाप्तवैरी । भवत्प्रियां क्ष्मां सलिले निमज्य चचार गर्वाद्विनदन् गदावान् ॥9॥ ततो जलेशात् सदृशं भवंतं निशम्य बभ्राम गवेषयंस्त्वाम् । भक्तैकदृश्यः स कृपानिधे त्वं निरुंधि रोगान् मरुदालयेश ॥10।

    Narayaniyam Dashaka 12 (नारायणीयं दशक 12)

    नारायणीयं दशक 12 (Narayaniyam Dashaka 12) स्वायंभुवो मनुरथो जनसर्गशीलो दृष्ट्वा महीमसमये सलिले निमग्नाम् । स्रष्टारमाप शरणं भवदंघ्रिसेवा- तुष्टाशयं मुनिजनैः सह सत्यलोके ॥1॥ कष्टं प्रजाः सृजति मय्यवनिर्निमग्ना स्थानं सरोजभव कल्पय तत् प्रजानाम् । इत्येवमेष कथितो मनुना स्वयंभूः - रंभोरुहाक्ष तव पादयुगं व्यचिंतीत् ॥ 2 ॥ हा हा विभो जलमहं न्यपिबं पुरस्ता- दद्यापि मज्जति मही किमहं करोमि । इत्थं त्वदंघ्रियुगलं शरणं यतोऽस्य नासापुटात् समभवः शिशुकोलरूपी ।3॥ अंगुष्ठमात्रवपुरुत्पतितः पुरस्तात् भोयोऽथ कुंभिसदृशः समजृंभथास्त्वम् । अभ्रे तथाविधमुदीक्ष्य भवंतमुच्चै - र्विस्मेरतां विधिरगात् सह सूनुभिः स्वैः ॥4॥ कोऽसावचिंत्यमहिमा किटिरुत्थितो मे नासापुटात् किमु भवेदजितस्य माया । इत्थं विचिंतयति धातरि शैलमात्रः सद्यो भवन् किल जगर्जिथ घोरघोरम् ॥5॥ तं ते निनादमुपकर्ण्य जनस्तपःस्थाः सत्यस्थिताश्च मुनयो नुनुवुर्भवंतम् । तत्स्तोत्रहर्षुलमनाः परिणद्य भूय- स्तोयाशयं विपुलमूर्तिरवातरस्त्वम् ॥6॥ ऊर्ध्वप्रसारिपरिधूम्रविधूतरोमा प्रोत्क्षिप्तवालधिरवाङ्मुखघोरघोणः । तूर्णप्रदीर्णजलदः परिघूर्णदक्ष्णा स्तोतृन् मुनीन् शिशिरयन्नवतेरिथ त्वम् ॥7॥ अंतर्जलं तदनुसंकुलनक्रचक्रं भ्राम्यत्तिमिंगिलकुलं कलुषोर्मिमालम् । आविश्य भीषणरवेण रसातलस्था - नाकंपयन् वसुमतीमगवेषयस्त्वम् ॥8॥ दृष्ट्वाऽथ दैत्यहतकेन रसातलांते संवेशितां झटिति कूटकिटिर्विभो त्वम् । आपातुकानविगणय्य सुरारिखेटान् दंष्ट्रांकुरेण वसुधामदधाः सलीलम् ॥9॥ अभ्युद्धरन्नथ धरां दशनाग्रलग्न मुस्तांकुरांकित इवाधिकपीवरात्मा । उद्धूतघोरसलिलाज्जलधेरुदंचन् क्रीडावराहवपुरीश्वर पाहि रोगात् ॥10॥

    Narayaniyam Dashaka 13 (नारायणीयं दशक 13)

    नारायणीयं दशक 13 (Narayaniyam Dashaka 13) हिरण्याक्षं तावद्वरद भवदन्वेषणपरं चरंतं सांवर्ते पयसि निजजंघापरिमिते । भवद्भक्तो गत्वा कपटपटुधीर्नारदमुनिः शनैरूचे नंदन् दनुजमपि निंदंस्तव बलम् ॥1॥ स मायावी विष्णुर्हरति भवदीयां वसुमतीं प्रभो कष्टं कष्टं किमिदमिति तेनाभिगदितः । नदन् क्वासौ क्वासविति स मुनिना दर्शितपथो भवंतं संप्रापद्धरणिधरमुद्यंतमुदकात् ॥2॥ अहो आरण्योऽयं मृग इति हसंतं बहुतरै- र्दुरुक्तैर्विध्यंतं दितिसुतमवज्ञाय भगवन् । महीं दृष्ट्वा दंष्ट्राशिरसि चकितां स्वेन महसा पयोधावाधाय प्रसभमुदयुंक्था मृधविधौ ॥3॥ गदापाणौ दैत्ये त्वमपि हि गृहीतोन्नतगदो नियुद्धेन क्रीडन् घटघटरवोद्घुष्टवियता । रणालोकौत्सुक्यान्मिलति सुरसंघे द्रुतममुं निरुंध्याः संध्यातः प्रथममिति धात्रा जगदिषे ॥4॥ गदोन्मर्दे तस्मिंस्तव खलु गदायां दितिभुवो गदाघाताद्भूमौ झटिति पतितायामहह! भोः । मृदुस्मेरास्यस्त्वं दनुजकुलनिर्मूलनचणं महाचक्रं स्मृत्वा करभुवि दधानो रुरुचिषे ॥5॥ ततः शूलं कालप्रतिमरुषि दैत्ये विसृजति त्वयि छिंदत्येनत् करकलितचक्रप्रहरणात् । समारुष्टो मुष्ट्या स खलु वितुदंस्त्वां समतनोत् गलन्माये मायास्त्वयि किल जगन्मोहनकरीः ॥6॥ भवच्चक्रज्योतिष्कणलवनिपातेन विधुते ततो मायाचक्रे विततघनरोषांधमनसम् । गरिष्ठाभिर्मुष्टिप्रहृतिभिरभिघ्नंतमसुरं स्वपादांगुष्ठेन श्रवणपदमूले निरवधीः ॥7॥ महाकायः सो॓ऽयं तव चरणपातप्रमथितो गलद्रक्तो वक्त्रादपतदृषिभिः श्लाघितहतिः । तदा त्वामुद्दामप्रमदभरविद्योतिहृदया मुनींद्राः सांद्राभिः स्तुतिभिरनुवन्नध्वरतनुम् ॥8॥ त्वचि छंदो रोमस्वपि कुशगणश्चक्षुषि घृतं चतुर्होतारोऽंघ्रौ स्रुगपि वदने चोदर इडा । ग्रहा जिह्वायां ते परपुरुष कर्णे च चमसा विभो सोमो वीर्यं वरद गलदेशेऽप्युपसदः ॥9॥ मुनींद्रैरित्यादिस्तवनमुखरैर्मोदितमना महीयस्या मूर्त्या विमलतरकीर्त्या च विलसन् । स्वधिष्ण्यं संप्राप्तः सुखरसविहारी मधुरिपो निरुंध्या रोगं मे सकलमपि वातालयपते ॥10॥

    Narayaniyam Dashaka 14 (नारायणीयं दशक 14)

    नारायणीयं दशक 14 (Narayaniyam Dashaka 14) समनुस्मृततावकांघ्रियुग्मः स मनुः पंकजसंभवांगजन्मा । निजमंतरमंतरायहीनं चरितं ते कथयन् सुखं निनाय ॥1॥ समये खलु तत्र कर्दमाख्यो द्रुहिणच्छायभवस्तदीयवाचा । धृतसर्गरसो निसर्गरम्यं भगवंस्त्वामयुतं समाः सिषेवे ॥2॥ गरुडोपरि कालमेघक्रमं विलसत्केलिसरोजपाणिपद्मम् । हसितोल्लसिताननं विभो त्वं वपुराविष्कुरुषे स्म कर्दमाय ॥3॥ स्तुवते पुलकावृताय तस्मै मनुपुत्रीं दयितां नवापि पुत्रीः । कपिलं च सुतं स्वमेव पश्चात् स्वगतिं चाप्यनुगृह्य निर्गतोऽभूः ॥4॥ स मनुः शतरूपया महिष्या गुणवत्या सुतया च देवहूत्या । भवदीरितनारदोपदिष्टः समगात् कर्दममागतिप्रतीक्षम् ॥5॥ मनुनोपहृतां च देवहूतिं तरुणीरत्नमवाप्य कर्दमोऽसौ । भवदर्चननिवृतोऽपि तस्यां दृढशुश्रूषणया दधौ प्रसादम् ॥6॥ स पुनस्त्वदुपासनप्रभावा- द्दयिताकामकृते कृते विमाने । वनिताकुलसंकुलो नवात्मा व्यहरद्देवपथेषु देवहूत्या ॥7॥ शतवर्षमथ व्यतीत्य सोऽयं नव कन्याः समवाप्य धन्यरूपाः । वनयानसमुद्यतोऽपि कांता- हितकृत्त्वज्जननोत्सुको न्यवात्सीत् ॥8॥ निजभर्तृगिरा भवन्निषेवा- निरतायामथ देव देवहूत्याम् । कपिलस्त्वमजायथा जनानां प्रथयिष्यन् परमात्मतत्त्वविद्याम् ॥9॥ वनमेयुषि कर्दमे प्रसन्ने मतसर्वस्वमुपादिशन् जनन्यै । कपिलात्मक वायुमंदिरेश त्वरितं त्वं परिपाहि मां गदौघात् ॥10॥

    Narayaniyam Dashaka 15 (नारायणीयं दशक 15)

    नारायणीयं दशक 15 (Narayaniyam Dashaka 15) मतिरिह गुणसक्ता बंधकृत्तेष्वसक्ता त्वमृतकृदुपरुंधे भक्तियोगस्तु सक्तिम् । महदनुगमलभ्या भक्तिरेवात्र साध्या कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥1॥ प्रकृतिमहदहंकाराश्च मात्राश्च भूता- न्यपि हृदपि दशाक्षी पूरुषः पंचविंशः । इति विदितविभागो मुच्यतेऽसौ प्रकृत्या कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥2॥ प्रकृतिगतगुणौघैर्नाज्यते पूरुषोऽयं यदि तु सजति तस्यां तत् गुणास्तं भजेरन् । मदनुभजनतत्त्वालोचनैः साऽप्यपेयात् कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥3॥ विमलमतिरुपात्तैरासनाद्यैर्मदंगं गरुडसमधिरूढं दिव्यभूषायुधांकम् । रुचितुलिततमालं शीलयेतानुवेलं कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥4॥ मम गुणगणलीलाकर्णनैः कीर्तनाद्यै- र्मयि सुरसरिदोघप्रख्यचित्तानुवृत्तिः । भवति परमभक्तिः सा हि मृत्योर्विजेत्री कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥5॥ अहह बहुलहिंसासंचितार्थैः कुटुंबं प्रतिदिनमनुपुष्णन् स्त्रीजितो बाललाली । विशति हि गृहसक्तो यातनां मय्यभक्तः कपिलतनुरितित्वं देवहूत्यै न्यगादीः ॥6॥ युवतिजठरखिन्नो जातबोधोऽप्यकांडे प्रसवगलितबोधः पीडयोल्लंघ्य बाल्यम् । पुनरपि बत मुह्यत्येव तारुण्यकाले कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥7॥ पितृसुरगणयाजी धार्मिको यो गृहस्थः स च निपतति काले दक्षिणाध्वोपगामी । मयि निहितमकामं कर्म तूदक्पथार्थं कपिल्तनुरिति त्वं देवहूत्यै न्यगादीः ॥8॥ इति सुविदितवेद्यां देव हे देवहूतिं कृतनुतिमनुगृह्य त्वं गतो योगिसंघैः । विमलमतिरथाऽसौ भक्तियोगेन मुक्ता त्वमपि जनहितार्थं वर्तसे प्रागुदीच्याम् ॥9॥ परम किमु बहूक्त्या त्वत्पदांभोजभक्तिं सकलभयविनेत्रीं सर्वकामोपनेत्रीम् । वदसि खलु दृढं त्वं तद्विधूयामयान् मे गुरुपवनपुरेश त्वय्युपाधत्स्व भक्तिम् ॥10॥

    Narayaniyam Dashaka 16 (नारायणीयं दशक 16)

    नारायणीयं दशक 16 (Narayaniyam Dashaka 16) दक्षो विरिंचतनयोऽथ मनोस्तनूजां लब्ध्वा प्रसूतिमिह षोडश चाप कन्याः । धर्मे त्रयोदश ददौ पितृषु स्वधां च स्वाहां हविर्भुजि सतीं गिरिशे त्वदंशे ॥1॥ मूर्तिर्हि धर्मगृहिणी सुषुवे भवंतं नारायणं नरसखं महितानुभावम् । यज्जन्मनि प्रमुदिताः कृततूर्यघोषाः पुष्पोत्करान् प्रववृषुर्नुनुवुः सुरौघाः ॥2॥ दैत्यं सहस्रकवचं कवचैः परीतं साहस्रवत्सरतपस्समराभिलव्यैः । पर्यायनिर्मिततपस्समरौ भवंतौ शिष्टैककंकटममुं न्यहतां सलीलम् ॥3॥ अन्वाचरन्नुपदिशन्नपि मोक्षधर्मं त्वं भ्रातृमान् बदरिकाश्रममध्यवात्सीः । शक्रोऽथ ते शमतपोबलनिस्सहात्मा दिव्यांगनापरिवृतं प्रजिघाय मारम् ॥4॥ कामो वसंतमलयानिलबंधुशाली कांताकटाक्षविशिखैर्विकसद्विलासैः । विध्यन्मुहुर्मुहुरकंपमुदीक्ष्य च त्वां भीरुस्त्वयाऽथ जगदे मृदुहासभाजा ॥5॥ भीत्याऽलमंगज वसंत सुरांगना वो मन्मानसं त्विह जुषध्वमिति ब्रुवाणः । त्वं विस्मयेन परितः स्तुवतामथैषां प्रादर्शयः स्वपरिचारककातराक्षीः ॥6॥ सम्मोहनाय मिलिता मदनादयस्ते त्वद्दासिकापरिमलैः किल मोहमापुः । दत्तां त्वया च जगृहुस्त्रपयैव सर्व- स्वर्वासिगर्वशमनीं पुनरुर्वशीं ताम् ॥7॥ दृष्ट्वोर्वशीं तव कथां च निशम्य शक्रः पर्याकुलोऽजनि भवन्महिमावमर्शात् । एवं प्रशांतरमणीयतरावतारा- त्त्वत्तोऽधिको वरद कृष्णतनुस्त्वमेव ॥8॥ दक्षस्तु धातुरतिलालनया रजोऽंधो नात्यादृतस्त्वयि च कष्टमशांतिरासीत् । येन व्यरुंध स भवत्तनुमेव शर्वं यज्ञे च वैरपिशुने स्वसुतां व्यमानीत् ॥9॥ क्रुद्धेशमर्दितमखः स तु कृत्तशीर्षो देवप्रसादितहरादथ लब्धजीवः । त्वत्पूरितक्रतुवरः पुनराप शांतिं स त्वं प्रशांतिकर पाहि मरुत्पुरेश ॥10॥

    Narayaniyam Dashaka 17 (नारायणीयं दशक 17)

    नारायणीयं दशक 17 (Narayaniyam Dashaka 17) उत्तानपादनृपतेर्मनुनंदनस्य जाया बभूव सुरुचिर्नितरामभीष्टा । अन्या सुनीतिरिति भर्तुरनादृता सा त्वामेव नित्यमगतिः शरणं गताऽभूत् ॥1॥ अंके पितुः सुरुचिपुत्रकमुत्तमं तं दृष्ट्वा ध्रुवः किल सुनीतिसुतोऽधिरोक्ष्यन् । आचिक्षिपे किल शिशुः सुतरां सुरुच्या दुस्संत्यजा खलु भवद्विमुखैरसूया ॥2॥ त्वन्मोहिते पितरि पश्यति दारवश्ये दूरं दुरुक्तिनिहतः स गतो निजांबाम् । साऽपि स्वकर्मगतिसंतरणाय पुंसां त्वत्पादमेव शरणं शिशवे शशंस ॥3॥ आकर्ण्य सोऽपि भवदर्चननिश्चितात्मा मानी निरेत्य नगरात् किल पंचवर्षः । संदृष्टनारदनिवेदितमंत्रमार्ग- स्त्वामारराध तपसा मधुकाननांते ॥4॥ ताते विषण्णहृदये नगरीं गतेन श्रीनारदेन परिसांत्वितचित्तवृत्तौ । बालस्त्वदर्पितमनाः क्रमवर्धितेन निन्ये कठोरतपसा किल पंचमासान् ॥5॥ तावत्तपोबलनिरुच्छ्-वसिते दिगंते देवार्थितस्त्वमुदयत्करुणार्द्रचेताः । त्वद्रूपचिद्रसनिलीनमतेः पुरस्ता- दाविर्बभूविथ विभो गरुडाधिरूढः ॥6॥ त्वद्दर्शनप्रमदभारतरंगितं तं दृग्भ्यां निमग्नमिव रूपरसायने ते । तुष्टूषमाणमवगम्य कपोलदेशे संस्पृष्टवानसि दरेण तथाऽऽदरेण ॥7॥ तावद्विबोधविमलं प्रणुवंतमेन- माभाषथास्त्वमवगम्य तदीयभावम् । राज्यं चिरं समनुभूय भजस्व भूयः सर्वोत्तरं ध्रुव पदं विनिवृत्तिहीनम् ॥8॥ इत्यूचिषि त्वयि गते नृपनंदनोऽसा- वानंदिताखिलजनो नगरीमुपेतः । रेमे चिरं भवदनुग्रहपूर्णकाम- स्ताते गते च वनमादृतराज्यभारः ॥9॥ यक्षेण देव निहते पुनरुत्तमेऽस्मिन् यक्षैः स युद्धनिरतो विरतो मनूक्त्या । शांत्या प्रसन्नहृदयाद्धनदादुपेता- त्त्वद्भक्तिमेव सुदृढामवृणोन्महात्मा ॥10॥ अंते भवत्पुरुषनीतविमानयातो मात्रा समं ध्रुवपदे मुदितोऽयमास्ते । एवं स्वभृत्यजनपालनलोलधीस्त्वं वातालयाधिप निरुंधि ममामयौघान् ॥11॥

    Narayaniyam Dashaka 18 (नारायणीयं दशक 18)

    नारायणीयं दशक 18 (Narayaniyam Dashaka 18) जातस्य ध्रुवकुल एव तुंगकीर्ते- रंगस्य व्यजनि सुतः स वेननामा । यद्दोषव्यथितमतिः स राजवर्य- स्त्वत्पादे निहितमना वनं गतोऽभूत् ॥1॥ पापोऽपि क्षितितलपालनाय वेनः पौराद्यैरुपनिहितः कठोरवीर्यः । सर्वेभ्यो निजबलमेव संप्रशंसन् भूचक्रे तव यजनान्ययं न्यरौत्सीत् ॥2॥ संप्राप्ते हितकथनाय तापसौघे मत्तोऽन्यो भुवनपतिर्न कश्चनेति । त्वन्निंदावचनपरो मुनीश्वरैस्तैः शापाग्नौ शलभदशामनायि वेनः ॥3॥ तन्नाशात् खलजनभीरुकैर्मुनींद्रै- स्तन्मात्रा चिरपरिरक्षिते तदंगे । त्यक्ताघे परिमथितादथोरुदंडा- द्दोर्दंडे परिमथिते त्वमाविरासीः ॥4॥ विख्यातः पृथुरिति तापसोपदिष्टैः सूताद्यैः परिणुतभाविभूरिवीर्यः । वेनार्त्या कबलितसंपदं धरित्री- माक्रांतां निजधनुषा समामकार्षीः ॥5॥ भूयस्तां निजकुलमुख्यवत्सयुक्त्यै- र्देवाद्यैः समुचितचारुभाजनेषु । अन्नादीन्यभिलषितानि यानि तानि स्वच्छंदं सुरभितनूमदूदुहस्त्वम् ॥6॥ आत्मानं यजति मखैस्त्वयि त्रिधाम- न्नारब्धे शततमवाजिमेधयागे । स्पर्धालुः शतमख एत्य नीचवेषो हृत्वाऽश्वं तव तनयात् पराजितोऽभूत् ॥7॥ देवेंद्रं मुहुरिति वाजिनं हरंतं वह्नौ तं मुनिवरमंडले जुहूषौ । रुंधाने कमलभवे क्रतोः समाप्तौ साक्षात्त्वं मधुरिपुमैक्षथाः स्वयं स्वम् ॥8॥ तद्दत्तं वरमुपलभ्य भक्तिमेकां गंगांते विहितपदः कदापि देव । सत्रस्थं मुनिनिवहं हितानि शंस- न्नैक्षिष्ठाः सनकमुखान् मुनीन् पुरस्तात् ॥9॥ विज्ञानं सनकमुखोदितं दधानः स्वात्मानं स्वयमगमो वनांतसेवी । तत्तादृक्पृथुवपुरीश सत्वरं मे रोगौघं प्रशमय वातगेहवासिन् ॥10॥

    Narayaniyam Dashaka 19 (नारायणीयं दशक 19)

    नारायणीयं दशक 19 (Narayaniyam Dashaka 19) पृथोस्तु नप्ता पृथुधर्मकर्मठः प्राचीनबर्हिर्युवतौ शतद्रुतौ । प्रचेतसो नाम सुचेतसः सुता- नजीजनत्त्वत्करुणांकुरानिव ॥1॥ पितुः सिसृक्षानिरतस्य शासनाद्- भवत्तपस्याभिरता दशापि ते पयोनिधिं पश्चिममेत्य तत्तटे सरोवरं संददृशुर्मनोहरम् ॥2॥ तदा भवत्तीर्थमिदं समागतो भवो भवत्सेवकदर्शनादृतः । प्रकाशमासाद्य पुरः प्रचेतसा- मुपादिशत् भक्ततमस्तव स्तवम् ॥3॥ स्तवं जपंतस्तममी जलांतरे भवंतमासेविषतायुतं समाः । भवत्सुखास्वादरसादमीष्वियान् बभूव कालो ध्रुववन्न शीघ्रता ॥4॥ तपोभिरेषामतिमात्रवर्धिभिः स यज्ञहिंसानिरतोऽपि पावितः । पिताऽपि तेषां गृहयातनारद- प्रदर्शितात्मा भवदात्मतां ययौ ॥5॥ कृपाबलेनैव पुरः प्रचेतसां प्रकाशमागाः पतगेंद्रवाहनः । विराजि चक्रादिवरायुधांशुभि- र्भुजाभिरष्टाभिरुदंचितद्युतिः ॥6॥ प्रचेतसां तावदयाचतामपि त्वमेव कारुण्यभराद्वरानदाः । भवद्विचिंताऽपि शिवाय देहिनां भवत्वसौ रुद्रनुतिश्च कामदा ॥7॥ अवाप्य कांतां तनयां महीरुहां तया रमध्वं दशलक्षवत्सरीम् । सुतोऽस्तु दक्षो ननु तत्क्षणाच्च मां प्रयास्यथेति न्यगदो मुदैव तान् ॥8॥ ततश्च ते भूतलरोधिनस्तरून् क्रुधा दहंतो द्रुहिणेन वारिताः । द्रुमैश्च दत्तां तनयामवाप्य तां त्वदुक्तकालं सुखिनोऽभिरेमिरे ॥9॥ अवाप्य दक्षं च सुतं कृताध्वराः प्रचेतसो नारदलब्धया धिया । अवापुरानंदपदं तथाविध- स्त्वमीश वातालयनाथ पाहि माम् ॥10॥

    Narayaniyam Dashaka 20 (नारायणीयं दशक 20)

    नारायणीयं दशक 20 (Narayaniyam Dashaka 20) प्रियव्रतस्य प्रियपुत्रभूता- दाग्नीध्रराजादुदितो हि नाभिः । त्वां दृष्टवानिष्टदमिष्टिमध्ये तवैव तुष्ट्यै कृतयज्ञकर्मा ॥1॥ अभिष्टुतस्तत्र मुनीश्वरैस्त्वं राज्ञः स्वतुल्यं सुतमर्थ्यमानः । स्वयं जनिष्येऽहमिति ब्रुवाण- स्तिरोदधा बर्हिषि विश्वमूर्ते ॥2॥ नाभिप्रियायामथ मेरुदेव्यां त्वमंशतोऽभूः ॠषभाभिधानः । अलोकसामान्यगुणप्रभाव- प्रभाविताशेषजनप्रमोदः ॥3॥ त्वयि त्रिलोकीभृति राज्यभारं निधाय नाभिः सह मेरुदेव्या । तपोवनं प्राप्य भवन्निषेवी गतः किलानंदपदं पदं ते ॥4॥ इंद्रस्त्वदुत्कर्षकृतादमर्षा- द्ववर्ष नास्मिन्नजनाभवर्षे । यदा तदा त्वं निजयोगशक्त्या स्ववर्षमेनद्व्यदधाः सुवर्षम् ॥5॥ जितेंद्रदत्तां कमनीं जयंती- मथोद्वहन्नात्मरताशयोऽपि । अजीजनस्तत्र शतं तनूजा- नेषां क्षितीशो भरतोऽग्रजन्मा ॥6॥ नवाभवन् योगिवरा नवान्ये त्वपालयन् भारतवर्षखंडान् । सैका त्वशीतिस्तव शेषपुत्र- स्तपोबलात् भूसुरभूयमीयुः ॥7॥ उक्त्वा सुतेभ्योऽथ मुनींद्रमध्ये विरक्तिभक्त्यन्वितमुक्तिमार्गम् । स्वयं गतः पारमहंस्यवृत्ति- मधा जडोन्मत्तपिशाचचर्याम् ॥8॥ परात्मभूतोऽपि परोपदेशं कुर्वन् भवान् सर्वनिरस्यमानः । विकारहीनो विचचार कृत्स्नां महीमहीनात्मरसाभिलीनः ॥9॥ शयुव्रतं गोमृगकाकचर्यां चिरं चरन्नाप्य परं स्वरूपम् । दवाहृतांगः कुटकाचले त्वं तापान् ममापाकुरु वातनाथ ॥10॥

    Narayaniyam Dashaka 21 (नारायणीयं दशक 21)

    नारायणीयं दशक 21 (Narayaniyam Dashaka 21) मध्योद्भवे भुव इलावृतनाम्नि वर्षे गौरीप्रधानवनिताजनमात्रभाजि । शर्वेण मंत्रनुतिभिः समुपास्यमानं संकर्षणात्मकमधीश्वर संश्रये त्वाम् ॥1॥ भद्राश्वनामक इलावृतपूर्ववर्षे भद्रश्रवोभिः ऋषिभिः परिणूयमानम् । कल्पांतगूढनिगमोद्धरणप्रवीणं ध्यायामि देव हयशीर्षतनुं भवंतम् ॥2॥ ध्यायामि दक्षिणगते हरिवर्षवर्षे प्रह्लादमुख्यपुरुषैः परिषेव्यमाणम् । उत्तुंगशांतधवलाकृतिमेकशुद्ध- ज्ञानप्रदं नरहरिं भगवन् भवंतम् ॥3॥ वर्षे प्रतीचि ललितात्मनि केतुमाले लीलाविशेषललितस्मितशोभनांगम् । लक्ष्म्या प्रजापतिसुतैश्च निषेव्यमाणं तस्याः प्रियाय धृतकामतनुं भजे त्वाम् ॥4॥ रम्ये ह्युदीचि खलु रम्यकनाम्नि वर्षे तद्वर्षनाथमनुवर्यसपर्यमाणम् । भक्तैकवत्सलममत्सरहृत्सु भांतं मत्स्याकृतिं भुवननाथ भजे भवंतम् ॥5॥ वर्षं हिरण्मयसमाह्वयमौत्तराह- मासीनमद्रिधृतिकर्मठकामठांगम् । संसेवते पितृगणप्रवरोऽर्यमा यं तं त्वां भजामि भगवन् परचिन्मयात्मन् ॥6॥ किंचोत्तरेषु कुरुषु प्रियया धरण्या संसेवितो महितमंत्रनुतिप्रभेदैः । दंष्ट्राग्रघृष्टघनपृष्ठगरिष्ठवर्ष्मा त्वं पाहि बिज्ञनुत यज्ञवराहमूर्ते ॥7॥ याम्यां दिशं भजति किंपुरुषाख्यवर्षे संसेवितो हनुमता दृढभक्तिभाजा । सीताभिरामपरमाद्भुतरूपशाली रामात्मकः परिलसन् परिपाहि विष्णो ॥8॥ श्रीनारदेन सह भारतखंडमुख्यै- स्त्वं सांख्ययोगनुतिभिः समुपास्यमानः । आकल्पकालमिह साधुजनाभिरक्षी नारायणो नरसखः परिपाहि भूमन् ॥9॥ प्लाक्षेऽर्करूपमयि शाल्मल इंदुरूपं द्वीपे भजंति कुशनामनि वह्निरूपम् । क्रौंचेऽंबुरूपमथ वायुमयं च शाके त्वां ब्रह्मरूपमपि पुष्करनाम्नि लोकाः ॥10॥ सर्वैर्ध्रुवादिभिरुडुप्रकरैर्ग्रहैश्च पुच्छादिकेष्ववयवेष्वभिकल्प्यमानैः । त्वं शिंशुमारवपुषा महतामुपास्यः संध्यासु रुंधि नरकं मम सिंधुशायिन् ॥11॥ पातालमूलभुवि शेषतनुं भवंतं लोलैककुंडलविराजिसहस्रशीर्षम् । नीलांबरं धृतहलं भुजगांगनाभि- र्जुष्टं भजे हर गदान् गुरुगेहनाथ ॥12॥

    Narayaniyam Dashaka 22 (नारायणीयं दशक 22)

    नारायणीयं दशक 22 (Narayaniyam Dashaka 22) अजामिलो नाम महीसुरः पुरा चरन् विभो धर्मपथान् गृहाश्रमी । गुरोर्गिरा काननमेत्य दृष्टवान् सुधृष्टशीलां कुलटां मदाकुलाम् ॥1॥ स्वतः प्रशांतोऽपि तदाहृताशयः स्वधर्ममुत्सृज्य तया समारमन् । अधर्मकारी दशमी भवन् पुन- र्दधौ भवन्नामयुते सुते रतिम् ॥2॥ स मृत्युकाले यमराजकिंकरान् भयंकरांस्त्रीनभिलक्षयन् भिया । पुरा मनाक् त्वत्स्मृतिवासनाबलात् जुहाव नारायणनामकं सुतम् ॥3॥ दुराशयस्यापि तदात्वनिर्गत- त्वदीयनामाक्षरमात्रवैभवात् । पुरोऽभिपेतुर्भवदीयपार्षदाः चतुर्भुजाः पीतपटा मनोरमाः ॥4॥ अमुं च संपाश्य विकर्षतो भटान् विमुंचतेत्यारुरुधुर्बलादमी । निवारितास्ते च भवज्जनैस्तदा तदीयपापं निखिलं न्यवेदयन् ॥5॥ भवंतु पापानि कथं तु निष्कृते कृतेऽपि भो दंडनमस्ति पंडिताः । न निष्कृतिः किं विदिता भवादृशा- मिति प्रभो त्वत्पुरुषा बभाषिरे ॥6॥ श्रुतिस्मृतिभ्यां विहिता व्रतादयः पुनंति पापं न लुनंति वासनाम् । अनंतसेवा तु निकृंतति द्वयी- मिति प्रभो त्वत्पुरुषा बभाषिरे ॥7॥ अनेन भो जन्मसहस्रकोटिभिः कृतेषु पापेष्वपि निष्कृतिः कृता । यदग्रहीन्नाम भयाकुलो हरे- रिति प्रभो त्वत्पुरुषा बभाषिरे ॥8॥ नृणामबुद्ध्यापि मुकुंदकीर्तनं दहत्यघौघान् महिमास्य तादृशः । यथाग्निरेधांसि यथौषधं गदा - निति प्रभो त्वत्पुरुषा बभाषिरे ॥9॥ इतीरितैर्याम्यभटैरपासृते भवद्भटानां च गणे तिरोहिते । भवत्स्मृतिं कंचन कालमाचरन् भवत्पदं प्रापि भवद्भटैरसौ ॥10॥ स्वकिंकरावेदनशंकितो यम- स्त्वदंघ्रिभक्तेषु न गम्यतामिति । स्वकीयभृत्यानशिशिक्षदुच्चकैः स देव वातालयनाथ पाहि माम् ॥11॥

    Narayaniyam Dashaka 23 (नारायणीयं दशक 23)

    नारायणीयं दशक 23 (Narayaniyam Dashaka 23) प्राचेतसस्तु भगवन्नपरो हि दक्ष- स्त्वत्सेवनं व्यधित सर्गविवृद्धिकामः । आविर्बभूविथ तदा लसदष्टबाहु- स्तस्मै वरं ददिथ तां च वधूमसिक्नीम् ॥1॥ तस्यात्मजास्त्वयुतमीश पुनस्सहस्रं श्रीनारदस्य वचसा तव मार्गमापुः । नैकत्रवासमृषये स मुमोच शापं भक्तोत्तमस्त्वृषिरनुग्रहमेव मेने ॥2॥ षष्ट्या ततो दुहितृभिः सृजतः कुलौघान् दौहित्रसूनुरथ तस्य स विश्वरूपः । त्वत्स्तोत्रवर्मितमजापयदिंद्रमाजौ देव त्वदीयमहिमा खलु सर्वजैत्रः ॥3॥ प्राक्शूरसेनविषये किल चित्रकेतुः पुत्राग्रही नृपतिरंगिरसः प्रभावात् । लब्ध्वैकपुत्रमथ तत्र हते सपत्नी- संघैरमुह्यदवशस्तव माययासौ ॥4॥ तं नारदस्तु सममंगिरसा दयालुः संप्राप्य तावदुपदर्श्य सुतस्य जीवम् । कस्यास्मि पुत्र इति तस्य गिरा विमोहं त्यक्त्वा त्वदर्चनविधौ नृपतिं न्ययुंक्त ॥5॥ स्तोत्रं च मंत्रमपि नारदतोऽथ लब्ध्वा तोषाय शेषवपुषो ननु ते तपस्यन् । विद्याधराधिपतितां स हि सप्तरात्रे लब्ध्वाप्यकुंठमतिरन्वभजद्भवंतम् ॥6॥ तस्मै मृणालधवलेन सहस्रशीर्ष्णा रूपेण बद्धनुतिसिद्धगणावृतेन । प्रादुर्भवन्नचिरतो नुतिभिः प्रसन्नो दत्वाऽऽत्मतत्त्वमनुगृह्य तिरोदधाथ ॥7॥ त्वद्भक्तमौलिरथ सोऽपि च लक्षलक्षं वर्षाणि हर्षुलमना भुवनेषु कामम् । संगापयन् गुणगणं तव सुंदरीभिः संगातिरेकरहितो ललितं चचार ॥8॥ अत्यंतसंगविलयाय भवत्प्रणुन्नो नूनं स रूप्यगिरिमाप्य महत्समाजे । निश्शंकमंककृतवल्लभमंगजारिं तं शंकरं परिहसन्नुमयाभिशेपे ॥9॥ निस्संभ्रमस्त्वयमयाचितशापमोक्षो वृत्रासुरत्वमुपगम्य सुरेंद्रयोधी । भक्त्यात्मतत्त्वकथनैः समरे विचित्रं शत्रोरपि भ्रममपास्य गतः पदं ते ॥10॥ त्वत्सेवनेन दितिरिंद्रवधोद्यताऽपि तान्प्रत्युतेंद्रसुहृदो मरुतोऽभिलेभे । दुष्टाशयेऽपि शुभदैव भवन्निषेवा तत्तादृशस्त्वमव मां पवनालयेश ॥11॥

    Narayaniyam Dashaka 24 (नारायणीयं दशक 24)

    नारायणीयं दशक 24 (Narayaniyam Dashaka 24) हिरण्याक्षे पोत्रिप्रवरवपुषा देव भवता हते शोकक्रोधग्लपितधृतिरेतस्य सहजः । हिरण्यप्रारंभः कशिपुरमरारातिसदसि प्रतिज्ञमातेने तव किल वधार्थं मधुरिपो ॥1॥ विधातारं घोरं स खलु तपसित्वा नचिरतः पुरः साक्षात्कुर्वन् सुरनरमृगाद्यैरनिधनम् । वरं लब्ध्वा दृप्तो जगदिह भवन्नायकमिदं परिक्षुंदन्निंद्रादहरत दिवं त्वामगणयन् ॥2॥ निहंतुं त्वां भूयस्तव पदमवाप्तस्य च रिपो- र्बहिर्दृष्टेरंतर्दधिथ हृदये सूक्ष्मवपुषा । नदन्नुच्चैस्तत्राप्यखिलभुवनांते च मृगयन् भिया यातं मत्वा स खलु जितकाशी निववृते ॥3॥ ततोऽस्य प्रह्लादः समजनि सुतो गर्भवसतौ मुनेर्वीणापाणेरधिगतभवद्भक्तिमहिमा । स वै जात्या दैत्यः शिशुरपि समेत्य त्वयि रतिं गतस्त्वद्भक्तानां वरद परमोदाहरणताम् ॥4॥ सुरारीणां हास्यं तव चरणदास्यं निजसुते स दृष्ट्वा दुष्टात्मा गुरुभिरशिशिक्षच्चिरममुम् । गुरुप्रोक्तं चासाविदमिदमभद्राय दृढमि- त्यपाकुर्वन् सर्वं तव चरणभक्त्यैव ववृधे ॥ 5 ॥ अधीतेषु श्रेष्ठं किमिति परिपृष्टेऽथ तनये भवद्भक्तिं वर्यामभिगदति पर्याकुलधृतिः । गुरुभ्यो रोषित्वा सहजमतिरस्येत्यभिविदन् वधोपायानस्मिन् व्यतनुत भवत्पादशरणे ॥6॥ स शूलैराविद्धः सुबहु मथितो दिग्गजगणै- र्महासर्पैर्दष्टोऽप्यनशनगराहारविधुतः । गिरींद्रवक्षिप्तोऽप्यहह! परमात्मन्नयि विभो त्वयि न्यस्तात्मत्वात् किमपि न निपीडामभजत ॥7॥ ततः शंकाविष्टः स पुनरतिदुष्टोऽस्य जनको गुरूक्त्या तद्गेहे किल वरुणपाशैस्तमरुणत् । गुरोश्चासान्निध्ये स पुनरनुगान् दैत्यतनयान् भवद्भक्तेस्तत्त्वं परममपि विज्ञानमशिषत् ॥8॥ पिता शृण्वन् बालप्रकरमखिलं त्वत्स्तुतिपरं रुषांधः प्राहैनं कुलहतक कस्ते बलमिति । बलं मे वैकुंठस्तव च जगतां चापि स बलं स एव त्रैलोक्यं सकलमिति धीरोऽयमगदीत् ॥9॥ अरे क्वासौ क्वासौ सकलजगदात्मा हरिरिति प्रभिंते स्म स्तंभं चलितकरवालो दितिसुतः । अतः पश्चाद्विष्णो न हि वदितुमीशोऽस्मि सहसा कृपात्मन् विश्वात्मन् पवनपुरवासिन् मृडय माम् ॥10॥

    Narayaniyam Dashaka 25 (नारायणीयं दशक 25)

    नारायणीयं दशक 25 (Narayaniyam Dashaka 25) स्तंभे घट्टयतो हिरण्यकशिपोः कर्णौ समाचूर्णय- न्नाघूर्णज्जगदंडकुंडकुहरो घोरस्तवाभूद्रवः । श्रुत्वा यं किल दैत्यराजहृदये पूर्वं कदाप्यश्रुतं कंपः कश्चन संपपात चलितोऽप्यंभोजभूर्विष्टरात् ॥1॥ दैत्ये दिक्षु विसृष्टचक्षुषि महासंरंभिणि स्तंभतः संभूतं न मृगात्मकं न मनुजाकारं वपुस्ते विभो । किं किं भीषणमेतदद्भुतमिति व्युद्भ्रांतचित्तेऽसुरे विस्फूर्ज्जद्धवलोग्ररोमविकसद्वर्ष्मा समाजृंभथाः ॥2॥ तप्तस्वर्णसवर्णघूर्णदतिरूक्षाक्षं सटाकेसर- प्रोत्कंपप्रनिकुंबितांबरमहो जीयात्तवेदं वपुः । व्यात्तव्याप्तमहादरीसखमुखं खड्गोग्रवल्गन्महा- जिह्वानिर्गमदृश्यमानसुमहादंष्ट्रायुगोड्डामरम् ॥3॥ उत्सर्पद्वलिभंगभीषणहनु ह्रस्वस्थवीयस्तर- ग्रीवं पीवरदोश्शतोद्गतनखक्रूरांशुदूरोल्बणम् । व्योमोल्लंघि घनाघनोपमघनप्रध्वाननिर्धावित- स्पर्धालुप्रकरं नमामि भवतस्तन्नारसिंहं वपुः ॥4॥ नूनं विष्णुरयं निहन्म्यमुमिति भ्राम्यद्गदाभीषणं दैत्येंद्रं समुपाद्रवंतमधृथा दोर्भ्यां पृथुभ्याममुम् । वीरो निर्गलितोऽथ खड्गफलकौ गृह्णन्विचित्रश्रमान् व्यावृण्वन् पुनरापपात भुवनग्रासोद्यतं त्वामहो ॥5॥ भ्राम्यंतं दितिजाधमं पुनरपि प्रोद्गृह्य दोर्भ्यां जवात् द्वारेऽथोरुयुगे निपात्य नखरान् व्युत्खाय वक्षोभुवि । निर्भिंदन्नधिगर्भनिर्भरगलद्रक्तांबु बद्धोत्सवं पायं पायमुदैरयो बहु जगत्संहारिसिंहारवान् ॥6॥ त्यक्त्वा तं हतमाशु रक्तलहरीसिक्तोन्नमद्वर्ष्मणि प्रत्युत्पत्य समस्तदैत्यपटलीं चाखाद्यमाने त्वयि । भ्राम्यद्भूमि विकंपितांबुधिकुलं व्यालोलशैलोत्करं प्रोत्सर्पत्खचरं चराचरमहो दुःस्थामवस्थां दधौ ॥7॥ तावन्मांसवपाकरालवपुषं घोरांत्रमालाधरं त्वां मध्येसभमिद्धकोपमुषितं दुर्वारगुर्वारवम् । अभ्येतुं न शशाक कोपि भुवने दूरे स्थिता भीरवः सर्वे शर्वविरिंचवासवमुखाः प्रत्येकमस्तोषत ॥8॥ भूयोऽप्यक्षतरोषधाम्नि भवति ब्रह्माज्ञया बालके प्रह्लादे पदयोर्नमत्यपभये कारुण्यभाराकुलः । शांतस्त्वं करमस्य मूर्ध्नि समधाः स्तोत्रैरथोद्गायत- स्तस्याकामधियोऽपि तेनिथ वरं लोकाय चानुग्रहम् ॥9॥ एवं नाटितरौद्रचेष्टित विभो श्रीतापनीयाभिध- श्रुत्यंतस्फ़उटगीतसर्वमहिमन्नत्यंतशुद्धाकृते । तत्तादृङ्निखिलोत्तरं पुनरहो कस्त्वां परो लंघयेत् प्रह्लादप्रिय हे मरुत्पुरपते सर्वामयात्पाहि माम् ॥10॥

    Narayaniyam Dashaka 26 (नारायणीयं दशक 26)

    नारायणीयं दशक 26 (Narayaniyam Dashaka 26) इंद्रद्युम्नः पांड्यखंडाधिराज- स्त्वद्भक्तात्मा चंदनाद्रौ कदाचित् । त्वत् सेवायां मग्नधीरालुलोके नैवागस्त्यं प्राप्तमातिथ्यकामम् ॥1॥ कुंभोद्भूतिः संभृतक्रोधभारः स्तब्धात्मा त्वं हस्तिभूयं भजेति । शप्त्वाऽथैनं प्रत्यगात् सोऽपि लेभे हस्तींद्रत्वं त्वत्स्मृतिव्यक्तिधन्यम् ॥2॥ दग्धांभोधेर्मध्यभाजि त्रिकूटे क्रीडंछैले यूथपोऽयं वशाभिः । सर्वान् जंतूनत्यवर्तिष्ट शक्त्या त्वद्भक्तानां कुत्र नोत्कर्षलाभः ॥3॥ स्वेन स्थेम्ना दिव्यदेशत्वशक्त्या सोऽयं खेदानप्रजानन् कदाचित् । शैलप्रांते घर्मतांतः सरस्यां यूथैस्सार्धं त्वत्प्रणुन्नोऽभिरेमे ॥4॥ हूहूस्तावद्देवलस्यापि शापात् ग्राहीभूतस्तज्जले बर्तमानः । जग्राहैनं हस्तिनं पाददेशे शांत्यर्थं हि श्रांतिदोऽसि स्वकानाम् ॥5॥ त्वत्सेवाया वैभवात् दुर्निरोधं युध्यंतं तं वत्सराणां सहस्रम् । प्राप्ते काले त्वत्पदैकाग्र्यसिध्यै नक्राक्रांतं हस्तिवर्यं व्यधास्त्वम् ॥6॥ आर्तिव्यक्तप्राक्तनज्ञानभक्तिः शुंडोत्क्षिप्तैः पुंडरीकैः समर्चन् । पूर्वाभ्यस्तं निर्विशेषात्मनिष्ठं स्तोत्रं श्रेष्ठं सोऽन्वगादीत् परात्मन् ॥7॥ श्रुत्वा स्तोत्रं निर्गुणस्थं समस्तं ब्रह्मेशाद्यैर्नाहमित्यप्रयाते । सर्वात्मा त्वं भूरिकारुण्यवेगात् तार्क्ष्यारूढः प्रेक्षितोऽभूः पुरस्तात् ॥8॥ हस्तींद्रं तं हस्तपद्मेन धृत्वा चक्रेण त्वं नक्रवर्यं व्यदारीः । गंधर्वेऽस्मिन् मुक्तशापे स हस्ती त्वत्सारूप्यं प्राप्य देदीप्यते स्म ॥9॥ एतद्वृत्तं त्वां च मां च प्रगे यो गायेत्सोऽयं भूयसे श्रेयसे स्यात् । इत्युक्त्वैनं तेन सार्धं गतस्त्वं धिष्ण्यं विष्णो पाहि वातालयेश ॥10॥

    Narayaniyam Dashaka 27 (नारायणीयं दशक 27)

    नारायणीयं दशक 27 (Narayaniyam Dashaka 27) दर्वासास्सुरवनिताप्तदिव्यमाल्यं शक्राय स्वयमुपदाय तत्र भूयः । नागेंद्रप्रतिमृदिते शशाप शक्रं का क्षांतिस्त्वदितरदेवतांशजानाम् ॥1॥ शापेन प्रथितजरेऽथ निर्जरेंद्रे देवेष्वप्यसुरजितेषु निष्प्रभेषु । शर्वाद्याः कमलजमेत्य सर्वदेवा निर्वाणप्रभव समं भवंतमापुः ॥2॥ ब्रह्माद्यैः स्तुतमहिमा चिरं तदानीं प्रादुष्षन् वरद पुरः परेण धाम्ना । हे देवा दितिजकुलैर्विधाय संधिं पीयूषं परिमथतेति पर्यशास्त्वम् ॥3॥ संधानं कृतवति दानवैः सुरौघे मंथानं नयति मदेन मंदराद्रिम् । भ्रष्टेऽस्मिन् बदरमिवोद्वहन् खगेंद्रे सद्यस्त्वं विनिहितवान् पयःपयोधौ ॥4॥ आधाय द्रुतमथ वासुकिं वरत्रां पाथोधौ विनिहितसर्वबीजजाले । प्रारब्धे मथनविधौ सुरासुरैस्तै- र्व्याजात्त्वं भुजगमुखेऽकरोस्सुरारीन् ॥5॥ क्षुब्धाद्रौ क्षुभितजलोदरे तदानीं दुग्धाब्धौ गुरुतरभारतो निमग्ने । देवेषु व्यथिततमेषु तत्प्रियैषी प्राणैषीः कमठतनुं कठोरपृष्ठाम् ॥6॥ वज्रातिस्थिरतरकर्परेण विष्णो विस्तारात्परिगतलक्षयोजनेन । अंभोधेः कुहरगतेन वर्ष्मणा त्वं निर्मग्नं क्षितिधरनाथमुन्निनेथ ॥7॥ उन्मग्ने झटिति तदा धराधरेंद्रे निर्मेथुर्दृढमिह सम्मदेन सर्वे । आविश्य द्वितयगणेऽपि सर्पराजे वैवश्यं परिशमयन्नवीवृधस्तान् ॥8॥ उद्दामभ्रमणजवोन्नमद्गिरींद्र- न्यस्तैकस्थिरतरहस्तपंकजं त्वाम् । अभ्रांते विधिगिरिशादयः प्रमोदा- दुद्भ्रांता नुनुवुरुपात्तपुष्पवर्षाः ॥9॥ दैत्यौघे भुजगमुखानिलेन तप्ते तेनैव त्रिदशकुलेऽपि किंचिदार्ते । कारुण्यात्तव किल देव वारिवाहाः प्रावर्षन्नमरगणान्न दैत्यसंघान् ॥10॥ उद्भ्राम्यद्बहुतिमिनक्रचक्रवाले तत्राब्धौ चिरमथितेऽपि निर्विकारे । एकस्त्वं करयुगकृष्टसर्पराजः संराजन् पवनपुरेश पाहि रोगात् ॥11॥

    Narayaniyam Dashaka 28 (नारायणीयं दशक 28)

    नारायणीयं दशक 28 (Narayaniyam Dashaka 28) गरलं तरलानलं पुरस्ता- ज्जलधेरुद्विजगाल कालकूटम् । अमरस्तुतिवादमोदनिघ्नो गिरिशस्तन्निपपौ भवत्प्रियार्थम् ॥1॥ विमथत्सु सुरासुरेषु जाता सुरभिस्तामृषिषु न्यधास्त्रिधामन् । हयरत्नमभूदथेभरत्नं द्युतरुश्चाप्सरसः सुरेषु तानि ॥2॥ जगदीश भवत्परा तदानीं कमनीया कमला बभूव देवी । अमलामवलोक्य यां विलोलः सकलोऽपि स्पृहयांबभूव लोकः ॥3॥ त्वयि दत्तहृदे तदैव देव्यै त्रिदशेंद्रो मणिपीठिकां व्यतारीत् । सकलोपहृताभिषेचनीयैः ऋषयस्तां श्रुतिगीर्भिरभ्यषिंचन् ॥4॥ अभिषेकजलानुपातिमुग्ध- त्वदपांगैरवभूषितांगवल्लीम् । मणिकुंडलपीतचेलहार- प्रमुखैस्ताममरादयोऽन्वभूषन् ॥5॥ वरणस्रजमात्तभृंगनादां दधती सा कुचकुंभमंदयाना । पदशिंजितमंजुनूपुरा त्वां कलितव्रीलविलासमाससाद ॥6॥ गिरिशद्रुहिणादिसर्वदेवान् गुणभाजोऽप्यविमुक्तदोषलेशान् । अवमृश्य सदैव सर्वरम्ये निहिता त्वय्यनयाऽपि दिव्यमाला ॥7॥ उरसा तरसा ममानिथैनां भुवनानां जननीमनन्यभावाम् । त्वदुरोविलसत्तदीक्षणश्री- परिवृष्ट्या परिपुष्टमास विश्वम् ॥8॥ अतिमोहनविभ्रमा तदानीं मदयंती खलु वारुणी निरागात् । तमसः पदवीमदास्त्वमेना- मतिसम्माननया महासुरेभ्यः ॥9॥ तरुणांबुदसुंदरस्तदा त्वं ननु धन्वंतरिरुत्थितोऽंबुराशेः । अमृतं कलशे वहन् कराभ्या- मखिलार्तिं हर मारुतालयेश ॥10॥

    Narayaniyam Dashaka 29 (नारायणीयं दशक 29)

    नारायणीयं दशक 29 (Narayaniyam Dashaka 29) उद्गच्छतस्तव करादमृतं हरत्सु दैत्येषु तानशरणाननुनीय देवान् । सद्यस्तिरोदधिथ देव भवत्प्रभावा- दुद्यत्स्वयूथ्यकलहा दितिजा बभूवुः ॥1॥ श्यामां रुचाऽपि वयसाऽपि तनुं तदानीं प्राप्तोऽसि तुंगकुचमंडलभंगुरां त्वम् । पीयूषकुंभकलहं परिमुच्य सर्वे तृष्णाकुलाः प्रतिययुस्त्वदुरोजकुंभे ॥2॥ का त्वं मृगाक्षि विभजस्व सुधामिमामि- त्यारूढरागविवशानभियाचतोऽमून् । विश्वस्यते मयि कथं कुलटाऽस्मि दैत्या इत्यालपन्नपि सुविश्वसितानतानीः ॥3॥ मोदात् सुधाकलशमेषु ददत्सु सा त्वं दुश्चेष्टितं मम सहध्वमिति ब्रुवाणा । पंक्तिप्रभेदविनिवेशितदेवदैत्या लीलाविलासगतिभिः समदाः सुधां ताम् ॥4॥ अस्मास्वियं प्रणयिणीत्यसुरेषु तेषु जोषं स्थितेष्वथ समाप्य सुधां सुरेषु । त्वं भक्तलोकवशगो निजरूपमेत्य स्वर्भानुमर्धपरिपीतसुधं व्यलावीः ॥5॥ त्वत्तः सुधाहरणयोग्यफलं परेषु दत्वा गते त्वयि सुरैः खलु ते व्यगृह्णन् । घोरेऽथ मूर्छति रणे बलिदैत्यमाया- व्यामोहिते सुरगणे त्वमिहाविरासीः ॥6॥ त्वं कालनेमिमथ मालिमुखांजघंथ शक्रो जघान बलिजंभवलान् सपाकान् । शुष्कार्द्रदुष्करवधे नमुचौ च लूने फेनेन नारदगिरा न्यरुणो रणं त्वम् ॥7॥ योषावपुर्दनुजमोहनमाहितं ते श्रुत्वा विलोकनकुतूहलवान् महेशः । भूतैस्समं गिरिजया च गतः पदं ते स्तुत्वाऽब्रवीदभिमतं त्वमथो तिरोधाः ॥8॥ आरामसीमनि च कंदुकघातलीला- लोलायमाननयनां कमनीं मनोज्ञाम् । त्वामेष वीक्ष्य विगलद्वसनां मनोभू- वेगादनंगरिपुरंग समालिलिंग ॥9॥ भूयोऽपि विद्रुतवतीमुपधाव्य देवो वीर्यप्रमोक्षविकसत्परमार्थबोधः । त्वन्मानितस्तव महत्त्वमुवाच देव्यै तत्तादृशस्त्वमव वातनिकेतनाथ ॥10॥

    Narayaniyam Dashaka 30 (नारायणीयं दशक 30)

    नारायणीयं दशक 30 (Narayaniyam Dashaka 30) शक्रेण संयति हतोऽपि बलिर्महात्मा शुक्रेण जीविततनुः क्रतुवर्धितोष्मा । विक्रांतिमान् भयनिलीनसुरां त्रिलोकीं चक्रे वशे स तव चक्रमुखादभीतः ॥1॥ पुत्रार्तिदर्शनवशाददितिर्विषण्णा तं काश्यपं निजपतिं शरणं प्रपन्ना । त्वत्पूजनं तदुदितं हि पयोव्रताख्यं सा द्वादशाहमचरत्त्वयि भक्तिपूर्णा ॥2॥ तस्यावधौ त्वयि निलीनमतेरमुष्याः श्यामश्चतुर्भुजवपुः स्वयमाविरासीः । नम्रां च तामिह भवत्तनयो भवेयं गोप्यं मदीक्षणमिति प्रलपन्नयासीः ॥3॥ त्वं काश्यपे तपसि सन्निदधत्तदानीं प्राप्तोऽसि गर्भमदितेः प्रणुतो विधात्रा । प्रासूत च प्रकटवैष्णवदिव्यरूपं सा द्वादशीश्रवणपुण्यदिने भवंतम् ॥4॥ पुण्याश्रमं तमभिवर्षति पुष्पवर्षै- र्हर्षाकुले सुरगणे कृततूर्यघोषे । बध्वाऽंजलिं जय जयेति नुतः पितृभ्यां त्वं तत्क्षणे पटुतमं वटुरूपमाधाः ॥5॥ तावत्प्रजापतिमुखैरुपनीय मौंजी- दंडाजिनाक्षवलयादिभिरर्च्यमानः । देदीप्यमानवपुरीश कृताग्निकार्य- स्त्वं प्रास्थिथा बलिगृहं प्रकृताश्वमेधम् ॥6॥ गात्रेण भाविमहिमोचितगौरवं प्रा- ग्व्यावृण्वतेव धरणीं चलयन्नायासीः । छत्रं परोष्मतिरणार्थमिवादधानो दंडं च दानवजनेष्विव सन्निधातुम् ॥7॥ तां नर्मदोत्तरतटे हयमेधशाला- मासेदुषि त्वयि रुचा तव रुद्धनेत्रैः । भास्वान् किमेष दहनो नु सनत्कुमारो योगी नु कोऽयमिति शुक्रमुखैश्शशंके ॥8॥ आनीतमाशु भृगुभिर्महसाऽभिभूतै- स्त्वां रम्यरूपमसुरः पुलकावृतांगः । भक्त्या समेत्य सुकृती परिणिज्य पादौ तत्तोयमन्वधृत मूर्धनि तीर्थतीर्थम् ॥9॥ प्रह्लादवंशजतया क्रतुभिर्द्विजेषु विश्वासतो नु तदिदं दितिजोऽपि लेभे । यत्ते पदांबु गिरिशस्य शिरोभिलाल्यं स त्वं विभो गुरुपुरालय पालयेथाः ॥10॥

    Narayaniyam Dashaka 31 (नारायणीयं दशक 31)

    नारायणीयं दशक 31 (Narayaniyam Dashaka 31) प्रीत्या दैत्यस्तव तनुमहःप्रेक्षणात् सर्वथाऽपि त्वामाराध्यन्नजित रचयन्नंजलिं संजगाद । मत्तः किं ते समभिलषितं विप्रसूनो वद त्वं वित्तं भक्तं भवनमवनीं वाऽपि सर्वं प्रदास्ये ॥1॥ तामीक्षणां बलिगिरमुपाकर्ण्य कारुण्यपूर्णोऽ- प्यस्योत्सेकं शमयितुमना दैत्यवंशं प्रशंसन् । भूमिं पादत्रयपरिमितां प्रार्थयामासिथ त्वं सर्वं देहीति तु निगदिते कस्य हास्यं न वा स्यात् ॥2॥ विश्वेशं मां त्रिपदमिह किं याचसे बालिशस्त्वं सर्वां भूमिं वृणु किममुनेत्यालपत्त्वां स दृप्यन् । यस्माद्दर्पात् त्रिपदपरिपूर्त्यक्षमः क्षेपवादान् बंधं चासावगमदतदर्होऽपि गाढोपशांत्यै ॥3॥ पादत्रय्या यदि न मुदितो विष्टपैर्नापि तुष्ये- दित्युक्तेऽस्मिन् वरद भवते दातुकामेऽथ तोयम् । दैत्याचार्यस्तव खलु परीक्षार्थिनः प्रेरणात्तं मा मा देयं हरिरयमिति व्यक्तमेवाबभाषे ॥4॥ याचत्येवं यदि स भगवान् पूर्णकामोऽस्मि सोऽहं दास्याम्येव स्थिरमिति वदन् काव्यशप्तोऽपि दैत्यः । विंध्यावल्या निजदयितया दत्तपाद्याय तुभ्यं चित्रं चित्रं सकलमपि स प्रार्पयत्तोयपूर्वम् ॥5॥ निस्संदेहं दितिकुलपतौ त्वय्यशेषार्पणं तद्- व्यातन्वाने मुमुचुः-ऋषयः सामराः पुष्पवर्षम् । दिव्यं रूपं तव च तदिदं पश्यतां विश्वभाजा- मुच्चैरुच्चैरवृधदवधीकृत्य विश्वांडभांडम् ॥6॥ त्वत्पादाग्रं निजपदगतं पुंडरीकोद्भवोऽसौ कुंडीतोयैरसिचदपुनाद्यज्जलं विश्वलोकान् । हर्षोत्कर्षात् सुबहु ननृते खेचरैरुत्सवेऽस्मिन् भेरीं निघ्नन् भुवनमचरज्जांबवान् भक्तिशाली ॥7॥ तावद्दैत्यास्त्वनुमतिमृते भर्तुरारब्धयुद्धा देवोपेतैर्भवदनुचरैस्संगता भंगमापन् । कालात्माऽयं वसति पुरतो यद्वशात् प्राग्जिताः स्मः किं वो युद्धैरिति बलिगिरा तेऽथ पातालमापुः ॥8॥ पाशैर्बद्धं पतगपतिना दैत्यमुच्चैरवादी- स्तार्त्तीयीकं दिश मम पदं किं न विश्वेश्वरोऽसि । पादं मूर्ध्नि प्रणय भगवन्नित्यकंपं वदंतं प्रह्लाद्स्तं स्वयमुपगतो मानयन्नस्तवीत्त्वाम् ॥9॥ दर्पोच्छित्त्यै विहितमखिलं दैत्य सिद्धोऽसि पुण्यै- र्लोकस्तेऽस्तु त्रिदिवविजयी वासवत्वं च पश्चात् । मत्सायुज्यं भज च पुनरित्यन्वगृह्णा बलिं तं विप्रैस्संतानितमखवरः पाहि वातालयेश ॥10॥

    Narayaniyam Dashaka 32 (नारायणीयं दशक 32)

    नारायणीयं दशक 32 (Narayaniyam Dashaka 32) पुरा हयग्रीवमहासुरेण षष्ठांतरांतोद्यदकांडकल्पे । निद्रोन्मुखब्रह्ममुखात् हृतेषु वेदेष्वधित्सः किल मत्स्यरूपम् ॥1॥ सत्यव्रतस्य द्रमिलाधिभर्तुर्नदीजले तर्पयतस्तदानीम् । करांजलौ संज्वलिताकृतिस्त्वमदृश्यथाः कश्चन बालमीनः ॥2॥ क्षिप्तं जले त्वां चकितं विलोक्य निन्येऽंबुपात्रेण मुनिः स्वगेहम् । स्वल्पैरहोभिः कलशीं च कूपं वापीं सरश्चानशिषे विभो त्वम् ॥3॥ योगप्रभावाद्भवदाज्ञयैव नीतस्ततस्त्वं मुनिना पयोधिम् । पृष्टोऽमुना कल्पदिदृक्षुमेनं सप्ताहमास्वेति वदन्नयासीः ॥4॥ प्राप्ते त्वदुक्तेऽहनि वारिधारापरिप्लुते भूमितले मुनींद्रः । सप्तर्षिभिः सार्धमपारवारिण्युद्घूर्णमानः शरणं ययौ त्वाम् ॥5॥ धरां त्वदादेशकरीमवाप्तां नौरूपिणीमारुरुहुस्तदा ते तत्कंपकंप्रेषु च तेषु भूयस्त्वमंबुधेराविरभूर्महीयान् ॥6॥ झषाकृतिं योजनलक्षदीर्घां दधानमुच्चैस्तरतेजसं त्वाम् । निरीक्ष्य तुष्टा मुनयस्त्वदुक्त्या त्वत्तुंगशृंगे तरणिं बबंधुः ॥7॥ आकृष्टनौको मुनिमंडलाय प्रदर्शयन् विश्वजगद्विभागान् । संस्तूयमानो नृवरेण तेन ज्ञानं परं चोपदिशन्नचारीः ॥8॥ कल्पावधौ सप्तमुनीन् पुरोवत् प्रस्थाप्य सत्यव्रतभूमिपं तम् । वैवस्वताख्यं मनुमादधानः क्रोधाद् हयग्रीवमभिद्रुतोऽभूः ॥9॥ स्वतुंगशृंगक्षतवक्षसं तं निपात्य दैत्यं निगमान् गृहीत्वा । विरिंचये प्रीतहृदे ददानः प्रभंजनागारपते प्रपायाः ॥10॥

    Narayaniyam Dashaka 33 (नारायणीयं दशक 33)

    नारायणीयं दशक 33 (Narayaniyam Dashaka 33) वैवस्वताख्यमनुपुत्रनभागजात- नाभागनामकनरेंद्रसुतोऽंबरीषः । सप्तार्णवावृतमहीदयितोऽपि रेमे त्वत्संगिषु त्वयि च मग्नमनास्सदैव ॥1॥ त्वत्प्रीतये सकलमेव वितन्वतोऽस्य भक्त्यैव देव नचिरादभृथाः प्रसादम् । येनास्य याचनमृतेऽप्यभिरक्षणार्थं चक्रं भवान् प्रविततार सहस्रधारम् ॥2॥ स द्वादशीव्रतमथो भवदर्चनार्थं वर्षं दधौ मधुवने यमुनोपकंठे । पत्न्या समं सुमनसा महतीं वितन्वन् पूजां द्विजेषु विसृजन् पशुषष्टिकोटिम् ॥3॥ तत्राथ पारणदिने भवदर्चनांते दुर्वाससाऽस्य मुनिना भवनं प्रपेदे । भोक्तुं वृतश्चस नृपेण परार्तिशीलो मंदं जगाम यमुनां नियमान्विधास्यन् ॥4॥ राज्ञाऽथ पारणमुहूर्तसमाप्तिखेदा- द्वारैव पारणमकारि भवत्परेण । प्राप्तो मुनिस्तदथ दिव्यदृशा विजानन् क्षिप्यन् क्रुधोद्धृतजटो विततान कृत्याम् ॥5॥ कृत्यां च तामसिधरां भुवनं दहंती- मग्रेऽभिवीक्ष्यनृपतिर्न पदाच्चकंपे । त्वद्भक्तबाधमभिवीक्ष्य सुदर्शनं ते कृत्यानलं शलभयन् मुनिमन्वधावीत् ॥6॥ धावन्नशेषभुवनेषु भिया स पश्यन् विश्वत्र चक्रमपि ते गतवान् विरिंचम् । कः कालचक्रमतिलंघयतीत्यपास्तः शर्वं ययौ स च भवंतमवंदतैव ॥7॥ भूयो भवन्निलयमेत्य मुनिं नमंतं प्रोचे भवानहमृषे ननु भक्तदासः । ज्ञानं तपश्च विनयान्वितमेव मान्यं याह्यंबरीषपदमेव भजेति भूमन् ॥8॥ तावत्समेत्य मुनिना स गृहीतपादो राजाऽपसृत्य भवदस्त्रमसावनौषीत् । चक्रे गते मुनिरदादखिलाशिषोऽस्मै त्वद्भक्तिमागसि कृतेऽपि कृपां च शंसन् ॥9॥ राजा प्रतीक्ष्य मुनिमेकसमामनाश्वान् संभोज्य साधु तमृषिं विसृजन् प्रसन्नम् । भुक्त्वा स्वयं त्वयि ततोऽपि दृढं रतोऽभू- त्सायुज्यमाप च स मां पवनेश पायाः ॥10॥

    Narayaniyam Dashaka 34 (नारायणीयं दशक 34)

    नारायणीयं दशक 34 (Narayaniyam Dashaka 34) गीर्वाणैरर्थ्यमानो दशमुखनिधनं कोसलेष्वृश्यशृंगे पुत्रीयामिष्टिमिष्ट्वा ददुषि दशरथक्ष्माभृते पायसाग्र्यम् । तद्भुक्त्या तत्पुरंध्रीष्वपि तिसृषु समं जातगर्भासु जातो रामस्त्वं लक्ष्मणेन स्वयमथ भरतेनापि शत्रुघ्ननाम्ना ॥1॥ कोदंडी कौशिकस्य क्रतुवरमवितुं लक्ष्मणेनानुयातो यातोऽभूस्तातवाचा मुनिकथितमनुद्वंद्वशांताध्वखेदः । नृणां त्राणाय बाणैर्मुनिवचनबलात्ताटकां पाटयित्वा लब्ध्वास्मादस्त्रजालं मुनिवनमगमो देव सिद्धाश्रमाख्यम् ॥2॥ मारीचं द्रावयित्वा मखशिरसि शरैरन्यरक्षांसि निघ्नन् कल्यां कुर्वन्नहल्यां पथि पदरजसा प्राप्य वैदेहगेहम् । भिंदानश्चांद्रचूडं धनुरवनिसुतामिंदिरामेव लब्ध्वा राज्यं प्रातिष्ठथास्त्वं त्रिभिरपि च समं भ्रातृवीरैस्सदारैः ॥3॥ आरुंधाने रुषांधे भृगुकुल तिलके संक्रमय्य स्वतेजो याते यातोऽस्ययोध्यां सुखमिह निवसन् कांतया कांतमूर्ते । शत्रुघ्नेनैकदाथो गतवति भरते मातुलस्याधिवासं तातारब्धोऽभिषेकस्तव किल विहतः केकयाधीशपुत्र्या ॥4॥ तातोक्त्या यातुकामो वनमनुजवधूसंयुतश्चापधारः पौरानारुध्य मार्गे गुहनिलयगतस्त्वं जटाचीरधारी। नावा संतीर्य गंगामधिपदवि पुनस्तं भरद्वाजमारा- न्नत्वा तद्वाक्यहेतोरतिसुखमवसश्चित्रकूटे गिरींद्रे ॥5॥ श्रुत्वा पुत्रार्तिखिन्नं खलु भरतमुखात् स्वर्गयातं स्वतातं तप्तो दत्वाऽंबु तस्मै निदधिथ भरते पादुकां मेदिनीं च अत्रिं नत्वाऽथ गत्वा वनमतिविपुलं दंडकं चंडकायं हत्वा दैत्यं विराधं सुगतिमकलयश्चारु भोः शारभंगीम् ॥6॥ नत्वाऽगस्त्यं समस्ताशरनिकरसपत्राकृतिं तापसेभ्यः प्रत्यश्रौषीः प्रियैषी तदनु च मुनिना वैष्णवे दिव्यचापे । ब्रह्मास्त्रे चापि दत्ते पथि पितृसुहृदं वीक्ष्य भूयो जटायुं मोदात् गोदातटांते परिरमसि पुरा पंचवट्यां वधूट्या ॥7॥ प्राप्तायाः शूर्पणख्या मदनचलधृतेरर्थनैर्निस्सहात्मा तां सौमित्रौ विसृज्य प्रबलतमरुषा तेन निर्लूननासाम् । दृष्ट्वैनां रुष्टचित्तं खरमभिपतितं दूषणं च त्रिमूर्धं व्याहिंसीराशरानप्ययुतसमधिकांस्तत्क्षणादक्षतोष्मा ॥8॥ सोदर्याप्रोक्तवार्ताविवशदशमुखादिष्टमारीचमाया- सारंग सारसाक्ष्या स्पृहितमनुगतः प्रावधीर्बाणघातम् । तन्मायाक्रंदनिर्यापितभवदनुजां रावणस्तामहार्षी- त्तेनार्तोऽपि त्वमंतः किमपि मुदमधास्तद्वधोपायलाभात् ॥9॥ भूयस्तन्वीं विचिन्वन्नहृत दशमुखस्त्वद्वधूं मद्वधेने- त्युक्त्वा याते जटायौ दिवमथ सुहृदः प्रातनोः प्रेतकार्यम् । गृह्णानं तं कबंधं जघनिथ शबरीं प्रेक्ष्य पंपातटे त्वं संप्राप्तो वातसूनुं भृशमुदितमनाः पाहि वातालयेश ॥10॥

    Narayaniyam Dashaka 35 (नारायणीयं दशक 35)

    नारायणीयं दशक 35 (Narayaniyam Dashaka 35) नीतस्सुग्रीवमैत्रीं तदनु हनुमता दुंदुभेः कायमुच्चैः क्षिप्त्वांगुष्ठेन भूयो लुलुविथ युगपत् पत्रिणा सप्त सालान् । हत्वा सुग्रीवघातोद्यतमतुलबलं बालिनं व्याजवृत्त्या वर्षावेलामनैषीर्विरहतरलितस्त्वं मतंगाश्रमांते ॥1॥ सुग्रीवेणानुजोक्त्या सभयमभियता व्यूहितां वाहिनीं ता- मृक्षाणां वीक्ष्य दिक्षु द्रुतमथ दयितामार्गणायावनम्राम् । संदेशं चांगुलीयं पवनसुतकरे प्रादिशो मोदशाली मार्गे मार्गे ममार्गे कपिभिरपि तदा त्वत्प्रिया सप्रयासैः ॥2॥ त्वद्वार्ताकर्णनोद्यद्गरुदुरुजवसंपातिसंपातिवाक्य- प्रोत्तीर्णार्णोधिरंतर्नगरि जनकजां वीक्ष्य दत्वांगुलीयम् । प्रक्षुद्योद्यानमक्षक्षपणचणरणः सोढबंधो दशास्यं दृष्ट्वा प्लुष्ट्वा च लंकां झटिति स हनुमान् मौलिरत्नं ददौ ते ॥3॥ त्वं सुग्रीवांगदादिप्रबलकपिचमूचक्रविक्रांतभूमी- चक्रोऽभिक्रम्य पारेजलधि निशिचरेंद्रानुजाश्रीयमाणः । तत्प्रोक्तां शत्रुवार्तां रहसि निशमयन् प्रार्थनापार्थ्यरोष- प्रास्ताग्नेयास्त्रतेजस्त्रसदुदधिगिरा लब्धवान् मध्यमार्गम् ॥4॥ कीशैराशांतरोपाहृतगिरिनिकरैः सेतुमाधाप्य यातो यातून्यामर्द्य दंष्ट्रानखशिखरिशिलासालशस्त्रैः स्वसैन्यैः । व्याकुर्वन् सानुजस्त्वं समरभुवि परं विक्रमं शक्रजेत्रा वेगान्नागास्त्रबद्धः पतगपतिगरुन्मारुतैर्मोचितोऽभूः ॥5॥ सौमित्रिस्त्वत्र शक्तिप्रहृतिगलदसुर्वातजानीतशैल- घ्राणात् प्राणानुपेतो व्यकृणुत कुसृतिश्लाघिनं मेघनादम् । मायाक्षोभेषु वैभीषणवचनहृतस्तंभनः कुंभकर्णं संप्राप्तं कंपितोर्वीतलमखिलचमूभक्षिणं व्यक्षिणोस्त्वम् ॥6॥ गृह्णन् जंभारिसंप्रेषितरथकवचौ रावणेनाभियुद्ध्यन् ब्रह्मास्त्रेणास्य भिंदन् गलततिमबलामग्निशुद्धां प्रगृह्णन् । देवश्रेणीवरोज्जीवितसमरमृतैरक्षतैः ऋक्षसंघै- र्लंकाभर्त्रा च साकं निजनगरमगाः सप्रियः पुष्पकेण ॥7॥ प्रीतो दिव्याभिषेकैरयुतसमधिकान् वत्सरान् पर्यरंसी- र्मैथिल्यां पापवाचा शिव! शिव! किल तां गर्भिणीमभ्यहासीः । शत्रुघ्नेनार्दयित्वा लवणनिशिचरं प्रार्दयः शूद्रपाशं तावद्वाल्मीकिगेहे कृतवसतिरुपासूत सीता सुतौ ते ॥8॥ वाल्मीकेस्त्वत्सुतोद्गापितमधुरकृतेराज्ञया यज्ञवाटे सीतां त्वय्याप्तुकामे क्षितिमविशदसौ त्वं च कालार्थितोऽभूः । हेतोः सौमित्रिघाती स्वयमथ सरयूमग्ननिश्शेषभृत्यैः साकं नाकं प्रयातो निजपदमगमो देव वैकुंठमाद्यम् ॥9॥ सोऽयं मर्त्यावतारस्तव खलु नियतं मर्त्यशिक्षार्थमेवं विश्लेषार्तिर्निरागस्त्यजनमपि भवेत् कामधर्मातिसक्त्या । नो चेत् स्वात्मानुभूतेः क्व नु तव मनसो विक्रिया चक्रपाणे स त्वं सत्त्वैकमूर्ते पवनपुरपते व्याधुनु व्याधितापान् ॥10॥

    Narayaniyam Dashaka 36 (नारायणीयं दशक 36)

    नारायणीयं दशक 36 (Narayaniyam Dashaka 36) अत्रेः पुत्रतया पुरा त्वमनसूयायां हि दत्ताभिधो जातः शिष्यनिबंधतंद्रितमनाः स्वस्थश्चरन् कांतया । दृष्टो भक्ततमेन हेहयमहीपालेन तस्मै वरा- नष्टैश्वर्यमुखान् प्रदाय ददिथ स्वेनैव चांते वधम् ॥1॥ सत्यं कर्तुमथार्जुनस्य च वरं तच्छक्तिमात्रानतं ब्रह्मद्वेषि तदाखिलं नृपकुलं हंतुं च भूमेर्भरम् । संजातो जमदग्नितो भृगुकुले त्वं रेणुकायां हरे रामो नाम तदात्मजेष्ववरजः पित्रोरधाः सम्मदम् ॥2॥ लब्धाम्नायगणश्चतुर्दशवया गंधर्वराजे मना- गासक्तां किल मातरं प्रति पितुः क्रोधाकुलस्याज्ञया । ताताज्ञातिगसोदरैः सममिमां छित्वाऽथ शांतात् पितु- स्तेषां जीवनयोगमापिथ वरं माता च तेऽदाद्वरान् ॥3॥ पित्रा मातृमुदे स्तवाहृतवियद्धेनोर्निजादाश्रमात् प्रस्थायाथ भृगोर्गिरा हिमगिरावाराध्य गौरीपतिम् । लब्ध्वा तत्परशुं तदुक्तदनुजच्छेदी महास्त्रादिकं प्राप्तो मित्रमथाकृतव्रणमुनिं प्राप्यागमः स्वाश्रमम् ॥4॥ आखेटोपगतोऽर्जुनः सुरगवीसंप्राप्तसंपद्गणै- स्त्वत्पित्रा परिपूजितः पुरगतो दुर्मंत्रिवाचा पुनः । गां क्रेतुं सचिवं न्ययुंक्त कुधिया तेनापि रुंधन्मुनि- प्राणक्षेपसरोषगोहतचमूचक्रेण वत्सो हृतः ॥5॥ शुक्रोज्जीविततातवाक्यचलितक्रोधोऽथ सख्या समं बिभ्रद्ध्यातमहोदरोपनिहितं चापं कुठारं शरान् । आरूढः सहवाहयंतृकरथं माहिष्मतीमाविशन् वाग्भिर्वत्समदाशुषि क्षितिपतौ संप्रास्तुथाः संगरम् ॥6॥ पुत्राणामयुतेन सप्तदशभिश्चाक्षौहिणीभिर्महा- सेनानीभिरनेकमित्रनिवहैर्व्याजृंभितायोधनः । सद्यस्त्वत्ककुठारबाणविदलन्निश्शेषसैन्योत्करो भीतिप्रद्रुतनष्टशिष्टतनयस्त्वामापतत् हेहयः ॥7॥ लीलावारितनर्मदाजलवलल्लंकेशगर्वापह- श्रीमद्बाहुसहस्रमुक्तबहुशस्त्रास्त्रं निरुंधन्नमुम् । चक्रे त्वय्यथ वैष्णवेऽपि विफले बुद्ध्वा हरिं त्वां मुदा ध्यायंतं छितसर्वदोषमवधीः सोऽगात् परं ते पदम् ॥8॥ भूयोऽमर्षितहेहयात्मजगणैस्ताते हते रेणुका- माघ्नानां हृदयं निरीक्ष्य बहुशो घोरां प्रतिज्ञां वहन् । ध्यानानीतरथायुधस्त्वमकृथा विप्रद्रुहः क्षत्रियान् दिक्चक्रेषु कुठारयन् विशिखयन् निःक्षत्रियां मेदिनीम् ॥9॥ तातोज्जीवनकृन्नृपालककुलं त्रिस्सप्तकृत्वो जयन् संतर्प्याथ समंतपंचकमहारक्तहृदौघे पितृन् यज्ञे क्ष्मामपि काश्यपादिषु दिशन् साल्वेन युध्यन् पुनः कृष्णोऽमुं निहनिष्यतीति शमितो युद्धात् कुमारैर्भवान् ॥10॥ न्यस्यास्त्राणि महेंद्रभूभृति तपस्तन्वन् पुनर्मज्जितां गोकर्णावधि सागरेण धरणीं दृष्ट्वार्थितस्तापसैः । ध्यातेष्वासधृतानलास्त्रचकितं सिंधुं स्रुवक्षेपणा- दुत्सार्योद्धृतकेरलो भृगुपते वातेश संरक्ष माम् ॥11॥

    Narayaniyam Dashaka 37 (नारायणीयं दशक 37)

    नारायणीयं दशक 37 (Narayaniyam Dashaka 37) सांद्रानंदतनो हरे ननु पुरा दैवासुरे संगरे त्वत्कृत्ता अपि कर्मशेषवशतो ये ते न याता गतिम् । तेषां भूतलजन्मनां दितिभुवां भारेण दूरार्दिता भूमिः प्राप विरिंचमाश्रितपदं देवैः पुरैवागतैः ॥1॥ हा हा दुर्जनभूरिभारमथितां पाथोनिधौ पातुका- मेतां पालय हंत मे विवशतां संपृच्छ देवानिमान् । इत्यादिप्रचुरप्रलापविवशामालोक्य धाता महीं देवानां वदनानि वीक्ष्य परितो दध्यौ भवंतं हरे ॥2॥ ऊचे चांबुजभूरमूनयि सुराः सत्यं धरित्र्या वचो नन्वस्या भवतां च रक्षणविधौ दक्षो हि लक्ष्मीपतिः । सर्वे शर्वपुरस्सरा वयमितो गत्वा पयोवारिधिं नत्वा तं स्तुमहे जवादिति ययुः साकं तवाकेतनम् ॥3॥ ते मुग्धानिलशालिदुग्धजलधेस्तीरं गताः संगता यावत्त्वत्पदचिंतनैकमनसस्तावत् स पाथोजभूः । त्वद्वाचं हृदये निशम्य सकलानानंदयन्नूचिवा- नाख्यातः परमात्मना स्वयमहं वाक्यं तदाकर्ण्यताम् ॥4॥ जाने दीनदशामहं दिविषदां भूमेश्च भीमैर्नृपै- स्तत्क्षेपाय भवामि यादवकुले सोऽहं समग्रात्मना । देवा वृष्णिकुले भवंतु कलया देवांगनाश्चावनौ मत्सेवार्थमिति त्वदीयवचनं पाथोजभूरूचिवान् ॥5॥ श्रुत्वा कर्णरसायनं तव वचः सर्वेषु निर्वापित- स्वांतेष्वीश गतेषु तावककृपापीयूषतृप्तात्मसु । विख्याते मधुरापुरे किल भवत्सान्निध्यपुण्योत्तरे धन्यां देवकनंदनामुदवहद्राजा स शूरात्मजः ॥6॥ उद्वाहावसितौ तदीयसहजः कंसोऽथ सम्मानय- न्नेतौ सूततया गतः पथि रथे व्योमोत्थया त्वद्गिरा । अस्यास्त्वामतिदुष्टमष्टमसुतो हंतेति हंतेरितः संत्रासात् स तु हंतुमंतिकगतां तन्वीं कृपाणीमधात् ॥7॥ गृह्णानश्चिकुरेषु तां खलमतिः शौरेश्चिरं सांत्वनै- र्नो मुंचन् पुनरात्मजार्पणगिरा प्रीतोऽथ यातो गृहान् । आद्यं त्वत्सहजं तथाऽर्पितमपि स्नेहेन नाहन्नसौ दुष्टानामपि देव पुष्टकरुणा दृष्टा हि धीरेकदा ॥8॥ तावत्त्वन्मनसैव नारदमुनिः प्रोचे स भोजेश्वरं यूयं नन्वसुराः सुराश्च यदवो जानासि किं न प्रभो । मायावी स हरिर्भवद्वधकृते भावी सुरप्रार्थना- दित्याकर्ण्य यदूनदूधुनदसौ शौरेश्च सूनूनहन् ॥9॥ प्राप्ते सप्तमगर्भतामहिपतौ त्वत्प्रेरणान्मायया नीते माधव रोहिणीं त्वमपि भोःसच्चित्सुखैकात्मकः । देवक्या जठरं विवेशिथ विभो संस्तूयमानः सुरैः स त्वं कृष्ण विधूय रोगपटलीं भक्तिं परां देहि मे ॥10॥

    Narayaniyam Dashaka 38 (नारायणीयं दशक 38)

    नारायणीयं दशक 38 (Narayaniyam Dashaka 38) आनंदरूप भगवन्नयि तेऽवतारे प्राप्ते प्रदीप्तभवदंगनिरीयमाणैः । कांतिव्रजैरिव घनाघनमंडलैर्द्या- मावृण्वती विरुरुचे किल वर्षवेला ॥1॥ आशासु शीतलतरासु पयोदतोयै- राशासिताप्तिविवशेषु च सज्जनेषु । नैशाकरोदयविधौ निशि मध्यमायां क्लेशापहस्त्रिजगतां त्वमिहाविरासीः ॥2॥ बाल्यस्पृशाऽपि वपुषा दधुषा विभूती- रुद्यत्किरीटकटकांगदहारभासा । शंखारिवारिजगदापरिभासितेन मेघासितेन परिलेसिथ सूतिगेहे ॥3॥ वक्षःस्थलीसुखनिलीनविलासिलक्ष्मी- मंदाक्षलक्षितकटाक्षविमोक्षभेदैः । तन्मंदिरस्य खलकंसकृतामलक्ष्मी- मुन्मार्जयन्निव विरेजिथ वासुदेव ॥4॥ शौरिस्तु धीरमुनिमंडलचेतसोऽपि दूरस्थितं वपुरुदीक्ष्य निजेक्षणाभ्याम् ॥ आनंदवाष्पपुलकोद्गमगद्गदार्द्र- स्तुष्टाव दृष्टिमकरंदरसं भवंतम् ॥5॥ देव प्रसीद परपूरुष तापवल्ली- निर्लूनदात्रसमनेत्रकलाविलासिन् । खेदानपाकुरु कृपागुरुभिः कटाक्षै- रित्यादि तेन मुदितेन चिरं नुतोऽभूः ॥6॥ मात्रा च नेत्रसलिलास्तृतगात्रवल्या स्तोत्रैरभिष्टुतगुणः करुणालयस्त्वम् । प्राचीनजन्मयुगलं प्रतिबोध्य ताभ्यां मातुर्गिरा दधिथ मानुषबालवेषम् ॥7॥ त्वत्प्रेरितस्तदनु नंदतनूजया ते व्यत्यासमारचयितुं स हि शूरसूनुः । त्वां हस्तयोरधृत चित्तविधार्यमार्यै- रंभोरुहस्थकलहंसकिशोररम्यम् ॥8॥ जाता तदा पशुपसद्मनि योगनिद्रा । निद्राविमुद्रितमथाकृत पौरलोकम् । त्वत्प्रेरणात् किमिव चित्रमचेतनैर्यद्- द्वारैः स्वयं व्यघटि संघटितैः सुगाढम् ॥9॥ शेषेण भूरिफणवारितवारिणाऽथ स्वैरं प्रदर्शितपथो मणिदीपितेन । त्वां धारयन् स खलु धन्यतमः प्रतस्थे सोऽयं त्वमीश मम नाशय रोगवेगान् ॥10॥

    Narayaniyam Dashaka 39 (नारायणीयं दशक 39)

    नारायणीयं दशक 39 (Narayaniyam Dashaka 39) भवंतमयमुद्वहन् यदुकुलोद्वहो निस्सरन् ददर्श गगनोच्चलज्जलभरां कलिंदात्मजाम् । अहो सलिलसंचयः स पुनरैंद्रजालोदितो जलौघ इव तत्क्षणात् प्रपदमेयतामाययौ ॥1॥ प्रसुप्तपशुपालिकां निभृतमारुदद्बालिका- मपावृतकवाटिकां पशुपवाटिकामाविशन् । भवंतमयमर्पयन् प्रसवतल्पके तत्पदा- द्वहन् कपटकन्यकां स्वपुरमागतो वेगतः ॥2॥ ततस्त्वदनुजारवक्षपितनिद्रवेगद्रवद्- भटोत्करनिवेदितप्रसववार्तयैवार्तिमान् । विमुक्तचिकुरोत्करस्त्वरितमापतन् भोजरा- डतुष्ट इव दृष्टवान् भगिनिकाकरे कन्यकाम् ॥3॥ ध्रुवं कपटशालिनो मधुहरस्य माया भवे- दसाविति किशोरिकां भगिनिकाकरालिंगिताम् । द्विपो नलिनिकांतरादिव मृणालिकामाक्षिप- न्नयं त्वदनुजामजामुपलपट्टके पिष्टवान् ॥4॥ ततः भवदुपासको झटिति मृत्युपाशादिव प्रमुच्य तरसैव सा समधिरूढरूपांतरा । अधस्तलमजग्मुषी विकसदष्टबाहुस्फुर- न्महायुधमहो गता किल विहायसा दिद्युते ॥5॥ नृशंसतर कंस ते किमु मया विनिष्पिष्टया बभूव भवदंतकः क्वचन चिंत्यतां ते हितम् । इति त्वदनुजा विभो खलमुदीर्य तं जग्मुषी मरुद्गणपणायिता भुवि च मंदिराण्येयुषी ॥6॥ प्रगे पुनरगात्मजावचनमीरिता भूभुजा प्रलंबबकपूतनाप्रमुखदानवा मानिनः । भवन्निधनकाम्यया जगति बभ्रमुर्निर्भयाः कुमारकविमारकाः किमिव दुष्करं निष्कृपैः ॥7॥ ततः पशुपमंदिरे त्वयि मुकुंद नंदप्रिया- प्रसूतिशयनेशये रुदति किंचिदंचत्पदे । विबुध्य वनिताजनैस्तनयसंभवे घोषिते मुदा किमु वदाम्यहो सकलमाकुलं गोकुलम् ॥8॥ अहो खलु यशोदया नवकलायचेतोहरं भवंतमलमंतिके प्रथममापिबंत्या दृशा । पुनः स्तनभरं निजं सपदि पाययंत्या मुदा मनोहरतनुस्पृशा जगति पुण्यवंतो जिताः ॥9॥ भवत्कुशलकाम्यया स खलु नंदगोपस्तदा प्रमोदभरसंकुलो द्विजकुलाय किन्नाददात् । तथैव पशुपालकाः किमु न मंगलं तेनिरे जगत्त्रितयमंगल त्वमिह पाहि मामामयात् ॥10॥

    Narayaniyam Dashaka 40 (नारायणीयं दशक 40)

    नारायणीयं दशक 40 (Narayaniyam Dashaka 40) तदनु नंदममंदशुभास्पदं नृपपुरीं करदानकृते गतम्। समवलोक्य जगाद भवत्पिता विदितकंससहायजनोद्यमः ॥1॥ अयि सखे तव बालकजन्म मां सुखयतेऽद्य निजात्मजजन्मवत् । इति भवत्पितृतां व्रजनायके समधिरोप्य शशंस तमादरात् ॥2॥ इह च संत्यनिमित्तशतानि ते कटकसीम्नि ततो लघु गम्यताम् । इति च तद्वचसा व्रजनायको भवदपायभिया द्रुतमाययौ ॥3॥ अवसरे खलु तत्र च काचन व्रजपदे मधुराकृतिरंगना । तरलषट्पदलालितकुंतला कपटपोतक ते निकटं गता ॥4॥ सपदि सा हृतबालकचेतना निशिचरान्वयजा किल पूतना । व्रजवधूष्विह केयमिति क्षणं विमृशतीषु भवंतमुपाददे ॥5॥ ललितभावविलासहृतात्मभिर्युवतिभिः प्रतिरोद्धुमपारिता । स्तनमसौ भवनांतनिषेदुषी प्रददुषी भवते कपटात्मने ॥5॥ समधिरुह्य तदंकमशंकितस्त्वमथ बालकलोपनरोषितः । महदिवाम्रफलं कुचमंडलं प्रतिचुचूषिथ दुर्विषदूषितम् ॥7॥ असुभिरेव समं धयति त्वयि स्तनमसौ स्तनितोपमनिस्वना । निरपतद्भयदायि निजं वपुः प्रतिगता प्रविसार्य भुजावुभौ ॥8॥ भयदघोषणभीषणविग्रहश्रवणदर्शनमोहितवल्लवे । व्रजपदे तदुरःस्थलखेलनं ननु भवंतमगृह्णत गोपिकाः ॥9॥ भुवनमंगलनामभिरेव ते युवतिभिर्बहुधा कृतरक्षणः । त्वमयि वातनिकेतननाथ मामगदयन् कुरु तावकसेवकम् ॥10॥

    Narayaniyam Dashaka 41 (नारायणीयं दशक 41)

    नारायणीयं दशक 41 (Narayaniyam Dashaka 41) व्रजेश्वरैः शौरिवचो निशम्य समाव्रजन्नध्वनि भीतचेताः । निष्पिष्टनिश्शेषतरुं निरीक्ष्य कंचित्पदार्थं शरणं गतस्वाम् ॥1॥ निशम्य गोपीवचनादुदंतं सर्वेऽपि गोपा भयविस्मयांधाः । त्वत्पातितं घोरपिशाचदेहं देहुर्विदूरेऽथ कुठारकृत्तम् ॥2॥ त्वत्पीतपूतस्तनतच्छरीरात् समुच्चलन्नुच्चतरो हि धूमः । शंकामधादागरवः किमेष किं चांदनो गौल्गुलवोऽथवेति ॥3॥ मदंगसंगस्य फलं न दूरे क्षणेन तावत् भवतामपि स्यात् । इत्युल्लपन् वल्लवतल्लजेभ्यः त्वं पूतनामातनुथाः सुगंधिम् ॥4॥ चित्रं पिशाच्या न हतः कुमारः चित्रं पुरैवाकथि शौरिणेदम् । इति प्रशंसन् किल गोपलोको भवन्मुखालोकरसे न्यमांक्षीत् ॥5॥ दिनेदिनेऽथ प्रतिवृद्धलक्ष्मीरक्षीणमांगल्यशतो व्रजोऽयम् । भवन्निवासादयि वासुदेव प्रमोदसांद्रः परितो विरेजे ॥6॥ गृहेषु ते कोमलरूपहासमिथःकथासंकुलिताः कमन्यः । वृत्तेषु कृत्येषु भवन्निरीक्षासमागताः प्रत्यहमत्यनंदन् ॥7॥ अहो कुमारो मयि दत्तदृष्टिः स्मितं कृतं मां प्रति वत्सकेन । एह्येहि मामित्युपसार्य पाणी त्वयीश किं किं न कृतं वधूभिः ॥8॥ भवद्वपुःस्पर्शनकौतुकेन करात्करं गोपवधूजनेन । नीतस्त्वमाताम्रसरोजमालाव्यालंबिलोलंबतुलामलासीः ॥9॥ निपाययंती स्तनमंकगं त्वां विलोकयंती वदनं हसंती । दशां यशोदा कतमां न भेजे स तादृशः पाहि हरे गदान्माम् ॥10॥

    Narayaniyam Dashaka 42 (नारायणीयं दशक 42)

    नारायणीयं दशक 42 (Narayaniyam Dashaka 42) कदापि जन्मर्क्षदिने तव प्रभो निमंत्रितज्ञातिवधूमहीसुरा । महानसस्त्वां सविधे निधाय सा महानसादौ ववृते व्रजेश्वरी ॥1॥ ततो भवत्त्राणनियुक्तबालकप्रभीतिसंक्रंदनसंकुलारवैः । विमिश्रमश्रावि भवत्समीपतः परिस्फुटद्दारुचटच्चटारवः ॥2॥ ततस्तदाकर्णनसंभ्रमश्रमप्रकंपिवक्षोजभरा व्रजांगनाः । भवंतमंतर्ददृशुस्समंततो विनिष्पतद्दारुणदारुमध्यगम् ॥3॥ शिशोरहो किं किमभूदिति द्रुतं प्रधाव्य नंदः पशुपाश्च भूसुराः । भवंतमालोक्य यशोदया धृतं समाश्वसन्नश्रुजलार्द्रलोचनाः ॥4॥ कस्को नु कौतस्कुत एष विस्मयो विशंकटं यच्छकटं विपाटितम् । न कारणं किंचिदिहेति ते स्थिताः स्वनासिकादत्तकरास्त्वदीक्षकाः ॥5॥ कुमारकस्यास्य पयोधरार्थिनः प्ररोदने लोलपदांबुजाहतम् । मया मया दृष्टमनो विपर्यगादितीश ते पालकबालका जगुः ॥6॥ भिया तदा किंचिदजानतामिदं कुमारकाणामतिदुर्घटं वचः । भवत्प्रभावाविदुरैरितीरितं मनागिवाशंक्यत दृष्टपूतनैः ॥7॥ प्रवालताम्रं किमिदं पदं क्षतं सरोजरम्यौ नु करौ विरोजितौ। इति प्रसर्पत्करुणातरंगितास्त्वदंगमापस्पृशुरंगनाजनाः ॥8॥ अये सुतं देहि जगत्पतेः कृपातरंगपातात्परिपातमद्य मे । इति स्म संगृह्य पिता त्वदंगकं मुहुर्मुहुः श्लिष्यति जातकंटकः ॥9॥ अनोनिलीनः किल हंतुमागतः सुरारिरेवं भवता विहिंसितः । रजोऽपि नो दृष्टममुष्य तत्कथं स शुद्धसत्त्वे त्वयि लीनवान् ध्रुवम् ॥10॥ प्रपूजितैस्तत्र ततो द्विजातिभिर्विशेषतो लंभितमंगलाशिषः । व्रजं निजैर्बाल्यरसैर्विमोहयन् मरुत्पुराधीश रुजां जहीहि मे ॥11॥

    Narayaniyam Dashaka 43 (नारायणीयं दशक 43)

    नारायणीयं दशक 43 (Narayaniyam Dashaka 43) त्वामेकदा गुरुमरुत्पुरनाथ वोढुं गाढाधिरूढगरिमाणमपारयंती । माता निधाय शयने किमिदं बतेति ध्यायंत्यचेष्टत गृहेषु निविष्टशंका ॥1॥ तावद्विदूरमुपकर्णितघोरघोष- व्याजृंभिपांसुपटलीपरिपूरिताशः । वात्यावपुस्स किल दैत्यवरस्तृणाव- र्ताख्यो जहार जनमानसहारिणं त्वाम् ॥2॥ उद्दामपांसुतिमिराहतदृष्टिपाते द्रष्टुं किमप्यकुशले पशुपाललोके । हा बालकस्य किमिति त्वदुपांतमाप्ता माता भवंतमविलोक्य भृशं रुरोद ॥3॥ तावत् स दानववरोऽपि च दीनमूर्ति- र्भावत्कभारपरिधारणलूनवेगः । संकोचमाप तदनु क्षतपांसुघोषे घोषे व्यतायत भवज्जननीनिनादः ॥4॥ रोदोपकर्णनवशादुपगम्य गेहं क्रंदत्सु नंदमुखगोपकुलेषु दीनः । त्वां दानवस्त्वखिलमुक्तिकरं मुमुक्षु- स्त्वय्यप्रमुंचति पपात वियत्प्रदेशात् ॥5॥ रोदाकुलास्तदनु गोपगणा बहिष्ठ- पाषाणपृष्ठभुवि देहमतिस्थविष्ठम् । प्रैक्षंत हंत निपतंतममुष्य वक्ष- स्यक्षीणमेव च भवंतमलं हसंतम् ॥6॥ ग्रावप्रपातपरिपिष्टगरिष्ठदेह- भ्रष्टासुदुष्टदनुजोपरि धृष्टहासम् । आघ्नानमंबुजकरेण भवंतमेत्य गोपा दधुर्गिरिवरादिव नीलरत्नम् ॥7॥ एकैकमाशु परिगृह्य निकामनंद- न्नंदादिगोपपरिरब्धविचुंबितांगम् । आदातुकामपरिशंकितगोपनारी- हस्तांबुजप्रपतितं प्रणुमो भवंतम् ॥8॥ भूयोऽपि किन्नु कृणुमः प्रणतार्तिहारी गोविंद एव परिपालयतात् सुतं नः । इत्यादि मातरपितृप्रमुखैस्तदानीं संप्रार्थितस्त्वदवनाय विभो त्वमेव ॥9॥ वातात्मकं दनुजमेवमयि प्रधून्वन् वातोद्भवान् मम गदान् किमु नो धुनोषि । किं वा करोमि पुनरप्यनिलालयेश निश्शेषरोगशमनं मुहुरर्थये त्वाम् ॥10॥

    Narayaniyam Dashaka 44 (नारायणीयं दशक 44)

    नारायणीयं दशक 44 (Narayaniyam Dashaka 44) गूढं वसुदेवगिरा कर्तुं ते निष्क्रियस्य संस्कारान् । हृद्गतहोरातत्त्वो गर्गमुनिस्त्वत् गृहं विभो गतवान् ॥1॥ नंदोऽथ नंदितात्मा वृंदिष्टं मानयन्नमुं यमिनाम् । मंदस्मितार्द्रमूचे त्वत्संस्कारान् विधातुमुत्सुकधीः ॥2॥ यदुवंशाचार्यत्वात् सुनिभृतमिदमार्य कार्यमिति कथयन् । गर्गो निर्गतपुलकश्चक्रे तव साग्रजस्य नामानि ॥3॥ कथमस्य नाम कुर्वे सहस्रनाम्नो ह्यनंतनाम्नो वा । इति नूनं गर्गमुनिश्चक्रे तव नाम नाम रहसि विभो ॥4॥ कृषिधातुणकाराभ्यां सत्तानंदात्मतां किलाभिलपत् । जगदघकर्षित्वं वा कथयदृषिः कृष्णनाम ते व्यतनोत् ॥5॥ अन्यांश्च नामभेदान् व्याकुर्वन्नग्रजे च रामादीन् । अतिमानुषानुभावं न्यगदत्त्वामप्रकाशयन् पित्रे ॥6॥ स्निह्यति यस्तव पुत्रे मुह्यति स न मायिकैः पुनः शोकैः । द्रुह्यति यः स तु नश्येदित्यवदत्ते महत्त्वमृषिवर्यः ॥7॥ जेष्यति बहुतरदैत्यान् नेष्यति निजबंधुलोकममलपदम् । श्रोष्यसि सुविमलकीर्तीरस्येति भवद्विभूतिमृषिरूचे ॥8॥ अमुनैव सर्वदुर्गं तरितास्थ कृतास्थमत्र तिष्ठध्वम् । हरिरेवेत्यनभिलपन्नित्यादि त्वामवर्णयत् स मुनिः ॥9॥ गर्गेऽथ निर्गतेऽस्मिन् नंदितनंदादिनंद्यमानस्त्वम् । मद्गदमुद्गतकरुणो निर्गमय श्रीमरुत्पुराधीश ॥10॥

    Narayaniyam Dashaka 45 (नारायणीयं दशक 45)

    नारायणीयं दशक 45 (Narayaniyam Dashaka 45) अयि सबल मुरारे पाणिजानुप्रचारैः किमपि भवनभागान् भूषयंतौ भवंतौ । चलितचरणकंजौ मंजुमंजीरशिंजा- श्रवणकुतुकभाजौ चेरतुश्चारुवेगात् ॥1॥ मृदु मृदु विहसंतावुन्मिषद्दंतवंतौ वदनपतितकेशौ दृश्यपादाब्जदेशौ । भुजगलितकरांतव्यालगत्कंकणांकौ मतिमहरतमुच्चैः पश्यतां विश्वनृणाम् ॥2॥ अनुसरति जनौघे कौतुकव्याकुलाक्षे किमपि कृतनिनादं व्याहसंतौ द्रवंतौ । वलितवदनपद्मं पृष्ठतो दत्तदृष्टी किमिव न विदधाथे कौतुकं वासुदेव ॥3॥ द्रुतगतिषु पतंतावुत्थितौ लिप्तपंकौ दिवि मुनिभिरपंकैः सस्मितं वंद्यमानौ । द्रुतमथ जननीभ्यां सानुकंपं गृहीतौ मुहुरपि परिरब्धौ द्राग्युवां चुंबितौ च ॥4॥ स्नुतकुचभरमंके धारयंती भवंतं तरलमति यशोदा स्तन्यदा धन्यधन्या । कपटपशुप मध्ये मुग्धहासांकुरं ते दशनमुकुलहृद्यं वीक्ष्य वक्त्रं जहर्ष ॥5॥ तदनुचरणचारी दारकैस्साकमारा- न्निलयततिषु खेलन् बालचापल्यशाली । भवनशुकविडालान् वत्सकांश्चानुधावन् कथमपि कृतहासैर्गोपकैर्वारितोऽभूः ॥6॥ हलधरसहितस्त्वं यत्र यत्रोपयातो विवशपतितनेत्रास्तत्र तत्रैव गोप्यः । विगलितगृहकृत्या विस्मृतापत्यभृत्या मुरहर मुहुरत्यंताकुला नित्यमासन् ॥7॥ प्रतिनवनवनीतं गोपिकादत्तमिच्छन् कलपदमुपगायन् कोमलं क्वापि नृत्यन् । सदययुवतिलोकैरर्पितं सर्पिरश्नन् क्वचन नवविपक्वं दुग्धमप्यापिबस्त्वम् ॥8॥ मम खलु बलिगेहे याचनं जातमास्ता- मिह पुनरबलानामग्रतो नैव कुर्वे । इति विहितमतिः किं देव संत्यज्य याच्ञां दधिघृतमहरस्त्वं चारुणा चोरणेन ॥9॥ तव दधिघृतमोषे घोषयोषाजनाना- मभजत हृदि रोषो नावकाशं न शोकः । हृदयमपि मुषित्वा हर्षसिंधौ न्यधास्त्वं स मम शमय रोगान् वातगेहाधिनाथ ॥10॥ शाखाग्रे विधुं विलोक्य फलमित्यंबां च तातं मुहुः संप्रार्थ्याथ तदा तदीयवचसा प्रोत्क्षिप्तबाहौ त्वयि। चित्रं देव शशी स ते कर्मगात् किं ब्रूमहे संपतः ज्योतिर्मंडलपूरिताखिलवपुः प्रागा विराड्रूपताम् ॥ 11॥ किं किं बतेदमिति संभ्रम भाजमेनं ब्रह्मार्णवे क्षणममुं परिमज्ज्य तातम् । मायां पुनस्तनय-मोहमयीं वितन्वन् आनंदचिन्मय जगन्मय पाहि रोगात् ॥12॥

    Narayaniyam Dashaka 46 (नारायणीयं दशक 46)

    नारायणीयं दशक 46 (Narayaniyam Dashaka 46) अयि देव पुरा किल त्वयि स्वयमुत्तानशये स्तनंधये । परिजृंभणतो व्यपावृते वदने विश्वमचष्ट वल्लवी ॥1॥ पुनरप्यथ बालकैः समं त्वयि लीलानिरते जगत्पते । फलसंचयवंचनक्रुधा तव मृद्भोजनमूचुरर्भकाः ॥2॥ अयि ते प्रलयावधौ विभो क्षितितोयादिसमस्तभक्षिणः । मृदुपाशनतो रुजा भवेदिति भीता जननी चुकोप सा ॥3॥ अयि दुर्विनयात्मक त्वया किमु मृत्सा बत वत्स भक्षिता । इति मातृगिरं चिरं विभो वितथां त्वं प्रतिजज्ञिषे हसन् ॥4॥ अयि ते सकलैर्विनिश्चिते विमतिश्चेद्वदनं विदार्यताम् । इति मातृविभर्त्सितो मुखं विकसत्पद्मनिभं व्यदारयः ॥5॥ अपि मृल्लवदर्शनोत्सुकां जननीं तां बहु तर्पयन्निव । पृथिवीं निखिलां न केवलं भुवनान्यप्यखिलान्यदीदृशः ॥6॥ कुहचिद्वनमंबुधिः क्वचित् क्वचिदभ्रं कुहचिद्रसातलम् । मनुजा दनुजाः क्वचित् सुरा ददृशे किं न तदा त्वदानने ॥7॥ कलशांबुधिशायिनं पुनः परवैकुंठपदाधिवासिनम् । स्वपुरश्च निजार्भकात्मकं कतिधा त्वां न ददर्श सा मुखे ॥8॥ विकसद्भुवने मुखोदरे ननु भूयोऽपि तथाविधाननः । अनया स्फुटमीक्षितो भवाननवस्थां जगतां बतातनोत् ॥9॥ धृततत्त्वधियं तदा क्षणं जननीं तां प्रणयेन मोहयन् । स्तनमंब दिशेत्युपासजन् भगवन्नद्भुतबाल पाहि माम् ॥10॥

    Narayaniyam Dashaka 47 (नारायणीयं दशक 47)

    नारायणीयं दशक 47 (Narayaniyam Dashaka 47) एकदा दधिविमाथकारिणीं मातरं समुपसेदिवान् भवान् । स्तन्यलोलुपतया निवारयन्नंकमेत्य पपिवान् पयोधरौ ॥1॥ अर्धपीतकुचकुड्मले त्वयि स्निग्धहासमधुराननांबुजे । दुग्धमीश दहने परिस्रुतं धर्तुमाशु जननी जगाम ते ॥2॥ सामिपीतरसभंगसंगतक्रोधभारपरिभूतचेतसा। मंथदंडमुपगृह्य पाटितं हंत देव दधिभाजनं त्वया ॥3॥ उच्चलद्ध्वनितमुच्चकैस्तदा सन्निशम्य जननी समाद्रुता । त्वद्यशोविसरवद्ददर्श सा सद्य एव दधि विस्तृतं क्षितौ ॥4॥ वेदमार्गपरिमार्गितं रुषा त्वमवीक्ष्य परिमार्गयंत्यसौ । संददर्श सुकृतिन्युलूखले दीयमाननवनीतमोतवे ॥5॥ त्वां प्रगृह्य बत भीतिभावनाभासुराननसरोजमाशु सा । रोषरूषितमुखी सखीपुरो बंधनाय रशनामुपाददे ॥6॥ बंधुमिच्छति यमेव सज्जनस्तं भवंतमयि बंधुमिच्छती । सा नियुज्य रशनागुणान् बहून् द्व्यंगुलोनमखिलं किलैक्षत ॥7॥ विस्मितोत्स्मितसखीजनेक्षितां स्विन्नसन्नवपुषं निरीक्ष्य ताम् । नित्यमुक्तवपुरप्यहो हरे बंधमेव कृपयाऽन्वमन्यथाः ॥8॥ स्थीयतां चिरमुलूखले खलेत्यागता भवनमेव सा यदा। प्रागुलूखलबिलांतरे तदा सर्पिरर्पितमदन्नवास्थिथाः ॥9॥ यद्यपाशसुगमो विभो भवान् संयतः किमु सपाशयाऽनया । एवमादि दिविजैरभिष्टुतो वातनाथ परिपाहि मां गदात् ॥10॥

    Narayaniyam Dashaka 48 (नारायणीयं दशक 48)

    नारायणीयं दशक 48 (Narayaniyam Dashaka 48) मुदा सुरौघैस्त्वमुदारसम्मदै- रुदीर्य दामोदर इत्यभिष्टुतः । मृदुदरः स्वैरमुलूखले लग- न्नदूरतो द्वौ ककुभावुदैक्षथाः ॥1॥ कुबेरसूनुर्नलकूबराभिधः परो मणिग्रीव इति प्रथां गतः । महेशसेवाधिगतश्रियोन्मदौ चिरं किल त्वद्विमुखावखेलताम् ॥2॥ सुरापगायां किल तौ मदोत्कटौ सुरापगायद्बहुयौवतावृतौ । विवाससौ केलिपरौ स नारदो भवत्पदैकप्रवणो निरैक्षत ॥3॥ भिया प्रियालोकमुपात्तवाससं पुरो निरीक्ष्यापि मदांधचेतसौ । इमौ भवद्भक्त्युपशांतिसिद्धये मुनिर्जगौ शांतिमृते कुतः सुखम् ॥4॥ युवामवाप्तौ ककुभात्मतां चिरं हरिं निरीक्ष्याथ पदं स्वमाप्नुतम् । इतीरेतौ तौ भवदीक्षणस्पृहां गतौ व्रजांते ककुभौ बभूवतुः ॥5॥ अतंद्रमिंद्रद्रुयुगं तथाविधं समेयुषा मंथरगामिना त्वया । तिरायितोलूखलरोधनिर्धुतौ चिराय जीर्णौ परिपातितौ तरू ॥6॥ अभाजि शाखिद्वितयं यदा त्वया तदैव तद्गर्भतलान्निरेयुषा । महात्विषा यक्षयुगेन तत्क्षणा- दभाजि गोविंद भवानपि स्तवैः ॥7॥ इहान्यभक्तोऽपि समेष्यति क्रमात् भवंतमेतौ खलु रुद्रसेवकौ । मुनिप्रसादाद्भव्दंघ्रिमागतौ गतौ वृणानौ खलु भक्तिमुत्तमाम् ॥8॥ ततस्तरूद्दारणदारुणारव- प्रकंपिसंपातिनि गोपमंडले । विलज्जितत्वज्जननीमुखेक्षिणा व्यमोक्षि नंदेन भवान् विमोक्षदः ॥9॥ महीरुहोर्मध्यगतो बतार्भको हरेः प्रभावादपरिक्षतोऽधुना । इति ब्रुवाणैर्गमितो गृहं भवान् मरुत्पुराधीश्वर पाहि मां गदात् ॥10॥

    Narayaniyam Dashaka 49 (नारायणीयं दशक 49)

    नारायणीयं दशक 49 (Narayaniyam Dashaka 49) भवत्प्रभावाविदुरा हि गोपास्तरुप्रपातादिकमत्र गोष्ठे । अहेतुमुत्पातगणं विशंक्य प्रयातुमन्यत्र मनो वितेनुः ॥1॥ तत्रोपनंदाभिधगोपवर्यो जगौ भवत्प्रेरणयैव नूनम् । इतः प्रतीच्यां विपिनं मनोज्ञं वृंदावनं नाम विराजतीति ॥2॥ बृहद्वनं तत् खलु नंदमुख्या विधाय गौष्ठीनमथ क्षणेन । त्वदन्वितत्वज्जननीनिविष्टगरिष्ठयानानुगता विचेलुः ॥3॥ अनोमनोज्ञध्वनिधेनुपालीखुरप्रणादांतरतो वधूभिः । भवद्विनोदालपिताक्षराणि प्रपीय नाज्ञायत मार्गदैर्घ्यम् ॥4॥ निरीक्ष्य वृंदावनमीश नंदत्प्रसूनकुंदप्रमुखद्रुमौघम् । अमोदथाः शाद्वलसांद्रलक्ष्म्या हरिन्मणीकुट्टिमपुष्टशोभम् ॥5॥ नवाकनिर्व्यूढनिवासभेदेष्वशेषगोपेषु सुखासितेषु । वनश्रियं गोपकिशोरपालीविमिश्रितः पर्यगलोकथास्त्वम् ॥6॥ अरालमार्गागतनिर्मलापां मरालकूजाकृतनर्मलापाम् । निरंतरस्मेरसरोजवक्त्रां कलिंदकन्यां समलोकयस्त्वम् ॥7॥ मयूरकेकाशतलोभनीयं मयूखमालाशबलं मणीनाम् । विरिंचलोकस्पृशमुच्चशृंगैर्गिरिं च गोवर्धनमैक्षथास्त्वम् ॥8॥ समं ततो गोपकुमारकैस्त्वं समंततो यत्र वनांतमागाः । ततस्ततस्तां कुटिलामपश्यः कलिंदजां रागवतीमिवैकाम् ॥9॥ तथाविधेऽस्मिन् विपिने पशव्ये समुत्सुको वत्सगणप्रचारे । चरन् सरामोऽथ कुमारकैस्त्वं समीरगेहाधिप पाहि रोगात् ॥10॥

    Narayaniyam Dashaka 50 (नारायणीयं दशक 50)

    नारायणीयं दशक 50 (Narayaniyam Dashaka 50) तरलमधुकृत् वृंदे वृंदावनेऽथ मनोहरे पशुपशिशुभिः साकं वत्सानुपालनलोलुपः । हलधरसखो देव श्रीमन् विचेरिथ धारयन् गवलमुरलीवेत्रं नेत्राभिरामतनुद्युतिः ॥1॥ विहितजगतीरक्षं लक्ष्मीकरांबुजलालितं ददति चरणद्वंद्वं वृंदावने त्वयि पावने । किमिव न बभौ संपत्संपूरितं तरुवल्लरी- सलिलधरणीगोत्रक्षेत्रादिकं कमलापते ॥2॥ विलसदुलपे कांतारांते समीरणशीतले विपुलयमुनातीरे गोवर्धनाचलमूर्धसु । ललितमुरलीनादः संचारयन् खलु वात्सकं क्वचन दिवसे दैत्यं वत्साकृतिं त्वमुदैक्षथाः ॥3॥ रभसविलसत्पुच्छं विच्छायतोऽस्य विलोकयन् किमपि वलितस्कंधं रंध्रप्रतीक्षमुदीक्षितम् । तमथ चरणे बिभ्रद्विभ्रामयन् मुहुरुच्चकैः कुहचन महावृक्षे चिक्षेपिथ क्षतजीवितम् ॥4॥ निपतति महादैत्ये जात्या दुरात्मनि तत्क्षणं निपतनजवक्षुण्णक्षोणीरुहक्षतकानने । दिवि परिमिलत् वृंदा वृंदारकाः कुसुमोत्करैः शिरसि भवतो हर्षाद्वर्षंति नाम तदा हरे ॥5॥ सुरभिलतमा मूर्धन्यूर्ध्वं कुतः कुसुमावली निपतति तवेत्युक्तो बालैः सहेलमुदैरयः । झटिति दनुजक्षेपेणोर्ध्वं गतस्तरुमंडलात् कुसुमनिकरः सोऽयं नूनं समेति शनैरिति ॥6॥ क्वचन दिवसे भूयो भूयस्तरे परुषातपे तपनतनयापाथः पातुं गता भवदादयः । चलितगरुतं प्रेक्षामासुर्बकं खलु विस्म्रृतं क्षितिधरगरुच्छेदे कैलासशैलमिवापरम् ॥7॥ पिबति सलिलं गोपव्राते भवंतमभिद्रुतः स किल निगिलन्नग्निप्रख्यं पुनर्द्रुतमुद्वमन् । दलयितुमगात्त्रोट्याः कोट्या तदाऽऽशु भवान् विभो खलजनभिदाचुंचुश्चंचू प्रगृह्य ददार तम् ॥8॥ सपदि सहजां संद्रष्टुं वा मृतां खलु पूतना- मनुजमघमप्यग्रे गत्वा प्रतीक्षितुमेव वा । शमननिलयं याते तस्मिन् बके सुमनोगणे किरति सुमनोवृंदं वृंदावनात् गृहमैयथाः ॥9॥ ललितमुरलीनादं दूरान्निशम्य वधूजनै- स्त्वरितमुपगम्यारादारूढमोदमुदीक्षितः । जनितजननीनंदानंदः समीरणमंदिर- प्रथितवसते शौरे दूरीकुरुष्व ममामयान् ॥10॥

    Narayaniyam Dashaka 51 (नारायणीयं दशक 51)

    नारायणीयं दशक 51 (Narayaniyam Dashaka 51) कदाचन व्रजशिशुभिः समं भवान् वनाशने विहितमतिः प्रगेतराम् । समावृतो बहुतरवत्समंडलैः सतेमनैर्निरगमदीश जेमनैः ॥1॥ विनिर्यतस्तव चरणांबुजद्वया- दुदंचितं त्रिभुवनपावनं रजः । महर्षयः पुलकधरैः कलेबरै- रुदूहिरे धृतभवदीक्षणोत्सवाः ॥2॥ प्रचारयत्यविरलशाद्वले तले पशून् विभो भवति समं कुमारकैः । अघासुरो न्यरुणदघाय वर्तनी भयानकः सपदि शयानकाकृतिः ॥3॥ महाचलप्रतिमतनोर्गुहानिभ- प्रसारितप्रथितमुखस्य कानने । मुखोदरं विहरणकौतुकाद्गताः कुमारकाः किमपि विदूरगे त्वयि ॥4॥ प्रमादतः प्रविशति पन्नगोदरं क्वथत्तनौ पशुपकुले सवात्सके । विदन्निदं त्वमपि विवेशिथ प्रभो सुहृज्जनं विशरणमाशु रक्षितुम् ॥5॥ गलोदरे विपुलितवर्ष्मणा त्वया महोरगे लुठति निरुद्धमारुते । द्रुतं भवान् विदलितकंठमंडलो विमोचयन् पशुपपशून् विनिर्ययौ ॥6॥ क्षणं दिवि त्वदुपगमार्थमास्थितं महासुरप्रभवमहो महो महत् । विनिर्गते त्वयि तु निलीनमंजसा नभःस्थले ननृतुरथो जगुः सुराः ॥7॥ सविस्मयैः कमलभवादिभिः सुरै- रनुद्रुतस्तदनु गतः कुमारकैः । दिने पुनस्तरुणदशामुपेयुषि स्वकैर्भवानतनुत भोजनोत्सवम् ॥8॥ विषाणिकामपि मुरलीं नितंबके निवेशयन् कबलधरः करांबुजे । प्रहासयन् कलवचनैः कुमारकान् बुभोजिथ त्रिदशगणैर्मुदा नुतः ॥9॥ सुखाशनं त्विह तव गोपमंडले मखाशनात् प्रियमिव देवमंडले । इति स्तुतस्त्रिदशवरैर्जगत्पते मरुत्पुरीनिलय गदात् प्रपाहि माम् ॥10॥

    Narayaniyam Dashaka 52 (नारायणीयं दशक 52)

    नारायणीयं दशक 52 (Narayaniyam Dashaka 52) अन्यावतारनिकरेष्वनिरीक्षितं ते भूमातिरेकमभिवीक्ष्य तदाघमोक्षे । ब्रह्मा परीक्षितुमनाः स परोक्षभावं निन्येऽथ वत्सकगणान् प्रवितत्य मायाम् ॥1॥ वत्सानवीक्ष्य विवशे पशुपोत्करे ता- नानेतुकाम इव धातृमतानुवर्ती । त्वं सामिभुक्तकबलो गतवांस्तदानीं भुक्तांस्तिरोऽधित सरोजभवः कुमारान् ॥2॥ वत्सायितस्तदनु गोपगणायितस्त्वं शिक्यादिभांडमुरलीगवलादिरूपः । प्राग्वद्विहृत्य विपिनेषु चिराय सायं त्वं माययाऽथ बहुधा व्रजमाययाथ ॥3॥ त्वामेव शिक्यगवलादिमयं दधानो भूयस्त्वमेव पशुवत्सकबालरूपः । गोरूपिणीभिरपि गोपवधूमयीभि- रासादितोऽसि जननीभिरतिप्रहर्षात् ॥4॥ जीवं हि कंचिदभिमानवशात्स्वकीयं मत्वा तनूज इति रागभरं वहंत्यः । आत्मानमेव तु भवंतमवाप्य सूनुं प्रीतिं ययुर्न कियतीं वनिताश्च गावः ॥5॥ एवं प्रतिक्षणविजृंभितहर्षभार- निश्शेषगोपगणलालितभूरिमूर्तिम् । त्वामग्रजोऽपि बुबुधे किल वत्सरांते ब्रह्मात्मनोरपि महान् युवयोर्विशेषः ॥6॥ वर्षावधौ नवपुरातनवत्सपालान् दृष्ट्वा विवेकमसृणे द्रुहिणे विमूढे । प्रादीदृशः प्रतिनवान् मकुटांगदादि भूषांश्चतुर्भुजयुजः सजलांबुदाभान् ॥7॥ प्रत्येकमेव कमलापरिलालितांगान् भोगींद्रभोगशयनान् नयनाभिरामान् । लीलानिमीलितदृशः सनकादियोगि- व्यासेवितान् कमलभूर्भवतो ददर्श ॥8॥ नारायणाकृतिमसंख्यतमां निरीक्ष्य सर्वत्र सेवकमपि स्वमवेक्ष्य धाता । मायानिमग्नहृदयो विमुमोह याव- देको बभूविथ तदा कबलार्धपाणिः ॥9॥ नश्यन्मदे तदनु विश्वपतिं मुहुस्त्वां नत्वा च नूतवति धातरि धाम याते । पोतैः समं प्रमुदितैः प्रविशन् निकेतं वातालयाधिप विभो परिपाहि रोगात् ॥10॥

    Narayaniyam Dashaka 53 (नारायणीयं दशक 53)

    नारायणीयं दशक 53 (Narayaniyam Dashaka 53) अतीत्य बाल्यं जगतां पते त्वमुपेत्य पौगंडवयो मनोज्ञम् । उपेक्ष्य वत्सावनमुत्सवेन प्रावर्तथा गोगणपालनायाम् ॥1॥ उपक्रमस्यानुगुणैव सेयं मरुत्पुराधीश तव प्रवृत्तिः । गोत्रापरित्राणकृतेऽवतीर्णस्तदेव देवाऽऽरभथास्तदा यत् ॥2॥ कदापि रामेण समं वनांते वनश्रियं वीक्ष्य चरन् सुखेन । श्रीदामनाम्नः स्वसखस्य वाचा मोदादगा धेनुककाननं त्वम् ॥3॥ उत्तालतालीनिवहे त्वदुक्त्या बलेन धूतेऽथ बलेन दोर्भ्याम् । मृदुः खरश्चाभ्यपतत्पुरस्तात् फलोत्करो धेनुकदानवोऽपि ॥4॥ समुद्यतो धैनुकपालनेऽहं कथं वधं धैनुकमद्य कुर्वे । इतीव मत्वा ध्रुवमग्रजेन सुरौघयोद्धारमजीघनस्त्वम् ॥5॥ तदीयभृत्यानपि जंबुकत्वेनोपागतानग्रजसंयुतस्त्वम् । जंबूफलानीव तदा निरास्थस्तालेषु खेलन् भगवन् निरास्थः ॥6॥ विनिघ्नति त्वय्यथ जंबुकौघं सनामकत्वाद्वरुणस्तदानीम् । भयाकुलो जंबुकनामधेयं श्रुतिप्रसिद्धं व्यधितेति मन्ये ॥7॥ तवावतारस्य फलं मुरारे संजातमद्येति सुरैर्नुतस्त्वम् । सत्यं फलं जातमिहेति हासी बालैः समं तालफलान्यभुंक्थाः ॥8॥ मधुद्रवस्रुंति बृहंति तानि फलानि मेदोभरभृंति भुक्त्वा । तृप्तैश्च दृप्तैर्भवनं फलौघं वहद्भिरागाः खलु बालकैस्त्वम् ॥9॥ हतो हतो धेनुक इत्युपेत्य फलान्यदद्भिर्मधुराणि लोकैः । जयेति जीवेति नुतो विभो त्वं मरुत्पुराधीश्वर पाहि रोगात् ॥10॥

    Narayaniyam Dashaka 54 (नारायणीयं दशक 54)

    नारायणीयं दशक 54 (Narayaniyam Dashaka 54) त्वत्सेवोत्कस्सौभरिर्नाम पूर्वं कालिंद्यंतर्द्वादशाब्दं तपस्यन् । मीनव्राते स्नेहवान् भोगलोले तार्क्ष्यं साक्षादैक्षताग्रे कदाचित् ॥1॥ त्वद्वाहं तं सक्षुधं तृक्षसूनुं मीनं कंचिज्जक्षतं लक्षयन् सः । तप्तश्चित्ते शप्तवानत्र चेत्त्वं जंतून् भोक्ता जीवितं चापि मोक्ता ॥2॥ तस्मिन् काले कालियः क्ष्वेलदर्पात् सर्पारातेः कल्पितं भागमश्नन् । तेन क्रोधात्त्वत्पदांभोजभाजा पक्षक्षिप्तस्तद्दुरापं पयोऽगात् ॥3॥ घोरे तस्मिन् सूरजानीरवासे तीरे वृक्षा विक्षताः क्ष्वेलवेगात् । पक्षिव्राताः पेतुरभ्रे पतंतः कारुण्यार्द्रं त्वन्मनस्तेन जातम् ॥4॥ काले तस्मिन्नेकदा सीरपाणिं मुक्त्वा याते यामुनं काननांतम् । त्वय्युद्दामग्रीष्मभीष्मोष्मतप्ता गोगोपाला व्यापिबन् क्ष्वेलतोयम् ॥5॥ नश्यज्जीवान् विच्युतान् क्ष्मातले तान् विश्वान् पश्यन्नच्युत त्वं दयार्द्रः । प्राप्योपांतं जीवयामासिथ द्राक् पीयूषांभोवर्षिभिः श्रीकटक्षैः ॥6॥ किं किं जातो हर्षवर्षातिरेकः सर्वांगेष्वित्युत्थिता गोपसंघाः । दृष्ट्वाऽग्रे त्वां त्वत्कृतं तद्विदंत- स्त्वामालिंगन् दृष्टनानाप्रभावाः ॥7॥ गावश्चैवं लब्धजीवाः क्षणेन स्फीतानंदास्त्वां च दृष्ट्वा पुरस्तात् । द्रागावव्रुः सर्वतो हर्षबाष्पं व्यामुंचंत्यो मंदमुद्यन्निनादाः ॥8॥ रोमांचोऽयं सर्वतो नः शरीरे भूयस्यंतः काचिदानंदमूर्छा । आश्चर्योऽयं क्ष्वेलवेगो मुकुंदे- त्युक्तो गोपैर्नंदितो वंदितोऽभूः ॥9॥ एवं भक्तान् मुक्तजीवानपि त्वं मुग्धापांगैरस्तरोगांस्तनोषि । तादृग्भूतस्फीतकारुण्यभूमा रोगात् पाया वायुगेहाधिवास ॥10॥

    Narayaniyam Dashaka 55 (नारायणीयं दशक 55)

    नारायणीयं दशक 55 (Narayaniyam Dashaka 55) अथ वारिणि घोरतरं फणिनं प्रतिवारयितुं कृतधीर्भगवन् । द्रुतमारिथ तीरगनीपतरुं विषमारुतशोषितपर्णचयम् ॥1॥ अधिरुह्य पदांबुरुहेण च तं नवपल्लवतुल्यमनोज्ञरुचा । ह्रदवारिणि दूरतरं न्यपतः परिघूर्णितघोरतरंग्गणे ॥2॥ भुवनत्रयभारभृतो भवतो गुरुभारविकंपिविजृंभिजला । परिमज्जयति स्म धनुश्शतकं तटिनी झटिति स्फुटघोषवती ॥3॥ अथ दिक्षु विदिक्षु परिक्षुभित- भ्रमितोदरवारिनिनादभरैः । उदकादुदगादुरगाधिपति- स्त्वदुपांतमशांतरुषाऽंधमनाः ॥4॥ फणशृंगसहस्रविनिस्सृमर- ज्वलदग्निकणोग्रविषांबुधरम् । पुरतः फणिनं समलोकयथा बहुशृंगिणमंजनशैलमिव ॥5॥ ज्वलदक्षि परिक्षरदुग्रविष- श्वसनोष्मभरः स महाभुजगः । परिदश्य भवंतमनंतबलं समवेष्टयदस्फुटचेष्टमहो ॥6॥ अविलोक्य भवंतमथाकुलिते तटगामिनि बालकधेनुगणे । व्रजगेहतलेऽप्यनिमित्तशतं समुदीक्ष्य गता यमुनां पशुपाः ॥7॥ अखिलेषु विभो भवदीय दशा- मवलोक्य जिहासुषु जीवभरम् । फणिबंधनमाशु विमुच्य जवा- दुदगम्यत हासजुषा भवता ॥8॥ अधिरुह्य ततः फणिराजफणान् ननृते भवता मृदुपादरुचा । कलशिंजितनूपुरमंजुमिल- त्करकंकणसंकुलसंक्वणितम् ॥9॥ जहृषुः पशुपास्तुतुषुर्मुनयो ववृषुः कुसुमानि सुरेंद्रगणाः । त्वयि नृत्यति मारुतगेहपते परिपाहि स मां त्वमदांतगदात् ॥10॥

    Narayaniyam Dashaka 56 (नारायणीयं दशक 56)

    नारायणीयं दशक 56 (Narayaniyam Dashaka 56) रुचिरकंपितकुंडलमंडलः सुचिरमीश ननर्तिथ पन्नगे । अमरताडितदुंदुभिसुंदरं वियति गायति दैवतयौवते ॥1॥ नमति यद्यदमुष्य शिरो हरे परिविहाय तदुन्नतमुन्नतम् । परिमथन् पदपंकरुहा चिरं व्यहरथाः करतालमनोहरम् ॥2॥ त्वदवभग्नविभुग्नफणागणे गलितशोणितशोणितपाथसि । फणिपताववसीदति सन्नतास्तदबलास्तव माधव पादयोः ॥3॥ अयि पुरैव चिराय परिश्रुतत्वदनुभावविलीनहृदो हि ताः । मुनिभिरप्यनवाप्यपथैः स्तवैर्नुनुवुरीश भवंतमयंत्रितम् ॥4॥ फणिवधूगणभक्तिविलोकनप्रविकसत्करुणाकुलचेतसा । फणिपतिर्भवताऽच्युत जीवितस्त्वयि समर्पितमूर्तिरवानमत् ॥5॥ रमणकं व्रज वारिधिमध्यगं फणिरिपुर्न करोति विरोधिताम् । इति भवद्वचनान्यतिमानयन् फणिपतिर्निरगादुरगैः समम् ॥6॥ फणिवधूजनदत्तमणिव्रजज्वलितहारदुकूलविभूषितः । तटगतैः प्रमदाश्रुविमिश्रितैः समगथाः स्वजनैर्दिवसावधौ ॥7॥ निशि पुनस्तमसा व्रजमंदिरं व्रजितुमक्षम एव जनोत्करे । स्वपति तत्र भवच्चरणाश्रये दवकृशानुररुंध समंततः ॥8॥ प्रबुधितानथ पालय पालयेत्युदयदार्तरवान् पशुपालकान् । अवितुमाशु पपाथ महानलं किमिह चित्रमयं खलु ते मुखम् ॥9॥ शिखिनि वर्णत एव हि पीतता परिलसत्यधुना क्रिययाऽप्यसौ । इति नुतः पशुपैर्मुदितैर्विभो हर हरे दुरितैःसह मे गदान् ॥10॥

    Narayaniyam Dashaka 57 (नारायणीयं दशक 57)

    नारायणीयं दशक 57 (Narayaniyam Dashaka 57) रामसखः क्वापि दिने कामद भगवन् गतो भवान् विपिनम् । सूनुभिरपि गोपानां धेनुभिरभिसंवृतो लसद्वेषः ॥1॥ संदर्शयन् बलाय स्वैरं वृंदावनश्रियं विमलाम् । कांडीरैः सह बालैर्भांडीरकमागमो वटं क्रीडन् ॥2॥ तावत्तावकनिधनस्पृहयालुर्गोपमूर्तिरदयालुः । दैत्यः प्रलंबनामा प्रलंबबाहुं भवंतमापेदे ॥3॥ जानन्नप्यविजानन्निव तेन समं निबद्धसौहार्दः । वटनिकटे पटुपशुपव्याबद्धं द्वंद्वयुद्धमारब्धाः ॥4॥ गोपान् विभज्य तन्वन् संघं बलभद्रकं भवत्कमपि । त्वद्बलभीरुं दैत्यं त्वद्बलगतमन्वमन्यथा भगवन् ॥5॥ कल्पितविजेतृवहने समरे परयूथगं स्वदयिततरम् । श्रीदामानमधत्थाः पराजितो भक्तदासतां प्रथयन् ॥6॥ एवं बहुषु विभूमन् बालेषु वहत्सु वाह्यमानेषु । रामविजितः प्रलंबो जहार तं दूरतो भवद्भीत्या ॥7॥ त्वद्दूरं गमयंतं तं दृष्ट्वा हलिनि विहितगरिमभरे । दैत्यः स्वरूपमागाद्यद्रूपात् स हि बलोऽपि चकितोऽभूत् ॥8॥ उच्चतया दैत्यतनोस्त्वन्मुखमालोक्य दूरतो रामः । विगतभयो दृढमुष्ट्या भृशदुष्टं सपदि पिष्टवानेनम् ॥9॥ हत्वा दानववीरं प्राप्तं बलमालिलिंगिथ प्रेम्णा । तावन्मिलतोर्युवयोः शिरसि कृता पुष्पवृष्टिरमरगणैः ॥10॥ आलंबो भुवनानां प्रालंबं निधनमेवमारचयन् । कालं विहाय सद्यो लोलंबरुचे हरे हरेः क्लेशान् ॥11॥

    Narayaniyam Dashaka 58 (नारायणीयं दशक 58)

    नारायणीयं दशक 58 (Narayaniyam Dashaka 58) त्वयि विहरणलोले बालजालैः प्रलंब- प्रमथनसविलंबे धेनवः स्वैरचाराः । तृणकुतुकनिविष्टा दूरदूरं चरंत्यः किमपि विपिनमैषीकाख्यमीषांबभूवुः ॥1॥ अनधिगतनिदाघक्रौर्यवृंदावनांतात् बहिरिदमुपयाताः काननं धेनवस्ताः । तव विरहविषण्णा ऊष्मलग्रीष्मताप- प्रसरविसरदंभस्याकुलाः स्तंभमापुः ॥2॥ तदनु सह सहायैर्दूरमन्विष्य शौरे गलितसरणिमुंजारण्यसंजातखेदम् । पशुकुलमभिवीक्ष्य क्षिप्रमानेतुमारा- त्त्वयि गतवति ही ही सर्वतोऽग्निर्जजृंभे ॥3॥ सकलहरिति दीप्ते घोरभांकारभीमे शिखिनि विहतमार्गा अर्धदग्धा इवार्ताः । अहह भुवनबंधो पाहि पाहीति सर्वे शरणमुपगतास्त्वां तापहर्तारमेकम् ॥4॥ अलमलमतिभीत्या सर्वतो मीलयध्वं दृशमिति तव वाचा मीलिताक्षेषु तेषु । क्व नु दवदहनोऽसौ कुत्र मुंजाटवी सा सपदि ववृतिरे ते हंत भांडीरदेशे ॥5॥ जय जय तव माया केयमीशेति तेषां नुतिभिरुदितहासो बद्धनानाविलासः । पुनरपि विपिनांते प्राचरः पाटलादि- प्रसवनिकरमात्रग्राह्यघर्मानुभावे ॥6॥ त्वयि विमुखमिवोच्चैस्तापभारं वहंतं तव भजनवदंतः पंकमुच्छोषयंतम् । तव भुजवदुदंचद्भूरितेजःप्रवाहं तपसमयमनैषीर्यामुनेषु स्थलेषु ॥7॥ तदनु जलदजालैस्त्वद्वपुस्तुल्यभाभि- र्विकसदमलविद्युत्पीतवासोविलासैः । सकलभुवनभाजां हर्षदां वर्षवेलां क्षितिधरकुहरेषु स्वैरवासी व्यनैषीः ॥8॥ कुहरतलनिविष्टं त्वां गरिष्ठं गिरींद्रः शिखिकुलनवकेकाकाकुभिः स्तोत्रकारी । स्फुटकुटजकदंबस्तोमपुष्पांजलिं च प्रविदधदनुभेजे देव गोवर्धनोऽसौ ॥9॥ अथ शरदमुपेतां तां भवद्भक्तचेतो- विमलसलिलपूरां मानयन् काननेषु । तृणममलवनांते चारु संचारयन् गाः पवनपुरपते त्वं देहि मे देहसौख्यम् ॥10॥

    Narayaniyam Dashaka 59 (नारायणीयं दशक 59)

    नारायणीयं दशक 59 (Narayaniyam Dashaka 59) त्वद्वपुर्नवकलायकोमलं प्रेमदोहनमशेषमोहनम् । ब्रह्म तत्त्वपरचिन्मुदात्मकं वीक्ष्य सम्मुमुहुरन्वहं स्त्रियः ॥1॥ मन्मथोन्मथितमानसाः क्रमात्त्वद्विलोकनरतास्ततस्ततः । गोपिकास्तव न सेहिरे हरे काननोपगतिमप्यहर्मुखे ॥2॥ निर्गते भवति दत्तदृष्टयस्त्वद्गतेन मनसा मृगेक्षणाः । वेणुनादमुपकर्ण्य दूरतस्त्वद्विलासकथयाऽभिरेमिरे ॥3॥ काननांतमितवान् भवानपि स्निग्धपादपतले मनोरमे । व्यत्ययाकलितपादमास्थितः प्रत्यपूरयत वेणुनालिकाम् ॥4॥ मारबाणधुतखेचरीकुलं निर्विकारपशुपक्षिमंडलम् । द्रावणं च दृषदामपि प्रभो तावकं व्यजनि वेणुकूजितम् ॥5॥ वेणुरंध्रतरलांगुलीदलं तालसंचलितपादपल्लवम् । तत् स्थितं तव परोक्षमप्यहो संविचिंत्य मुमुहुर्व्रजांगनाः ॥6॥ निर्विशंकभवदंगदर्शिनीः खेचरीः खगमृगान् पशूनपि । त्वत्पदप्रणयि काननं च ताः धन्यधन्यमिति नन्वमानयन् ॥7॥ आपिबेयमधरामृतं कदा वेणुभुक्तरसशेषमेकदा । दूरतो बत कृतं दुराशयेत्याकुला मुहुरिमाः समामुहन् ॥8॥ प्रत्यहं च पुनरित्थमंगनाश्चित्तयोनिजनितादनुग्रहात् । बद्धरागविवशास्त्वयि प्रभो नित्यमापुरिह कृत्यमूढताम् ॥9॥ रागस्तावज्जायते हि स्वभावा- न्मोक्षोपायो यत्नतः स्यान्न वा स्यात् । तासां त्वेकं तद्द्वयं लब्धमासीत् भाग्यं भाग्यं पाहि मां मारुतेश ॥10॥

    Narayaniyam Dashaka 60 (नारायणीयं दशक 60)

    नारायणीयं दशक 60 (Narayaniyam Dashaka 60) मदनातुरचेतसोऽन्वहं भवदंघ्रिद्वयदास्यकाम्यया । यमुनातटसीम्नि सैकतीं तरलाक्ष्यो गिरिजां समार्चिचन् ॥1॥ तव नामकथारताः समं सुदृशः प्रातरुपागता नदीम् । उपहारशतैरपूजयन् दयितो नंदसुतो भवेदिति ॥2॥ इति मासमुपाहितव्रतास्तरलाक्षीरभिवीक्ष्य ता भवान् । करुणामृदुलो नदीतटं समयासीत्तदनुग्रहेच्छया ॥3॥ नियमावसितौ निजांबरं तटसीमन्यवमुच्य तास्तदा । यमुनाजलखेलनाकुलाः पुरतस्त्वामवलोक्य लज्जिताः ॥4॥ त्रपया नमिताननास्वथो वनितास्वंबरजालमंतिके । निहितं परिगृह्य भूरुहो विटपं त्वं तरसाऽधिरूढवान् ॥5॥ इह तावदुपेत्य नीयतां वसनं वः सुदृशो यथायथम् । इति नर्ममृदुस्मिते त्वयि ब्रुवति व्यामुमुहे वधूजनैः ॥6॥ अयि जीव चिरं किशोर नस्तव दासीरवशीकरोषि किम् । प्रदिशांबरमंबुजेक्षणेत्युदितस्त्वं स्मितमेव दत्तवान् ॥7॥ अधिरुह्य तटं कृतांजलीः परिशुद्धाः स्वगतीर्निरीक्ष्य ताः । वसनान्यखिलान्यनुग्रहं पुनरेवं गिरमप्यदा मुदा ॥8॥ विदितं ननु वो मनीषितं वदितारस्त्विह योग्यमुत्तरम् । यमुनापुलिने सचंद्रिकाः क्षणदा इत्यबलास्त्वमूचिवान् ॥9॥ उपकर्ण्य भवन्मुखच्युतं मधुनिष्यंदि वचो मृगीदृशः । प्रणयादयि वीक्ष्य वीक्ष्य ते वदनाब्जं शनकैर्गृहं गताः ॥10॥ इति नन्वनुगृह्य वल्लवीर्विपिनांतेषु पुरेव संचरन् । करुणाशिशिरो हरे हर त्वरया मे सकलामयावलिम् ॥11॥

    Narayaniyam Dashaka 61 (नारायणीयं दशक 61)

    नारायणीयं दशक 61 (Narayaniyam Dashaka 61) ततश्च वृंदावनतोऽतिदूरतो वनं गतस्त्वं खलु गोपगोकुलैः । हृदंतरे भक्ततरद्विजांगना- कदंबकानुग्रहणाग्रहं वहन् ॥1॥ ततो निरीक्ष्याशरणे वनांतरे किशोरलोकं क्षुधितं तृषाकुलम् । अदूरतो यज्ञपरान् द्विजान् प्रति व्यसर्जयो दीदिवियाचनाय तान् ॥2॥ गतेष्वथो तेष्वभिधाय तेऽभिधां कुमारकेष्वोदनयाचिषु प्रभो । श्रुतिस्थिरा अप्यभिनिन्युरश्रुतिं न किंचिदूचुश्च महीसुरोत्तमाः ॥3॥ अनादरात् खिन्नधियो हि बालकाः । समाययुर्युक्तमिदं हि यज्वसु । चिरादभक्ताः खलु ते महीसुराः कथं हि भक्तं त्वयि तैः समर्प्यते ॥4॥ निवेदयध्वं गृहिणीजनाय मां दिशेयुरन्नं करुणाकुला इमाः । इति स्मितार्द्रं भवतेरिता गता- स्ते दारका दारजनं ययाचिरे ॥5॥ गृहीतनाम्नि त्वयि संभ्रमाकुला- श्चतुर्विधं भोज्यरसं प्रगृह्य ताः । चिरंधृतत्वत्प्रविलोकनाग्रहाः स्वकैर्निरुद्धा अपि तूर्णमाययुः ॥6॥ विलोलपिंछं चिकुरे कपोलयोः समुल्लसत्कुंडलमार्द्रमीक्षिते । निधाय बाहुं सुहृदंससीमनि स्थितं भवंतं समलोकयंत ताः ॥7॥ तदा च काचित्त्वदुपागमोद्यता गृहीतहस्ता दयितेन यज्वना । तदैव संचिंत्य भवंतमंजसा विवेश कैवल्यमहो कृतिन्यसौ ॥8॥ आदाय भोज्यान्यनुगृह्य ताः पुन- स्त्वदंगसंगस्पृहयोज्झतीर्गृहम् । विलोक्य यज्ञाय विसर्जयन्निमा- श्चकर्थ भर्तृनपि तास्वगर्हणान् ॥9॥ निरूप्य दोषं निजमंगनाजने विलोक्य भक्तिं च पुनर्विचारिभिः प्रबुद्धतत्त्वैस्त्वमभिष्टुतो द्विजै- र्मरुत्पुराधीश निरुंधि मे गदान् ॥10॥

    Narayaniyam Dashaka 62 (नारायणीयं दशक 62)

    नारायणीयं दशक 62 (Narayaniyam Dashaka 62) कदाचिद्गोपालान् विहितमखसंभारविभवान् निरीक्ष्य त्वं शौरे मघवमदमुद्ध्वंसितुमनाः । विजानन्नप्येतान् विनयमृदु नंदादिपशुपा- नपृच्छः को वाऽयं जनक भवतामुद्यम इति ॥1॥ बभाषे नंदस्त्वां सुत ननु विधेयो मघवतो मखो वर्षे वर्षे सुखयति स वर्षेण पृथिवीम् । नृणां वर्षायत्तं निखिलमुपजीव्यं महितले विशेषादस्माकं तृणसलिलजीवा हि पशवः ॥2॥ इति श्रुत्वा वाचं पितुरयि भवानाह सरसं धिगेतन्नो सत्यं मघवजनिता वृष्टिरिति यत् । अदृष्टं जीवानां सृजति खलु वृष्टिं समुचितां महारण्ये वृक्षाः किमिव बलिमिंद्राय ददते ॥3॥ इदं तावत् सत्यं यदिह पशवो नः कुलधनं तदाजीव्यायासौ बलिरचलभर्त्रे समुचितः । सुरेभ्योऽप्युत्कृष्टा ननु धरणिदेवाः क्षितितले ततस्तेऽप्याराध्या इति जगदिथ त्वं निजजनान् ॥4॥ भवद्वाचं श्रुत्वा बहुमतियुतास्तेऽपि पशुपाः द्विजेंद्रानर्चंतो बलिमददुरुच्चैः क्षितिभृते । व्यधुः प्रादक्षिण्यं सुभृशमनमन्नादरयुता- स्त्वमादश्शैलात्मा बलिमखिलमाभीरपुरतः ॥5॥ अवोचश्चैवं तान् किमिह वितथं मे निगदितं गिरींद्रो नन्वेष स्वबलिमुपभुंक्ते स्ववपुषा । अयं गोत्रो गोत्रद्विषि च कुपिते रक्षितुमलं समस्तानित्युक्ता जहृषुरखिला गोकुलजुषः ॥6॥ परिप्रीता याताः खलु भवदुपेता व्रजजुषो व्रजं यावत्तावन्निजमखविभंगं निशमयन् । भवंतं जानन्नप्यधिकरजसाऽऽक्रांतहृदयो न सेहे देवेंद्रस्त्वदुपरचितात्मोन्नतिरपि ॥7॥ मनुष्यत्वं यातो मधुभिदपि देवेष्वविनयं विधत्ते चेन्नष्टस्त्रिदशसदसां कोऽपि महिमा । ततश्च ध्वंसिष्ये पशुपहतकस्य श्रियमिति प्रवृत्तस्त्वां जेतुं स किल मघवा दुर्मदनिधिः ॥8॥ त्वदावासं हंतुं प्रलयजलदानंबरभुवि प्रहिण्वन् बिभ्राण; कुलिशमयमभ्रेभगमनः । प्रतस्थेऽन्यैरंतर्दहनमरुदाद्यैविंहसितो भवन्माया नैव त्रिभुवनपते मोहयति कम् ॥9॥ सुरेंद्रः क्रुद्धश्चेत् द्विजकरुणया शैलकृपयाऽ- प्यनातंकोऽस्माकं नियत इति विश्वास्य पशुपान् । अहो किन्नायातो गिरिभिदिति संचिंत्य निवसन् मरुद्गेहाधीश प्रणुद मुरवैरिन् मम गदान् ॥10॥

    Narayaniyam Dashaka 63 (नारायणीयं दशक 63)

    नारायणीयं दशक 63 (Narayaniyam Dashaka 63) ददृशिरे किल तत्क्षणमक्षत- स्तनितजृंभितकंपितदिक्तटाः । सुषमया भवदंगतुलां गता व्रजपदोपरि वारिधरास्त्वया ॥1॥ विपुलकरकमिश्रैस्तोयधारानिपातै- र्दिशिदिशि पशुपानां मंडले दंड्यमाने । कुपितहरिकृतान्नः पाहि पाहीति तेषां वचनमजित श्रृण्वन् मा बिभीतेत्यभाणीः ॥2॥ कुल इह खलु गोत्रो दैवतं गोत्रशत्रो- र्विहतिमिह स रुंध्यात् को नु वः संशयोऽस्मिन् । इति सहसितवादी देव गोवर्द्धनाद्रिं त्वरितमुदमुमूलो मूलतो बालदोर्भ्याम् ॥3॥ तदनु गिरिवरस्य प्रोद्धृतस्यास्य तावत् सिकतिलमृदुदेशे दूरतो वारितापे । परिकरपरिमिश्रान् धेनुगोपानधस्ता- दुपनिदधदधत्था हस्तपद्मेन शैलम् ॥4॥ भवति विधृतशैले बालिकाभिर्वयस्यै- रपि विहितविलासं केलिलापादिलोले । सविधमिलितधेनूरेकहस्तेन कंडू- यति सति पशुपालास्तोषमैषंत सर्वे ॥5॥ अतिमहान् गिरिरेष तु वामके करसरोरुहि तं धरते चिरम् । किमिदमद्भुतमद्रिबलं न्विति त्वदवलोकिभिराकथि गोपकैः ॥6॥ अहह धार्ष्ट्यममुष्य वटोर्गिरिं व्यथितबाहुरसाववरोपयेत् । इति हरिस्त्वयि बद्धविगर्हणो दिवससप्तकमुग्रमवर्षयत् ॥7॥ अचलति त्वयि देव पदात् पदं गलितसर्वजले च घनोत्करे । अपहृते मरुता मरुतां पति- स्त्वदभिशंकितधीः समुपाद्रवत् ॥8॥ शममुपेयुषि वर्षभरे तदा पशुपधेनुकुले च विनिर्गते । भुवि विभो समुपाहितभूधरः प्रमुदितैः पशुपैः परिरेभिषे ॥9॥ धरणिमेव पुरा धृतवानसि क्षितिधरोद्धरणे तव कः श्रमः । इति नुतस्त्रिदशैः कमलापते गुरुपुरालय पालय मां गदात् ॥10॥

    Narayaniyam Dashaka 64 (नारायणीयं दशक 64)

    नारायणीयं दशक 64 (Narayaniyam Dashaka 64) आलोक्य शैलोद्धरणादिरूपं प्रभावमुच्चैस्तव गोपलोकाः । विश्वेश्वरं त्वामभिमत्य विश्वे नंदं भवज्जातकमन्वपृच्छन् ॥1॥ गर्गोदितो निर्गदितो निजाय वर्गाय तातेन तव प्रभावः । पूर्वाधिकस्त्वय्यनुराग एषामैधिष्ट तावत् बहुमानभारः ॥2॥ ततोऽवमानोदिततत्त्वबोधः सुराधिराजः सह दिव्यगव्या। उपेत्य तुष्टाव स नष्टगर्वः स्पृष्ट्वा पदाब्जं मणिमौलिना ते ॥3॥ स्नेहस्नुतैस्त्वां सुरभिः पयोभिर्गोविंदनामांकितमभ्यषिंचत् । ऐरावतोपाहृतदिव्यगंगापाथोभिरिंद्रोऽपि च जातहर्षः ॥4॥ जगत्त्रयेशे त्वयि गोकुलेशे तथाऽभिषिक्ते सति गोपवाटः । नाकेऽपि वैकुंठपदेऽप्यलभ्यां श्रियं प्रपेदे भवतः प्रभावात् ॥5॥ कदाचिदंतर्यमुनं प्रभाते स्नायन् पिता वारुणपूरुषेण । नीतस्तमानेतुमगाः पुरीं त्वं तां वारुणीं कारणमर्त्यरूपः ॥6॥ ससंभ्रमं तेन जलाधिपेन प्रपूजितस्त्वं प्रतिगृह्य तातम् । उपागतस्तत्क्षणमात्मगेहं पिताऽवदत्तच्चरितं निजेभ्यः ॥7॥ हरिं विनिश्चित्य भवंतमेतान् भवत्पदालोकनबद्धतृष्णान् ॥ निरीक्ष्य विष्णो परमं पदं तद्दुरापमन्यैस्त्वमदीदृशस्तान् ॥8॥ स्फुरत्परानंदरसप्रवाहप्रपूर्णकैवल्यमहापयोधौ । चिरं निमग्नाः खलु गोपसंघास्त्वयैव भूमन् पुनरुद्धृतास्ते ॥9॥ करबदरवदेवं देव कुत्रावतारे निजपदमनवाप्यं दर्शितं भक्तिभाजाम् । तदिह पशुपरूपी त्वं हि साक्षात् परात्मा पवनपुरनिवासिन् पाहि मामामयेभ्यः ॥10॥

    Narayaniyam Dashaka 65 (नारायणीयं दशक 65)

    नारायणीयं दशक 65 (Narayaniyam Dashaka 65) गोपीजनाय कथितं नियमावसाने मारोत्सवं त्वमथ साधयितुं प्रवृत्तः । सांद्रेण चांद्रमहसा शिशिरीकृताशे प्रापूरयो मुरलिकां यमुनावनांते ॥1॥ सम्मूर्छनाभिरुदितस्वरमंडलाभिः सम्मूर्छयंतमखिलं भुवनांतरालम् । त्वद्वेणुनादमुपकर्ण्य विभो तरुण्य- स्तत्तादृशं कमपि चित्तविमोहमापुः ॥2॥ ता गेहकृत्यनिरतास्तनयप्रसक्ताः कांतोपसेवनपराश्च सरोरुहाक्ष्यः । सर्वं विसृज्य मुरलीरवमोहितास्ते कांतारदेशमयि कांततनो समेताः ॥3॥ काश्चिन्निजांगपरिभूषणमादधाना वेणुप्रणादमुपकर्ण्य कृतार्धभूषाः । त्वामागता ननु तथैव विभूषिताभ्य- स्ता एव संरुरुचिरे तव लोचनाय ॥4॥ हारं नितंबभुवि काचन धारयंती कांचीं च कंठभुवि देव समागता त्वाम् । हारित्वमात्मजघनस्य मुकुंद तुभ्यं व्यक्तं बभाष इव मुग्धमुखी विशेषात् ॥5॥ काचित् कुचे पुनरसज्जितकंचुलीका व्यामोहतः परवधूभिरलक्ष्यमाणा । त्वामाययौ निरुपमप्रणयातिभार- राज्याभिषेकविधये कलशीधरेव ॥6॥ काश्चित् गृहात् किल निरेतुमपारयंत्य- स्त्वामेव देव हृदये सुदृढं विभाव्य । देहं विधूय परचित्सुखरूपमेकं त्वामाविशन् परमिमा ननु धन्यधन्याः ॥7॥ जारात्मना न परमात्मतया स्मरंत्यो नार्यो गताः परमहंसगतिं क्षणेन । तं त्वां प्रकाशपरमात्मतनुं कथंचि- च्चित्ते वहन्नमृतमश्रममश्नुवीय ॥8॥ अभ्यागताभिरभितो व्रजसुंदरीभि- र्मुग्धस्मितार्द्रवदनः करुणावलोकी । निस्सीमकांतिजलधिस्त्वमवेक्ष्यमाणो विश्वैकहृद्य हर मे पवनेश रोगान् ॥9॥

    Narayaniyam Dashaka 66 (नारायणीयं दशक 66)

    नारायणीयं दशक 66 (Narayaniyam Dashaka 66) उपयातानां सुदृशां कुसुमायुधबाणपातविवशानाम् । अभिवांछितं विधातुं कृतमतिरपि ता जगाथ वाममिव ॥1॥ गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मम् । धर्म्यं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यम् ॥2॥ आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परं दीनाः । मा मा करुणासिंधो परित्यजेत्यतिचिरं विलेपुस्ताः ॥3॥ तासां रुदितैर्लपितैः करुणाकुलमानसो मुरारे त्वम् । ताभिस्समं प्रवृत्तो यमुनापुलिनेषु काममभिरंतुम् ॥4॥ चंद्रकरस्यंदलसत्सुंदरयमुनातटांतवीथीषु । गोपीजनोत्तरीयैरापादितसंस्तरो न्यषीदस्त्वम् ॥5॥ सुमधुरनर्मालपनैः करसंग्रहणैश्च चुंबनोल्लासैः । गाढालिंगनसंगैस्त्वमंगनालोकमाकुलीचकृषे ॥6॥ वासोहरणदिने यद्वासोहरणं प्रतिश्रुतं तासाम् । तदपि विभो रसविवशस्वांतानां कांत सुभ्रुवामदधाः ॥7॥ कंदलितघर्मलेशं कुंदमृदुस्मेरवक्त्रपाथोजम् । नंदसुत त्वां त्रिजगत्सुंदरमुपगूह्य नंदिता बालाः ॥8॥ विरहेष्वंगारमयः शृंगारमयश्च संगमे हि त्वम् नितरामंगारमयस्तत्र पुनस्संगमेऽपि चित्रमिदम् ॥9॥ राधातुंगपयोधरसाधुपरीरंभलोलुपात्मानम् । आराधये भवंतं पवनपुराधीश शमय सकलगदान् ॥10॥

    Narayaniyam Dashaka 67 (नारायणीयं दशक 67)

    नारायणीयं दशक 67 (Narayaniyam Dashaka 67) स्फुरत्परानंदरसात्मकेन त्वया समासादितभोगलीलाः । असीममानंदभरं प्रपन्ना महांतमापुर्मदमंबुजाक्ष्यः ॥1॥ निलीयतेऽसौ मयि मय्यमायं रमापतिर्विश्वमनोभिरामः । इति स्म सर्वाः कलिताभिमाना निरीक्ष्य गोविंद् तिरोहितोऽभूः ॥2॥ राधाभिधां तावदजातगर्वामतिप्रियां गोपवधूं मुरारे । भवानुपादाय गतो विदूरं तया सह स्वैरविहारकारी ॥3॥ तिरोहितेऽथ त्वयि जाततापाः समं समेताः कमलायताक्ष्यः । वने वने त्वां परिमार्गयंत्यो विषादमापुर्भगवन्नपारम् ॥4॥ हा चूत हा चंपक कर्णिकार हा मल्लिके मालति बालवल्यः । किं वीक्षितो नो हृदयैकचोरः इत्यादि तास्त्वत्प्रवणा विलेपुः ॥5॥ निरीक्षितोऽयं सखि पंकजाक्षः पुरो ममेत्याकुलमालपंती । त्वां भावनाचक्षुषि वीक्ष्य काचित्तापं सखीनां द्विगुणीचकार ॥6॥ त्वदात्मिकास्ता यमुनातटांते तवानुचक्रुः किल चेष्टितानि । विचित्य भूयोऽपि तथैव मानात्त्वया विमुक्तां ददृशुश्च राधाम् ॥7॥ ततः समं ता विपिने समंतात्तमोवतारावधि मार्गयंत्यः । पुनर्विमिश्रा यमुनातटांते भृशं विलेपुश्च जगुर्गुणांस्ते ॥8॥ तथा व्यथासंकुलमानसानां व्रजांगनानां करुणैकसिंधो । जगत्त्रयीमोहनमोहनात्मा त्वं प्रादुरासीरयि मंदहासी ॥9॥ संदिग्धसंदर्शनमात्मकांतं त्वां वीक्ष्य तन्व्यः सहसा तदानीम् । किं किं न चक्रुः प्रमदातिभारात् स त्वं गदात् पालय मारुतेश ॥10॥

    Narayaniyam Dashaka 68 (नारायणीयं दशक 68)

    नारायणीयं दशक 68 (Narayaniyam Dashaka 68) तव विलोकनाद्गोपिकाजनाः प्रमदसंकुलाः पंकजेक्षण । अमृतधारया संप्लुता इव स्तिमिततां दधुस्त्वत्पुरोगताः ॥1॥ तदनु काचन त्वत्करांबुजं सपदि गृह्णती निर्विशंकितम् । घनपयोधरे सन्निधाय सा पुलकसंवृता तस्थुषी चिरम् ॥2॥ तव विभोऽपरा कोमलं भुजं निजगलांतरे पर्यवेष्टयत् । गलसमुद्गतं प्राणमारुतं प्रतिनिरुंधतीवातिहर्षुला ॥3॥ अपगतत्रपा कापि कामिनी तव मुखांबुजात् पूगचर्वितम् । प्रतिगृहय्य तद्वक्त्रपंकजे निदधती गता पूर्णकामताम् ॥4॥ विकरुणो वने संविहाय मामपगतोऽसि का त्वामिह स्पृशेत् । इति सरोषया तावदेकया सजललोचनं वीक्षितो भवान् ॥5॥ इति मुदाऽऽकुलैर्वल्लवीजनैः सममुपागतो यामुने तटे । मृदुकुचांबरैः कल्पितासने घुसृणभासुरे पर्यशोभथाः ॥6॥ कतिविधा कृपा केऽपि सर्वतो धृतदयोदयाः केचिदाश्रिते । कतिचिदीदृशा मादृशेष्वपीत्यभिहितो भवान् वल्लवीजनैः ॥7॥ अयि कुमारिका नैव शंक्यतां कठिनता मयि प्रेमकातरे । मयि तु चेतसो वोऽनुवृत्तये कृतमिदं मयेत्यूचिवान् भवान् ॥8॥ अयि निशम्यतां जीववल्लभाः प्रियतमो जनो नेदृशो मम । तदिह रम्यतां रम्ययामिनीष्वनुपरोधमित्यालपो विभो ॥9॥ इति गिराधिकं मोदमेदुरैर्व्रजवधूजनैः साकमारमन् । कलितकौतुको रासखेलने गुरुपुरीपते पाहि मां गदात् ॥10॥

    Narayaniyam Dashaka 69 (नारायणीयं दशक 69)

    नारायणीयं दशक 69 (Narayaniyam Dashaka 69) केशपाशधृतपिंछिकाविततिसंचलन्मकरकुंडलं हारजालवनमालिकाललितमंगरागघनसौरभम् । पीतचेलधृतकांचिकांचितमुदंचदंशुमणिनूपुरं रासकेलिपरिभूषितं तव हि रूपमीश कलयामहे ॥1॥ तावदेव कृतमंडने कलितकंचुलीककुचमंडले गंडलोलमणिकुंडले युवतिमंडलेऽथ परिमंडले । अंतरा सकलसुंदरीयुगलमिंदिरारमण संचरन् मंजुलां तदनु रासकेलिमयि कंजनाभ समुपादधाः ॥2॥ वासुदेव तव भासमानमिह रासकेलिरससौरभं दूरतोऽपि खलु नारदागदितमाकलय्य कुतुकाकुला । वेषभूषणविलासपेशलविलासिनीशतसमावृता नाकतो युगपदागता वियति वेगतोऽथ सुरमंडली ॥3॥ वेणुनादकृततानदानकलगानरागगतियोजना- लोभनीयमृदुपादपातकृततालमेलनमनोहरम् । पाणिसंक्वणितकंकणं च मुहुरंसलंबितकरांबुजं श्रोणिबिंबचलदंबरं भजत रासकेलिरसडंबरम् ॥4॥ स्पर्धया विरचितानुगानकृततारतारमधुरस्वरे नर्तनेऽथ ललितांगहारलुलितांगहारमणिभूषणे । सम्मदेन कृतपुष्पवर्षमलमुन्मिषद्दिविषदां कुलं चिन्मये त्वयि निलीयमानमिव सम्मुमोह सवधूकुलम् ॥5॥ स्विन्नसन्नतनुवल्लरी तदनु कापि नाम पशुपांगना कांतमंसमवलंबते स्म तव तांतिभारमुकुलेक्षणा ॥ काचिदाचलितकुंतला नवपटीरसारघनसौरभं वंचनेन तव संचुचुंब भुजमंचितोरुपुलकांकुरा ॥6॥ कापि गंडभुवि सन्निधाय निजगंडमाकुलितकुंडलं पुण्यपूरनिधिरन्ववाप तव पूगचर्वितरसामृतम् । इंदिराविहृतिमंदिरं भुवनसुंदरं हि नटनांतरे त्वामवाप्य दधुरंगनाः किमु न सम्मदोन्मददशांतरम् ॥7॥

    Narayaniyam Dashaka 70 (नारायणीयं दशक 70)

    नारायणीयं दशक 70 (Narayaniyam Dashaka 70) इति त्वयि रसाकुलं रमितवल्लभे वल्लवाः कदापि पुरमंबिकामितुरंबिकाकानने । समेत्य भवता समं निशि निषेव्य दिव्योत्सवं सुखं सुषुपुरग्रसीद्व्रजपमुग्रनागस्तदा ॥1॥ समुन्मुखमथोल्मुकैरभिहतेऽपि तस्मिन् बला- दमुंचति भवत्पदे न्यपति पाहि पाहीति तैः । तदा खलु पदा भवान् समुपगम्य पस्पर्श तं बभौ स च निजां तनुं समुपसाद्य वैद्यधरीम् ॥2॥ सुदर्शनधर प्रभो ननु सुदर्शनाख्योऽस्म्यहं मुनीन् क्वचिदपाहसं त इह मां व्यधुर्वाहसम् । भवत्पदसमर्पणादमलतां गतोऽस्मीत्यसौ स्तुवन् निजपदं ययौ व्रजपदं च गोपा मुदा ॥3॥ कदापि खलु सीरिणा विहरति त्वयि स्त्रीजनै- र्जहार धनदानुगः स किल शंखचूडोऽबलाः । अतिद्रुतमनुद्रुतस्तमथ मुक्तनारीजनं रुरोजिथ शिरोमणिं हलभृते च तस्याददाः ॥4॥ दिनेषु च सुहृज्जनैस्सह वनेषु लीलापरं मनोभवमनोहरं रसितवेणुनादामृतम् । भवंतममरीदृशाममृतपारणादायिनं विचिंत्य किमु नालपन् विरहतापिता गोपिकाः ॥5॥ भोजराजभृतकस्त्वथ कश्चित् कष्टदुष्टपथदृष्टिररिष्टः । निष्ठुराकृतिरपष्ठुनिनादस्तिष्ठते स्म भवते वृषरूपी ॥6॥ शाक्वरोऽथ जगतीधृतिहारी मूर्तिमेष बृहतीं प्रदधानः । पंक्तिमाशु परिघूर्ण्य पशूनां छंदसां निधिमवाप भवंतम् ॥7॥ तुंगशृंगमुखमाश्वभियंतं संगृहय्य रभसादभियं तम् । भद्ररूपमपि दैत्यमभद्रं मर्दयन्नमदयः सुरलोकम् ॥8॥ चित्रमद्य भगवन् वृषघातात् सुस्थिराऽजनि वृषस्थितिरुर्व्याम् । वर्धते च वृषचेतसि भूयान् मोद इत्यभिनुतोऽसि सुरैस्त्वम् ॥9॥ औक्षकाणि परिधावत दूरं वीक्ष्यतामयमिहोक्षविभेदी । इत्थमात्तहसितैः सह गोपैर्गेहगस्त्वमव वातपुरेश ॥10॥

    Narayaniyam Dashaka 71 (नारायणीयं दशक 71)

    नारायणीयं दशक 71 (Narayaniyam Dashaka 71) यत्नेषु सर्वेष्वपि नावकेशी केशी स भोजेशितुरिष्टबंधुः । त्वां सिंधुजावाप्य इतीव मत्वा संप्राप्तवान् सिंधुजवाजिरूपः ॥1॥ गंधर्वतामेष गतोऽपि रूक्षैर्नादैः समुद्वेजितसर्वलोकः । भवद्विलोकावधि गोपवाटीं प्रमर्द्य पापः पुनरापतत्त्वाम् ॥2॥ तार्क्ष्यार्पितांघ्रेस्तव तार्क्ष्य एष चिक्षेप वक्षोभुवि नाम पादम् । भृगोः पदाघातकथां निशम्य स्वेनापि शक्यं तदितीव मोहात् ॥3॥ प्रवंचयन्नस्य खुरांचलं द्रागमुंच चिक्षेपिथ दूरदूरम् सम्मूर्च्छितोऽपि ह्यतिमूर्च्छितेन क्रोधोष्मणा खादितुमाद्रुतस्त्वाम् ॥4॥ त्वं वाहदंडे कृतधीश्च वाहादंडं न्यधास्तस्य मुखे तदानीम् । तद् वृद्धिरुद्धश्वसनो गतासुः सप्तीभवन्नप्ययमैक्यमागात् ॥5॥ आलंभमात्रेण पशोः सुराणां प्रसादके नूत्न इवाश्वमेधे । कृते त्वया हर्षवशात् सुरेंद्रास्त्वां तुष्टुवुः केशवनामधेयम् ॥6॥ कंसाय ते शौरिसुतत्वमुक्त्वा तं तद्वधोत्कं प्रतिरुध्य वाचा। प्राप्तेन केशिक्षपणावसाने श्रीनारदेन त्वमभिष्टुतोऽभूः ॥7॥ कदापि गोपैः सह काननांते निलायनक्रीडनलोलुपं त्वाम् । मयात्मजः प्राप दुरंतमायो व्योमाभिधो व्योमचरोपरोधी ॥8॥ स चोरपालायितवल्लवेषु चोरायितो गोपशिशून् पशूंश्च गुहासु कृत्वा पिदधे शिलाभिस्त्वया च बुद्ध्वा परिमर्दितोऽभूत् ॥9॥ एवं विधैश्चाद्भुतकेलिभेदैरानंदमूर्च्छामतुलां व्रजस्य । पदे पदे नूतनयन्नसीमां परात्मरूपिन् पवनेश पायाः ॥10॥

    Narayaniyam Dashaka 72 (नारायणीयं दशक 72)

    नारायणीयं दशक 72 (Narayaniyam Dashaka 72) कंसोऽथ नारदगिरा व्रजवासिनं त्वा- माकर्ण्य दीर्णहृदयः स हि गांदिनेयम् । आहूय कार्मुकमखच्छलतो भवंत- मानेतुमेनमहिनोदहिनाथशायिन् ॥1॥ अक्रूर एष भवदंघ्रिपरश्चिराय त्वद्दर्शनाक्षममनाः क्षितिपालभीत्या । तस्याज्ञयैव पुनरीक्षितुमुद्यतस्त्वा- मानंदभारमतिभूरितरं बभार ॥2॥ सोऽयं रथेन सुकृती भवतो निवासं गच्छन् मनोरथगणांस्त्वयि धार्यमाणान् । आस्वादयन् मुहुरपायभयेन दैवं संप्रार्थयन् पथि न किंचिदपि व्यजानात् ॥3॥ द्रक्ष्यामि वेदशतगीतगतिं पुमांसं स्प्रक्ष्यामि किंस्विदपि नाम परिष्वजेयम् । किं वक्ष्यते स खलु मां क्वनु वीक्षितः स्या- दित्थं निनाय स भवन्मयमेव मार्गम् ॥4॥ भूयः क्रमादभिविशन् भवदंघ्रिपूतं वृंदावनं हरविरिंचसुराभिवंद्यम् । आनंदमग्न इव लग्न इव प्रमोहे किं किं दशांतरमवाप न पंकजाक्ष ॥5॥ पश्यन्नवंदत भवद्विहृतिस्थलानि पांसुष्ववेष्टत भवच्चरणांकितेषु । किं ब्रूमहे बहुजना हि तदापि जाता एवं तु भक्तितरला विरलाः परात्मन् ॥6॥ सायं स गोपभवनानि भवच्चरित्र- गीतामृतप्रसृतकर्णरसायनानि । पश्यन् प्रमोदसरितेव किलोह्यमानो गच्छन् भवद्भवनसन्निधिमन्वयासीत् ॥7॥ तावद्ददर्श पशुदोहविलोकलोलं भक्तोत्तमागतिमिव प्रतिपालयंतम् । भूमन् भवंतमयमग्रजवंतमंत- र्ब्रह्मानुभूतिरससिंधुमिवोद्वमंतम् ॥8॥ सायंतनाप्लवविशेषविविक्तगात्रौ द्वौ पीतनीलरुचिरांबरलोभनीयौ । नातिप्रपंचधृतभूषणचारुवेषौ मंदस्मितार्द्रवदनौ स युवां ददर्श ॥9॥ दूराद्रथात्समवरुह्य नमंतमेन- मुत्थाप्य भक्तकुलमौलिमथोपगूहन् । हर्षान्मिताक्षरगिरा कुशलानुयोगी पाणिं प्रगृह्य सबलोऽथ गृहं निनेथ ॥10॥ नंदेन साकममितादरमर्चयित्वा तं यादवं तदुदितां निशमय्य वार्ताम् । गोपेषु भूपतिनिदेशकथां निवेद्य नानाकथाभिरिह तेन निशामनैषीः ॥11॥ चंद्रागृहे किमुत चंद्रभगागृहे नु राधागृहे नु भवने किमु मैत्रविंदे । धूर्तो विलंबत इति प्रमदाभिरुच्चै- राशंकितो निशि मरुत्पुरनाथ पायाः ॥12॥

    Narayaniyam Dashaka 73 (नारायणीयं दशक 73)

    नारायणीयं दशक 73 (Narayaniyam Dashaka 73) निशमय्य तवाथ यानवार्तां भृशमार्ताः पशुपालबालिकास्ताः । किमिदं किमिदं कथं न्वितीमाः समवेताः परिदेवितान्यकुर्वन् ॥1॥ करुणानिधिरेष नंदसूनुः कथमस्मान् विसृजेदनन्यनाथाः । बत नः किमु दैवमेवमासीदिति तास्त्वद्गतमानसा विलेपुः ॥2॥ चरमप्रहरे प्रतिष्ठमानः सह पित्रा निजमित्रमंडलैश्च । परितापभरं नितंबिनीनां शमयिष्यन् व्यमुचः सखायमेकम् ॥3॥ अचिरादुपयामि सन्निधिं वो भविता साधु मयैव संगमश्रीः । अमृतांबुनिधौ निमज्जयिष्ये द्रुतमित्याश्वसिता वधूरकार्षीः ॥4॥ सविषादभरं सयाच्ञमुच्चैः अतिदूरं वनिताभिरीक्ष्यमाणः । मृदु तद्दिशि पातयन्नपांगान् सबलोऽक्रूररथेन निर्गतोऽभूः ॥5॥ अनसा बहुलेन वल्लवानां मनसा चानुगतोऽथ वल्लभानाम् । वनमार्तमृगं विषण्णवृक्षं समतीतो यमुनातटीमयासीः ॥6॥ नियमाय निमज्य वारिणि त्वामभिवीक्ष्याथ रथेऽपि गांदिनेयः । विवशोऽजनि किं न्विदं विभोस्ते ननु चित्रं त्ववलोकनं समंतात् ॥7॥ पुनरेष निमज्य पुण्यशाली पुरुषं त्वां परमं भुजंगभोगे । अरिकंबुगदांबुजैः स्फुरंतं सुरसिद्धौघपरीतमालुलोके ॥8॥ स तदा परमात्मसौख्यसिंधौ विनिमग्नः प्रणुवन् प्रकारभेदैः । अविलोक्य पुनश्च हर्षसिंधोरनुवृत्त्या पुलकावृतो ययौ त्वाम् ॥9॥ किमु शीतलिमा महान् जले यत् पुलकोऽसाविति चोदितेन तेन । अतिहर्षनिरुत्तरेण सार्धं रथवासी पवनेश पाहि मां त्वम् ॥10॥

    Narayaniyam Dashaka 74 (नारायणीयं दशक 74)

    नारायणीयं दशक 74 (Narayaniyam Dashaka 74) संप्राप्तो मथुरां दिनार्धविगमे तत्रांतरस्मिन् वस- न्नारामे विहिताशनः सखिजनैर्यातः पुरीमीक्षितुम् । प्रापो राजपथं चिरश्रुतिधृतव्यालोककौतूहल- स्त्रीपुंसोद्यदगण्यपुण्यनिगलैराकृष्यमाणो नु किम् ॥1॥ त्वत्पादद्युतिवत् सरागसुभगाः त्वन्मूर्तिवद्योषितः संप्राप्ता विलसत्पयोधररुचो लोला भवत् दृष्टिवत् । हारिण्यस्त्वदुरःस्थलीवदयि ते मंदस्मितप्रौढिव- न्नैर्मल्योल्लसिताः कचौघरुचिवद्राजत्कलापाश्रिताः ॥2॥ तासामाकलयन्नपांगवलनैर्मोदं प्रहर्षाद्भुत- व्यालोलेषु जनेषु तत्र रजकं कंचित् पटीं प्रार्थयन् । कस्ते दास्यति राजकीयवसनं याहीति तेनोदितः सद्यस्तस्य करेण शीर्षमहृथाः सोऽप्याप पुण्यां गतिम् ॥3॥ भूयो वायकमेकमायतमतिं तोषेण वेषोचितं दाश्वांसं स्वपदं निनेथ सुकृतं को वेद जीवात्मनाम् । मालाभिः स्तबकैः स्तवैरपि पुनर्मालाकृता मानितो भक्तिं तेन वृतां दिदेशिथ परां लक्ष्मीं च लक्ष्मीपते ॥4॥ कुब्जामब्जविलोचनां पथिपुनर्दृष्ट्वाऽंगरागे तया दत्ते साधु किलांगरागमददास्तस्या महांतं हृदि । चित्तस्थामृजुतामथ प्रथयितुं गात्रेऽपि तस्याः स्फुटं गृह्णन् मंजु करेण तामुदनयस्तावज्जगत्सुंदरीम् ॥5॥ तावन्निश्चितवैभवास्तव विभो नात्यंतपापा जना यत्किंचिद्ददते स्म शक्त्यनुगुणं तांबूलमाल्यादिकम् । गृह्णानः कुसुमादि किंचन तदा मार्गे निबद्धांजलि- र्नातिष्ठं बत हा यतोऽद्य विपुलामार्तिं व्रजामि प्रभो ॥6॥ एष्यामीति विमुक्तयाऽपि भगवन्नालेपदात्र्या तया दूरात् कातरया निरीक्षितगतिस्त्वं प्राविशो गोपुरम् । आघोषानुमितत्वदागममहाहर्षोल्ललद्देवकी- वक्षोजप्रगलत्पयोरसमिषात्त्वत्कीर्तिरंतर्गता ॥7॥ आविष्टो नगरीं महोत्सववतीं कोदंडशालां व्रजन् माधुर्येण नु तेजसा नु पुरुषैर्दूरेण दत्तांतरः । स्रग्भिर्भूषितमर्चितं वरधनुर्मा मेति वादात् पुरः प्रागृह्णाः समरोपयः किल समाक्राक्षीरभांक्षीरपि ॥8॥ श्वः कंसक्षपणोत्सवस्य पुरतः प्रारंभतूर्योपम- श्चापध्वंसमहाध्वनिस्तव विभो देवानरोमांचयत् । कंसस्यापि च वेपथुस्तदुदितः कोदंडखंडद्वयी- चंडाभ्याहतरक्षिपूरुषरवैरुत्कूलितोऽभूत् त्वया ॥9॥ शिष्टैर्दुष्टजनैश्च दृष्टमहिमा प्रीत्या च भीत्या ततः संपश्यन् पुरसंपदं प्रविचरन् सायं गतो वाटिकाम् । श्रीदाम्ना सह राधिकाविरहजं खेदं वदन् प्रस्वप- न्नानंदन्नवतारकार्यघटनाद्वातेश संरक्ष माम् ॥10॥

    Narayaniyam Dashaka 75 (नारायणीयं दशक 75)

    नारायणीयं दशक 75 (Narayaniyam Dashaka 75) प्रातः संत्रस्तभोजक्षितिपतिवचसा प्रस्तुते मल्लतूर्ये संघे राज्ञां च मंचानभिययुषि गते नंदगोपेऽपि हर्म्यम् । कंसे सौधाधिरूढे त्वमपि सहबलः सानुगश्चारुवेषो रंगद्वारं गतोऽभूः कुपितकुवलयापीडनागावलीढम् ॥1॥ पापिष्ठापेहि मार्गाद्द्रुतमिति वचसा निष्ठुरक्रुद्धबुद्धे- रंबष्ठस्य प्रणोदादधिकजवजुषा हस्तिना गृह्यमाणः । केलीमुक्तोऽथ गोपीकुचकलशचिरस्पर्धिनं कुंभमस्य व्याहत्यालीयथास्त्वं चरणभुवि पुनर्निर्गतो वल्गुहासी ॥2॥ हस्तप्राप्योऽप्यगम्यो झटिति मुनिजनस्येव धावन् गजेंद्रं क्रीडन्नापात्य भूमौ पुनरभिपततस्तस्य दंतं सजीवम् । मूलादुन्मूल्य तन्मूलगमहितमहामौक्तिकान्यात्ममित्रे प्रादास्त्वं हारमेभिर्ललितविरचितं राधिकायै दिशेति ॥3॥ गृह्णानं दंतमंसे युतमथ हलिना रंगमंगाविशंतं त्वां मंगल्यांगभंगीरभसहृतमनोलोचना वीक्ष्य लोकाः । हंहो धन्यो हि नंदो नहि नहि पशुपालांगना नो यशोदा नो नो धन्येक्षणाः स्मस्त्रिजगति वयमेवेति सर्वे शशंसुः ॥4॥ पूर्णं ब्रह्मैव साक्षान्निरवधि परमानंदसांद्रप्रकाशं गोपेशु त्वं व्यलासीर्न खलु बहुजनैस्तावदावेदितोऽभूः । दृष्ट्वाऽथ त्वां तदेदंप्रथममुपगते पुण्यकाले जनौघाः पूर्णानंदा विपापाः सरसमभिजगुस्त्वत्कृतानि स्मृतानि ॥5॥ चाणूरो मल्लवीरस्तदनु नृपगिरा मुष्टिको मुष्टिशाली त्वां रामं चाभिपेदे झटझटिति मिथो मुष्टिपातातिरूक्षम् । उत्पातापातनाकर्षणविविधरणान्यासतां तत्र चित्रं मृत्योः प्रागेव मल्लप्रभुरगमदयं भूरिशो बंधमोक्षान् ॥6॥ हा धिक् कष्टं कुमारौ सुललितवपुषौ मल्लवीरौ कठोरौ न द्रक्ष्यामो व्रजामस्त्वरितमिति जने भाषमाणे तदानीम् । चाणूरं तं करोद्भ्रामणविगलदसुं पोथयामासिथोर्व्यां पिष्टोऽभून्मुष्टिकोऽपि द्रुतमथ हलिना नष्टशिष्टैर्दधावे ॥7॥ कंस संवार्य तूर्यं खलमतिरविदन् कार्यमार्यान् पितृंस्ता- नाहंतुं व्याप्तमूर्तेस्तव च समशिषद्दूरमुत्सारणाय । रुष्टो दुष्टोक्तिभिस्त्वं गरुड इव गिरिं मंचमंचन्नुदंचत्- खड्गव्यावल्गदुस्संग्रहमपि च हठात् प्राग्रहीरौग्रसेनिम् ॥8॥ सद्यो निष्पिष्टसंधिं भुवि नरपतिमापात्य तस्योपरिष्टा- त्त्वय्यापात्ये तदैव त्वदुपरि पतिता नाकिनां पुष्पवृष्टिः । किं किं ब्रूमस्तदानीं सततमपि भिया त्वद्गतात्मा स भेजे सायुज्यं त्वद्वधोत्था परम परमियं वासना कालनेमेः ॥9॥ तद्भ्रातृनष्ट पिष्ट्वा द्रुतमथ पितरौ सन्नमन्नुग्रसेनं कृत्वा राजानमुच्चैर्यदुकुलमखिलं मोदयन् कामदानैः । भक्तानामुत्तमं चोद्धवममरगुरोराप्तनीतिं सखायं लब्ध्वा तुष्टो नगर्यां पवनपुरपते रुंधि मे सर्वरोगान् ॥10॥

    Narayaniyam Dashaka 76 (नारायणीयं दशक 76)

    नारायणीयं दशक 76 (Narayaniyam Dashaka 76) गत्वा सांदीपनिमथ चतुष्षष्टिमात्रैरहोभिः सर्वज्ञस्त्वं सह मुसलिना सर्वविद्या गृहीत्वा । पुत्रं नष्टं यमनिलयनादाहृतं दक्षिणार्थं दत्वा तस्मै निजपुरमगा नादयन् पांचजन्यम् ॥1॥ स्मृत्वा स्मृत्वा पशुपसुदृशः प्रेमभारप्रणुन्नाः कारुण्येन त्वमपि विवशः प्राहिणोरुद्धवं तम् । किंचामुष्मै परमसुहृदे भक्तवर्याय तासां भक्त्युद्रेकं सकलभुवने दुर्लभं दर्शयिष्यन् ॥2॥ त्वन्माहात्म्यप्रथिमपिशुनं गोकुलं प्राप्य सायं त्वद्वार्ताभिर्बहु स रमयामास नंदं यशोदाम् । प्रातर्द्दृष्ट्वा मणिमयरथं शंकिताः पंकजाक्ष्यः श्रुत्वा प्राप्तं भवदनुचरं त्यक्तकार्याः समीयुः ॥3॥ दृष्ट्वा चैनं त्वदुपमलसद्वेषभूषाभिरामं स्मृत्वा स्मृत्वा तव विलसितान्युच्चकैस्तानि तानि । रुद्धालापाः कथमपि पुनर्गद्गदां वाचमूचुः सौजन्यादीन् निजपरभिदामप्यलं विस्मरंत्यः ॥4॥ श्रीमान् किं त्वं पितृजनकृते प्रेषितो निर्दयेन क्वासौ कांतो नगरसुदृशां हा हरे नाथ पायाः । आश्लेषाणाममृतवपुषो हंत ते चुंबनाना- मुन्मादानां कुहकवचसां विस्मरेत् कांत का वा ॥5॥ रासक्रीडालुलितललितं विश्लथत्केशपाशं मंदोद्भिन्नश्रमजलकणं लोभनीयं त्वदंगम् । कारुण्याब्धे सकृदपि समालिंगितुं दर्शयेति प्रेमोन्मादाद्भुवनमदन त्वत्प्रियास्त्वां विलेपुः ॥6॥ एवंप्रायैर्विवशवचनैराकुला गोपिकास्ता- स्त्वत्संदेशैः प्रकृतिमनयत् सोऽथ विज्ञानगर्भैः । भूयस्ताभिर्मुदितमतिभिस्त्वन्मयीभिर्वधूभि- स्तत्तद्वार्तासरसमनयत् कानिचिद्वासराणि ॥7॥ त्वत्प्रोद्गानैः सहितमनिशं सर्वतो गेहकृत्यं त्वद्वार्तैव प्रसरति मिथः सैव चोत्स्वापलापाः । चेष्टाः प्रायस्त्वदनुकृतयस्त्वन्मयं सर्वमेवं दृष्ट्वा तत्र व्यमुहदधिकं विस्मयादुद्धवोऽयम् ॥8॥ राधाया मे प्रियतममिदं मत्प्रियैवं ब्रवीति त्वं किं मौनं कलयसि सखे मानिनीमत्प्रियेव। इत्याद्येव प्रवदति सखि त्वत्प्रियो निर्जने मा- मित्थंवादैररमदयं त्वत्प्रियामुत्पलाक्षीम् ॥9॥ एष्यामि द्रागनुपगमनं केवलं कार्यभारा- द्विश्लेषेऽपि स्मरणदृढतासंभवान्मास्तु खेदः । ब्रह्मानंदे मिलति नचिरात् संगमो वा वियोग- स्तुल्यो वः स्यादिति तव गिरा सोऽकरोन्निर्व्यथास्ताः ॥10॥ एवं भक्ति सकलभुवने नेक्षिता न श्रुता वा किं शास्त्रौघैः किमिह तपसा गोपिकाभ्यो नमोऽस्तु । इत्यानंदाकुलमुपगतं गोकुलादुद्धवं तं दृष्ट्वा हृष्टो गुरुपुरपते पाहि मामामयौघात् ॥11॥

    Narayaniyam Dashaka 77 (नारायणीयं दशक 77)

    नारायणीयं दशक 77 (Narayaniyam Dashaka 77) सैरंध्र्यास्तदनु चिरं स्मरातुराया यातोऽभूः सुललितमुद्धवेन सार्धम् । आवासं त्वदुपगमोत्सवं सदैव ध्यायंत्याः प्रतिदिनवाससज्जिकायाः ॥1॥ उपगते त्वयि पूर्णमनोरथां प्रमदसंभ्रमकंप्रपयोधराम् । विविधमाननमादधतीं मुदा रहसि तां रमयांचकृषे सुखम् ॥2॥ पृष्टा वरं पुनरसाववृणोद्वराकी भूयस्त्वया सुरतमेव निशांतरेषु । सायुज्यमस्त्विति वदेत् बुध एव कामं सामीप्यमस्त्वनिशमित्यपि नाब्रवीत् किम् ॥3॥ ततो भवान् देव निशासु कासुचिन्मृगीदृशं तां निभृतं विनोदयन् । अदादुपश्लोक इति श्रुतं सुतं स नारदात् सात्त्वततंत्रविद्बबभौ ॥4॥ अक्रूरमंदिरमितोऽथ बलोद्धवाभ्या- मभ्यर्चितो बहु नुतो मुदितेन तेन । एनं विसृज्य विपिनागतपांडवेय- वृत्तं विवेदिथ तथा धृतराष्ट्र्चेष्टाम् ॥5॥ विघाताज्जामातुः परमसुहृदो भोजनृपते- र्जरासंधे रुंधत्यनवधिरुषांधेऽथ मथुराम् । रथाद्यैर्द्योर्लब्धैः कतिपयबलस्त्वं बलयुत- स्त्रयोविंशत्यक्षौहिणि तदुपनीतं समहृथाः ॥6॥ बद्धं बलादथ बलेन बलोत्तरं त्वं भूयो बलोद्यमरसेन मुमोचिथैनम् । निश्शेषदिग्जयसमाहृतविश्वसैन्यात् कोऽन्यस्ततो हि बलपौरुषवांस्तदानीम् ॥7॥ भग्नः स लग्नहृदयोऽपि नृपैः प्रणुन्नो युद्धं त्वया व्यधित षोडशकृत्व एवम् । अक्षौहिणीः शिव शिवास्य जघंथ विष्णो संभूय सैकनवतित्रिशतं तदानीम् ॥8॥ अष्टादशेऽस्य समरे समुपेयुषि त्वं दृष्ट्वा पुरोऽथ यवनं यवनत्रिकोट्या । त्वष्ट्रा विधाप्य पुरमाशु पयोधिमध्ये तत्राऽथ योगबलतः स्वजनाननैषीः ॥9॥ पदभ्यां त्वां पद्ममाली चकित इव पुरान्निर्गतो धावमानो म्लेच्छेशेनानुयातो वधसुकृतविहीनेन शैले न्यलैषीः । सुप्तेनांघ्र्याहतेन द्रुतमथ मुचुकुंदेन भस्मीकृतेऽस्मिन् भूपायास्मै गुहांते सुललितवपुषा तस्थिषे भक्तिभाजे ॥10॥

    Narayaniyam Dashaka 78 (नारायणीयं दशक 78)

    नारायणीयं दशक 78 (Narayaniyam Dashaka 78) त्रिदिववर्धकिवर्धितकौशलं त्रिदशदत्तसमस्तविभूतिमत् । जलधिमध्यगतं त्वमभूषयो नवपुरं वपुरंचितरोचिषा ॥1॥ ददुषि रेवतभूभृति रेवतीं हलभृते तनयां विधिशासनात् । महितमुत्सवघोषमपूपुषः समुदितैर्मुदितैः सह यादवैः ॥2॥ अथ विदर्भसुतां खलु रुक्मिणीं प्रणयिनीं त्वयि देव सहोदरः । स्वयमदित्सत चेदिमहीभुजे स्वतमसा तमसाधुमुपाश्रयन् ॥3॥ चिरधृतप्रणया त्वयि बालिका सपदि कांक्षितभंगसमाकुला । तव निवेदयितुं द्विजमादिशत् स्वकदनं कदनंगविनिर्मितम् ॥4॥ द्विजसुतोऽपि च तूर्णमुपाययौ तव पुरं हि दुराशदुरासदम् । मुदमवाप च सादरपूजितः स भवता भवतापहृता स्वयम् ॥5॥ स च भवंतमवोचत कुंडिने नृपसुता खलु राजति रुक्मिणी । त्वयि समुत्सुकया निजधीरतारहितया हि तया प्रहितोऽस्म्यहम् ॥6॥ तव हृताऽस्मि पुरैव गुणैरहं हरति मां किल चेदिनृपोऽधुना । अयि कृपालय पालय मामिति प्रजगदे जगदेकपते तया ॥7॥ अशरणां यदि मां त्वमुपेक्षसे सपदि जीवितमेव जहाम्यहम् । इति गिरा सुतनोरतनोत् भृशं सुहृदयं हृदयं तव कातरम् ॥8॥ अकथयस्त्वमथैनमये सखे तदधिका मम मन्मथवेदना । नृपसमक्षमुपेत्य हराम्यहं तदयि तां दयितामसितेक्षणाम् ॥9॥ प्रमुदितेन च तेन समं तदा रथगतो लघु कुंडिनमेयिवान् । गुरुमरुत्पुरनायक मे भवान् वितनुतां तनुतां निखिलापदाम् ॥10॥

    Narayaniyam Dashaka 79 (नारायणीयं दशक 79)

    नारायणीयं दशक 79 (Narayaniyam Dashaka 79) बलसमेतबलानुगतो भवान् पुरमगाहत भीष्मकमानितः । द्विजसुतं त्वदुपागमवादिनं धृतरसा तरसा प्रणनाम सा ॥1॥ भुवनकांतमवेक्ष्य भवद्वपुर्नृपसुतस्य निशम्य च चेष्टितम् । विपुलखेदजुषां पुरवासिनां सरुदितैरुदितैरगमन्निशा ॥2॥ तदनु वंदितुमिंदुमुखी शिवां विहितमंगलभूषणभासुरा । निरगमत् भवदर्पितजीविता स्वपुरतः पुरतः सुभटावृता ॥3॥ कुलवधूभिरुपेत्य कुमारिका गिरिसुतां परिपूज्य च सादरम् । मुहुरयाचत तत्पदपंकजे निपतिता पतितां तव केवलम् ॥4॥ समवलोककुतूहलसंकुले नृपकुले निभृतं त्वयि च स्थिते । नृपसुता निरगाद्गिरिजालयात् सुरुचिरं रुचिरंजितदिङ्मुखा ॥5॥ भुवनमोहनरूपरुचा तदा विवशिताखिलराजकदंबया । त्वमपि देव कटाक्षविमोक्षणैः प्रमदया मदयांचकृषे मनाक् ॥6॥ क्वनु गमिष्यसि चंद्रमुखीति तां सरसमेत्य करेण हरन् क्षणात् । समधिरोप्य रथं त्वमपाहृथा भुवि ततो विततो निनदो द्विषाम् ॥7॥ क्व नु गतः पशुपाल इति क्रुधा कृतरणा यदुभिश्च जिता नृपाः । न तु भवानुदचाल्यत तैरहो पिशुनकैः शुनकैरिव केसरी ॥8॥ तदनु रुक्मिणमागतमाहवे वधमुपेक्ष्य निबध्य विरूपयन् । हृतमदं परिमुच्य बलोक्तिभिः पुरमया रमया सह कांतया ॥9॥ नवसमागमलज्जितमानसां प्रणयकौतुकजृंभितमन्मथाम् । अरमयः खलु नाथ यथासुखं रहसि तां हसितांशुलसन्मुखीम् ॥10॥ विविधनर्मभिरेवमहर्निशं प्रमदमाकलयन् पुनरेकदा । ऋजुमतेः किल वक्रगिरा भवान् वरतनोरतनोदतिलोलताम् ॥11॥ तदधिकैरथ लालनकौशलैः प्रणयिनीमधिकं सुखयन्निमाम् । अयि मुकुंद भवच्चरितानि नः प्रगदतां गदतांतिमपाकुरु ॥12॥

    Narayaniyam Dashaka 80 (नारायणीयं दशक 80)

    नारायणीयं दशक 80 (Narayaniyam Dashaka 80) सत्राजितस्त्वमथ लुब्धवदर्कलब्धं दिव्यं स्यमंतकमणिं भगवन्नयाचीः । तत्कारणं बहुविधं मम भाति नूनं तस्यात्मजां त्वयि रतां छलतो विवोढुम् ॥1॥ अदत्तं तं तुभ्यं मणिवरमनेनाल्पमनसा प्रसेनस्तद्भ्राता गलभुवि वहन् प्राप मृगयाम् । अहन्नेनं सिंहो मणिमहसि मांसभ्रमवशात् कपींद्रस्तं हत्वा मणिमपि च बालाय ददिवान् ॥2॥ शशंसुः सत्राजिद्गिरमनु जनास्त्वां मणिहरं जनानां पीयूषं भवति गुणिनां दोषकणिका । ततः सर्वज्ञोऽपि स्वजनसहितो मार्गणपरः प्रसेनं तं दृष्ट्वा हरिमपि गतोऽभूः कपिगुहाम् ॥3॥ भवंतमवितर्कयन्नतिवयाः स्वयं जांबवान् मुकुंदशरणं हि मां क इह रोद्धुमित्यालपन् । विभो रघुपते हरे जय जयेत्यलं मुष्टिभि- श्चिरं तव समर्चनं व्यधित भक्तचूडामणिः ॥4॥ बुध्वाऽथ तेन दत्तां नवरमणीं वरमणिं च परिगृह्णन् । अनुगृह्णन्नमुमागाः सपदि च सत्राजिते मणिं प्रादाः ॥5॥ तदनु स खलु ब्रीलालोलो विलोलविलोचनां दुहितरमहो धीमान् भामां गिरैव परार्पिताम् । अदित मणिना तुभ्यं लभ्यं समेत्य भवानपि प्रमुदितमनास्तस्यैवादान्मणिं गहनाशयः ॥6॥ व्रीलाकुलां रमयति त्वयि सत्यभामां कौंतेयदाहकथयाथ कुरून् प्रयाते । ही गांदिनेयकृतवर्मगिरा निपात्य सत्राजितं शतधनुर्मणिमाजहार ॥7॥ शोकात् कुरूनुपगतामवलोक्य कांतां हत्वा द्रुतं शतधनुं समहर्षयस्ताम् । रत्ने सशंक इव मैथिलगेहमेत्य रामो गदां समशिशिक्षत धार्तराष्ट्रम् ॥8॥ अक्रूर एष भगवन् भवदिच्छयैव सत्राजितः कुचरितस्य युयोज हिंसाम् । अक्रूरतो मणिमनाहृतवान् पुनस्त्वं तस्यैव भूतिमुपधातुमिति ब्रुवंति ॥9॥ भक्तस्त्वयि स्थिरतरः स हि गांदिनेय- स्तस्यैव कापथमतिः कथमीश जाता । विज्ञानवान् प्रशमवानहमित्युदीर्णं गर्वं ध्रुवं शमयितुं भवता कृतैव ॥10॥ यातं भयेन कृतवर्मयुतं पुनस्त- माहूय तद्विनिहितं च मणिं प्रकाश्य । तत्रैव सुव्रतधरे विनिधाय तुष्यन् भामाकुचांतशयनः पवनेश पायाः ॥11॥

    Narayaniyam Dashaka 81 (नारायणीयं दशक 81)

    नारायणीयं दशक 81 (Narayaniyam Dashaka 81) स्निग्धां मुग्धां सततमपि तां लालयन् सत्यभामां यातो भूयः सह खलु तया याज्ञसेनीविवाहम् । पार्थप्रीत्यै पुनरपि मनागास्थितो हस्तिपुर्यां सशक्रप्रस्थं पुरमपि विभो संविधायागतोऽभूः ॥1॥ भद्रां भद्रां भवदवरजां कौरवेणार्थ्यमानां त्वद्वाचा तामहृत कुहनामस्करी शक्रसूनुः । तत्र क्रुद्धं बलमनुनयन् प्रत्यगास्तेन सार्धं शक्रप्रस्थं प्रियसखमुदे सत्यभामासहायः ॥2॥ तत्र क्रीडन्नपि च यमुनाकूलदृष्टां गृहीत्वा तां कालिंदीं नगरमगमः खांडवप्रीणिताग्निः । भ्रातृत्रस्तां प्रणयविवशां देव पैतृष्वसेयीं राज्ञां मध्ये सपदि जहृषे मित्रविंदामवंतीम् ॥3॥ सत्यां गत्वा पुनरुदवहो नग्नजिन्नंदनां तां बध्वा सप्तापि च वृषवरान् सप्तमूर्तिर्निमेषात् । भद्रां नाम प्रददुरथ ते देव संतर्दनाद्या- स्तत्सोदर्या वरद भवतः साऽपि पैतृष्वसेयी ॥4॥ पार्थाद्यैरप्यकृतलवनं तोयमात्राभिलक्ष्यं लक्षं छित्वा शफरमवृथा लक्ष्मणां मद्रकन्याम् । अष्टावेवं तव समभवन् वल्लभास्तत्र मध्ये शुश्रोथ त्वं सुरपतिगिरा भौमदुश्चेष्टितानि ॥5॥ स्मृतायातं पक्षिप्रवरमधिरूढस्त्वमगमो वहन्नंके भामामुपवनमिवारातिभवनम् । विभिंदन् दुर्गाणि त्रुटितपृतनाशोणितरसैः पुरं तावत् प्राग्ज्योतिषमकुरुथाः शोणितपुरम् ॥6॥ मुरस्त्वां पंचास्यो जलधिवनमध्यादुदपतत् स चक्रे चक्रेण प्रदलितशिरा मंक्षु भवता । चतुर्दंतैर्दंतावलपतिभिरिंधानसमरं रथांगेन छित्वा नरकमकरोस्तीर्णनरकम् ॥7॥ स्तुतो भूम्या राज्यं सपदि भगदत्तेऽस्य तनये गजंचैकं दत्वा प्रजिघयिथ नागान्निजपुरीम् । खलेनाबद्धानां स्वगतमनसां षोडश पुनः सहस्राणि स्त्रीणामपि च धनराशिं च विपुलम् ॥8॥ भौमापाहृतकुंडलं तददितेर्दातुं प्रयातो दिवं शक्राद्यैर्महितः समं दयितया द्युस्त्रीषु दत्तह्रिया । हृत्वा कल्पतरुं रुषाभिपतितं जित्वेंद्रमभ्यागम- स्तत्तु श्रीमददोष ईदृश इति व्याख्यातुमेवाकृथाः ॥9॥ कल्पद्रुं सत्यभामाभवनभुवि सृजन् द्व्यष्टसाहस्रयोषाः स्वीकृत्य प्रत्यगारं विहितबहुवपुर्लालयन् केलिभेदैः । आश्चर्यान्नारदालोकितविविधगतिस्तत्र तत्रापि गेहे भूयः सर्वासु कुर्वन् दश दश तनयान् पाहि वातालयेश ॥10॥

    Narayaniyam Dashaka 82 (नारायणीयं दशक 82)

    नारायणीयं दशक 82 (Narayaniyam Dashaka 82) प्रद्युम्नो रौक्मिणेयः स खलु तव कला शंबरेणाहृतस्तं हत्वा रत्या सहाप्तो निजपुरमहरद्रुक्मिकन्यां च धन्याम् । तत्पुत्रोऽथानिरुद्धो गुणनिधिरवहद्रोचनां रुक्मिपौत्रीं तत्रोद्वाहे गतस्त्वं न्यवधि मुसलिना रुक्म्यपि द्यूतवैरात् ॥1॥ बाणस्य सा बलिसुतस्य सहस्रबाहो- र्माहेश्वरस्य महिता दुहिता किलोषा । त्वत्पौत्रमेनमनिरुद्धमदृष्टपूर्वं स्वप्नेऽनुभूय भगवन् विरहातुराऽभूत् ॥2॥ योगिन्यतीव कुशला खलु चित्रलेखा तस्याः सखी विलिखती तरुणानशेषान् । तत्रानिरुद्धमुषया विदितं निशाया- मानेष्ट योगबलतो भवतो निकेतात् ॥3॥ कन्यापुरे दयितया सुखमारमंतं चैनं कथंचन बबंधुषि शर्वबंधौ । श्रीनारदोक्ततदुदंतदुरंतरोषै- स्त्वं तस्य शोणितपुरं यदुभिर्न्यरुंधाः ॥4॥ पुरीपालश्शैलप्रियदुहितृनाथोऽस्य भगवान् समं भूतव्रातैर्यदुबलमशंकं निरुरुधे । महाप्राणो बाणो झटिति युयुधानेनयुयुधे गुहः प्रद्युम्नेन त्वमपि पुरहंत्रा जघटिषे ॥5॥ निरुद्धाशेषास्त्रे मुमुहुषि तवास्त्रेण गिरिशे द्रुता भूता भीताः प्रमथकुलवीराः प्रमथिताः । परास्कंद्त् स्कंदः कुसुमशरबाणैश्च सचिवः स कुंभांडो भांडं नवमिव बलेनाशु बिभिदे ॥6॥ चापानां पंचशत्या प्रसभमुपगते छिन्नचापेऽथ बाणे व्यर्थे याते समेतो ज्वरपतिरशनैरज्वरि त्वज्ज्वरेण । ज्ञानी स्तुत्वाऽथ दत्वा तव चरितजुषां विज्वरं स ज्वरोऽगात् प्रायोऽंतर्ज्ञानवंतोऽपि च बहुतमसा रौद्रचेष्टा हि रौद्राः ॥7॥ बाणं नानायुधोग्रं पुनरभिपतितं दर्पदोषाद्वितन्वन् निर्लूनाशेषदोषं सपदि बुबुधुषा शंकरेणोपगीतः । तद्वाचा शिष्टबाहुद्वितयमुभयतो निर्भयं तत्प्रियं तं मुक्त्वा तद्दत्तमानो निजपुरमगमः सानिरुद्धः सहोषः ॥8॥ मुहुस्तावच्छक्रं वरुणमजयो नंदहरणे यमं बालानीतौ दवदहनपानेऽनिलसखम् । विधिं वत्सस्तेये गिरिशमिह बाणस्य समरे विभो विश्वोत्कर्षी तदयमवतारो जयति ते ॥9॥ द्विजरुषा कृकलासवपुर्धरं नृगनृपं त्रिदिवालयमापयन् । निजजने द्विजभक्तिमनुत्तमामुपदिशन् पवनेश्वर् पाहि माम् ॥10॥

    Narayaniyam Dashaka 83 (नारायणीयं दशक 83)

    नारायणीयं दशक 83 (Narayaniyam Dashaka 83) रामेऽथ गोकुलगते प्रमदाप्रसक्ते हूतानुपेतयमुनादमने मदांधे । स्वैरं समारमति सेवकवादमूढो दूतं न्ययुंक्त तव पौंड्रकवासुदेवः ॥1॥ नारायणोऽहमवतीर्ण इहास्मि भूमौ धत्से किल त्वमपि मामकलक्षणानि । उत्सृज्य तानि शरणं व्रज मामिति त्वां दूतो जगाद सकलैर्हसितः सभायाम् ॥2॥ दूतेऽथ यातवति यादवसैनिकैस्त्वं यातो ददर्शिथ वपुः किल पौंड्रकीयम् । तापेन वक्षसि कृतांकमनल्पमूल्य- श्रीकौस्तुभं मकरकुंडलपीतचेलम् ॥3॥ कालायसं निजसुदर्शनमस्यतोऽस्य कालानलोत्करकिरेण सुदर्शनेन । शीर्षं चकर्तिथ ममर्दिथ चास्य सेनां तन्मित्रकाशिपशिरोऽपि चकर्थ काश्याम् ॥4॥ जाल्येन बालकगिराऽपि किलाहमेव श्रीवासुदेव इति रूढमतिश्चिरं सः । सायुज्यमेव भवदैक्यधिया गतोऽभूत् को नाम कस्य सुकृतं कथमित्यवेयात् ॥5॥ काशीश्वरस्य तनयोऽथ सुदक्षिणाख्यः शर्वं प्रपूज्य भवते विहिताभिचारः । कृत्यानलं कमपि बाण्ररणातिभीतै- र्भूतैः कथंचन वृतैः सममभ्यमुंचत् ॥6॥ तालप्रमाणचरणामखिलं दहंतीं कृत्यां विलोक्य चकितैः कथितोऽपि पौरैः । द्यूतोत्सवे किमपि नो चलितो विभो त्वं पार्श्वस्थमाशु विससर्जिथ कालचक्रम् ॥7॥ अभ्यापतत्यमितधाम्नि भवन्महास्त्रे हा हेति विद्रुतवती खलु घोरकृत्या। रोषात् सुदक्षिणमदक्षिणचेष्टितं तं पुप्लोष चक्रमपि काशिपुरीमधाक्षीत् ॥8॥ स खलु विविदो रक्षोघाते कृतोपकृतिः पुरा तव तु कलया मृत्युं प्राप्तुं तदा खलतां गतः । नरकसचिवो देशक्लेशं सृजन् नगरांतिके झटिति हलिना युध्यन्नद्धा पपात तलाहतः ॥9॥ सांबं कौरव्यपुत्रीहरणनियमितं सांत्वनार्थी कुरूणां यातस्तद्वाक्यरोषोद्धृतकरिनगरो मोचयामास रामः । ते घात्याः पांडवेयैरिति यदुपृतनां नामुचस्त्वं तदानीं तं त्वां दुर्बोधलीलं पवनपुरपते तापशांत्यै निषेवे ॥10॥

    Narayaniyam Dashaka 84 (नारायणीयं दशक 84)

    नारायणीयं दशक 84 (Narayaniyam Dashaka 84) क्वचिदथ तपनोपरागकाले पुरि निदधत् कृतवर्मकामसूनू । यदुकुलमहिलावृतः सुतीर्थं समुपगतोऽसि समंतपंचकाख्यम् ॥1॥ बहुतरजनताहिताय तत्र त्वमपि पुनन् विनिमज्य तीर्थतोयम् । द्विजगणपरिमुक्तवित्तराशिः सममिलथाः कुरुपांडवादिमित्रैः ॥2॥ तव खलु दयिताजनैः समेता द्रुपदसुता त्वयि गाढभक्तिभारा । तदुदितभवदाहृतिप्रकारैः अतिमुमुदे सममन्यभामिनीभिः ॥3॥ तदनु च भगवन् निरीक्ष्य गोपानतिकुतुकादुपगम्य मानयित्वा। चिरतरविरहातुरांगरेखाः पशुपवधूः सरसं त्वमन्वयासीः ॥4॥ सपदि च भवदीक्षणोत्सवेन प्रमुषितमानहृदां नितंबिनीनाम् । अतिरसपरिमुक्तकंचुलीके परिचयहृद्यतरे कुचे न्यलैषीः ॥5॥ रिपुजनकलहैः पुनः पुनर्मे समुपगतैरियती विलंबनाऽभूत् । इति कृतपरिरंभणेत्वयि द्राक् अतिविवशा खलु राधिका निलिल्ये ॥6॥ अपगतविरहव्यथास्तदा ता रहसि विधाय ददाथ तत्त्वबोधम् । परमसुखचिदात्मकोऽहमात्मेत्युदयतु वः स्फुटमेव चेतसीति ॥7॥ सुखरसपरिमिश्रितो वियोगः किमपि पुराऽभवदुद्धवोपदेशैः । समभवदमुतः परं तु तासां परमसुखैक्यमयी भवद्विचिंता ॥8॥ मुनिवरनिवहैस्तवाथ पित्रा दुरितशमाय शुभानि पृच्छ्यमानैः । त्वयि सति किमिदं शुभांतरैः रित्युरुहसितैरपि याजितस्तदाऽसौ ॥9॥ सुमहति यजने वितायमाने प्रमुदितमित्रजने सहैव गोपाः । यदुजनमहितास्त्रिमासमात्रं भवदनुषंगरसं पुरेव भेजु ः ॥10॥ व्यपगमसमये समेत्य राधां दृढमुपगूह्य निरीक्ष्य वीतखेदाम् । प्रमुदितहृदयः पुरं प्रयातः पवनपुरेश्वर पाहि मां गदेभ्यः ॥11॥

    Narayaniyam Dashaka 85 (नारायणीयं दशक 85)

    नारायणीयं दशक 85 (Narayaniyam Dashaka 85) ततो मगधभूभृता चिरनिरोधसंक्लेशितं शताष्टकयुतायुतद्वितयमीश भूमीभृताम् । अनाथशरणाय ते कमपि पूरुषं प्राहिणो- दयाचत स मागधक्षपणमेव किं भूयसा ॥1॥ यियासुरभिमागधं तदनु नारदोदीरिता- द्युधिष्ठिरमखोद्यमादुभयकार्यपर्याकुलः । विरुद्धजयिनोऽध्वरादुभयसिद्धिरित्युद्धवे शशंसुषि निजैः समं पुरमियेथ यौधिष्ठिरीम् ॥2॥ अशेषदयितायुते त्वयि समागते धर्मजो विजित्य सहजैर्महीं भवदपांगसंवर्धितैः । श्रियं निरुपमां वहन्नहह भक्तदासायितं भवंतमयि मागधे प्रहितवान् सभीमार्जुनम् ॥3॥ गिरिव्रजपुरं गतास्तदनु देव यूयं त्रयो ययाच समरोत्सवं द्विजमिषेण तं मागधम् । अपूर्णसुकृतं त्वमुं पवनजेन संग्रामयन् निरीक्ष्य सह जिष्णुना त्वमपि राजयुद्ध्वा स्थितः ॥4॥ अशांतसमरोद्धतं बिटपपाटनासंज्ञया निपात्य जररस्सुतं पवनजेन निष्पाटितम् । विमुच्य नृपतीन् मुदा समनुगृह्य भक्तिं परां दिदेशिथ गतस्पृहानपि च धर्मगुप्त्यै भुवः ॥5॥ प्रचक्रुषि युधिष्ठिरे तदनु राजसूयाध्वरं प्रसन्नभृतकीभवत्सकलराजकव्याकुलम् । त्वमप्ययि जगत्पते द्विजपदावनेजादिकं चकर्थ किमु कथ्यते नृपवरस्य भाग्योन्नतिः ॥6॥ ततः सवनकर्मणि प्रवरमग्र्यपूजाविधिं विचार्य सहदेववागनुगतः स धर्मात्मजः । व्यधत्त भवते मुदा सदसि विश्वभूतात्मने तदा ससुरमानुषं भुवनमेव तृप्तिं दधौ ॥7॥ ततः सपदि चेदिपो मुनिनृपेषु तिष्ठत्स्वहो सभाजयति को जडः पशुपदुर्दुरूटं वटुम् । इति त्वयि स दुर्वचोविततिमुद्वमन्नासना- दुदापतदुदायुधः समपतन्नमुं पांडवाः ॥8॥ निवार्य निजपक्षगानभिमुखस्यविद्वेषिण- स्त्वमेव जहृषे शिरो दनुजदारिणा स्वारिणा । जनुस्त्रितयलब्धया सततचिंतया शुद्धधी- स्त्वया स परमेकतामधृत योगिनां दुर्लभाम् ॥9॥ ततः सुमहिते त्वया क्रतुवरे निरूढे जनो ययौ जयति धर्मजो जयति कृष्ण इत्यालपन्। खलः स तु सुयोधनो धुतमनास्सपत्नश्रिया मयार्पितसभामुखे स्थलजलभ्रमादभ्रमीत् ॥10॥ तदा हसितमुत्थितं द्रुपदनंदनाभीमयो- रपांगकलया विभो किमपि तावदुज्जृंभयन् । धराभरनिराकृतौ सपदि नाम बीजं वपन् जनार्दन मरुत्पुरीनिलय पाहि मामामयात् ॥11॥

    Narayaniyam Dashaka 86 (नारायणीयं दशक 86)

    नारायणीयं दशक 86 (Narayaniyam Dashaka 86) साल्वो भैष्मीविवाहे यदुबलविजितश्चंद्रचूडाद्विमानं विंदन् सौभं स मायी त्वयि वसति कुरुंस्त्वत्पुरीमभ्यभांक्षीत् । प्रद्युम्नस्तं निरुंधन्निखिलयदुभटैर्न्यग्रहीदुग्रवीर्यं तस्यामात्यं द्युमंतं व्यजनि च समरः सप्तविंशत्यहांतः ॥1॥ तावत्त्वं रामशाली त्वरितमुपगतः खंडितप्रायसैन्यं सौभेशं तं न्यरुंधाः स च किल गदया शार्ङ्गमभ्रंशयत्ते । मायातातं व्यहिंसीदपि तव पुरतस्तत्त्वयापि क्षणार्धं नाज्ञायीत्याहुरेके तदिदमवमतं व्यास एव न्यषेधीत् ॥2॥ क्षिप्त्वा सौभं गदाचूर्णितमुदकनिधौ मंक्षु साल्वेऽपि चक्रे- णोत्कृत्ते दंतवक्त्रः प्रसभमभिपतन्नभ्यमुंचद्गदां ते । कौमोदक्या हतोऽसावपि सुकृतनिधिश्चैद्यवत्प्रापदैक्यं सर्वेषामेष पूर्वं त्वयि धृतमनसां मोक्षणार्थोऽवतारः ॥3॥ त्वय्यायातेऽथ जाते किल कुरुसदसि द्यूतके संयतायाः क्रंदंत्या याज्ञसेन्याः सकरुणमकृथाश्चेलमालामनंताम् । अन्नांतप्राप्तशर्वांशजमुनिचकितद्रौपदीचिंतितोऽथ प्राप्तः शाकान्नमश्नन् मुनिगणमकृथास्तृप्तिमंतं वनांते ॥4॥ युद्धोद्योगेऽथ मंत्रे मिलति सति वृतः फल्गुनेन त्वमेकः कौरव्ये दत्तसैन्यः करिपुरमगमो दूत्यकृत् पांडवार्थम् । भीष्मद्रोणादिमान्ये तव खलु वचने धिक्कृते कौरवेण व्यावृण्वन् विश्वरूपं मुनिसदसि पुरीं क्षोभयित्वागतोऽभूः ॥5॥ जिष्णोस्त्वं कृष्ण सूतः खलु समरमुखे बंधुघाते दयालुं खिन्नं तं वीक्ष्य वीरं किमिदमयि सखे नित्य एकोऽयमात्मा । को वध्यः कोऽत्र हंता तदिह वधभियं प्रोज्झ्य मय्यर्पितात्मा धर्म्यं युद्धं चरेति प्रकृतिमनयथा दर्शयन् विश्वरूपम् ॥6॥ भक्तोत्तंसेऽथ भीष्मे तव धरणिभरक्षेपकृत्यैकसक्ते नित्यं नित्यं विभिंदत्ययुतसमधिकं प्राप्तसादे च पार्थे । निश्शस्त्रत्वप्रतिज्ञां विजहदरिवरं धारयन् क्रोधशाली- वाधावन् प्रांजलिं तं नतशिरसमथो वीक्ष्य मोदादपागाः ॥7॥ युद्धे द्रोणस्य हस्तिस्थिररणभगदत्तेरितं वैष्णवास्त्रं वक्षस्याधत्त चक्रस्थगितरविमहाः प्रार्दयत्सिंधुराजम् । नागास्त्रे कर्णमुक्ते क्षितिमवनमयन् केवलं कृत्तमौलिं तत्रे त्रापि पार्थं किमिव नहि भवान् पांडवानामकार्षीत् ॥8॥ युद्धादौ तीर्थगामी स खलु हलधरो नैमिशक्षेत्रमृच्छ- न्नप्रत्युत्थायिसूतक्षयकृदथ सुतं तत्पदे कल्पयित्वा । यज्ञघ्नं वल्कलं पर्वणि परिदलयन् स्नाततीर्थो रणांते संप्राप्तो भीमदुर्योधनरणमशमं वीक्ष्य यातः पुरीं ते ॥9॥ संसुप्तद्रौपदेयक्षपणहतधियं द्रौणिमेत्य त्वदुक्त्या तन्मुक्तं ब्राह्ममस्त्रं समहृत विजयो मौलिरत्नं च जह्रे । उच्छित्यै पांडवानां पुनरपि च विशत्युत्तरागर्भमस्त्रे रक्षन्नंगुष्ठमात्रः किल जठरमगाश्चक्रपाणिर्विभो त्वम् ॥10॥ धर्मौघं धर्मसूनोरभिदधदखिलं छंदमृत्युस्स भीष्म- स्त्वां पश्यन् भक्तिभूम्नैव हि सपदि ययौ निष्कलब्रह्मभूयम् । संयाज्याथाश्वमेधैस्त्रिभिरतिमहितैर्धर्मजं पूर्णकामं संप्राप्तो द्वरकां त्वं पवनपुरपते पाहि मां सर्वरोगात् ॥11॥

    Narayaniyam Dashaka 87 (नारायणीयं दशक 87)

    नारायणीयं दशक 87 (Narayaniyam Dashaka 87) कुचेलनामा भवतः सतीर्थ्यतां गतः स सांदीपनिमंदिरे द्विजः । त्वदेकरागेण धनादिनिस्स्पृहो दिनानि निन्ये प्रशमी गृहाश्रमी ॥1॥ समानशीलाऽपि तदीयवल्लभा तथैव नो चित्तजयं समेयुषी । कदाचिदूचे बत वृत्तिलब्धये रमापतिः किं न सखा निषेव्यते ॥2॥ इतीरितोऽयं प्रियया क्षुधार्तया जुगुप्समानोऽपि धने मदावहे । तदा त्वदालोकनकौतुकाद्ययौ वहन् पटांते पृथुकानुपायनम् ॥3॥ गतोऽयमाश्चर्यमयीं भवत्पुरीं गृहेषु शैब्याभवनं समेयिवान् । प्रविश्य वैकुंठमिवाप निर्वृतिं तवातिसंभावनया तु किं पुनः ॥4॥ प्रपूजितं तं प्रियया च वीजितं करे गृहीत्वाऽकथयः पुराकृतम् । यदिंधनार्थं गुरुदारचोदितैरपर्तुवर्ष तदमर्षि कानने ॥5॥ त्रपाजुषोऽस्मात् पृथुकं बलादथ प्रगृह्य मुष्टौ सकृदाशिते त्वया । कृतं कृतं नन्वियतेति संभ्रमाद्रमा किलोपेत्य करं रुरोध ते ॥6॥ भक्तेषु भक्तेन स मानितस्त्वया पुरीं वसन्नेकनिशां महासुखम् । बतापरेद्युर्द्रविणं विना ययौ विचित्ररूपस्तव खल्वनुग्रहः ॥7॥ यदि ह्ययाचिष्यमदास्यदच्युतो वदामि भार्यां किमिति व्रजन्नसौ । त्वदुक्तिलीलास्मितमग्नधीः पुनः क्रमादपश्यन्मणिदीप्रमालयम् ॥8॥ किं मार्गविभ्रंश इति भ्रंमन् क्षणं गृहं प्रविष्टः स ददर्श वल्लभाम् । सखीपरीतां मणिहेमभूषितां बुबोध च त्वत्करुणां महाद्भुताम् ॥9॥ स रत्नशालासु वसन्नपि स्वयं समुन्नमद्भक्तिभरोऽमृतं ययौ । त्वमेवमापूरितभक्तवांछितो मरुत्पुराधीश हरस्व मे गदान् ॥10॥

    Narayaniyam Dashaka 88 (नारायणीयं दशक 88)

    नारायणीयं दशक 88 (Narayaniyam Dashaka 88) प्रागेवाचार्यपुत्राहृतिनिशमनया स्वीयषट्सूनुवीक्षां कांक्षंत्या मातुरुक्त्या सुतलभुवि बलिं प्राप्य तेनार्चितस्त्वम् । धातुः शापाद्धिरण्यान्वितकशिपुभवान् शौरिजान् कंसभग्ना- नानीयैनान् प्रदर्श्य स्वपदमनयथाः पूर्वपुत्रान् मरीचेः ॥1॥ श्रुतदेव इति श्रुतं द्विजेंद्रं बहुलाश्वं नृपतिं च भक्तिपूर्णम् । युगपत्त्वमनुग्रहीतुकामो मिथिलां प्रापिथं तापसैः समेतः ॥2॥ गच्छन् द्विमूर्तिरुभयोर्युगपन्निकेत- मेकेन भूरिविभवैर्विहितोपचारः । अन्येन तद्दिनभृतैश्च फलौदनाद्यै- स्तुल्यं प्रसेदिथ ददथ च मुक्तिमाभ्याम् ॥3॥ भूयोऽथ द्वारवत्यां द्विजतनयमृतिं तत्प्रलापानपि त्वम् को वा दैवं निरुंध्यादिति किल कथयन् विश्ववोढाप्यसोढाः । जिष्णोर्गर्वं विनेतुं त्वयि मनुजधिया कुंठितां चास्य बुद्धिं तत्त्वारूढां विधातुं परमतमपदप्रेक्षणेनेति मन्ये ॥4॥ नष्टा अष्टास्य पुत्राः पुनरपि तव तूपेक्षया कष्टवादः स्पष्टो जातो जनानामथ तदवसरे द्वारकामाप पार्थः । मैत्र्या तत्रोषितोऽसौ नवमसुतमृतौ विप्रवर्यप्ररोदं श्रुत्वा चक्रे प्रतिज्ञामनुपहृतसुतः सन्निवेक्ष्ये कृशानुम् ॥5॥ मानी स त्वामपृष्ट्वा द्विजनिलयगतो बाणजालैर्महास्त्रै रुंधानः सूतिगेहं पुनरपि सहसा दृष्टनष्टे कुमारे । याम्यामैंद्रीं तथाऽन्याः सुरवरनगरीर्विद्ययाऽऽसाद्य सद्यो मोघोद्योगः पतिष्यन् हुतभुजि भवता सस्मितं वारितोऽभूत् ॥6॥ सार्धं तेन प्रतीचीं दिशमतिजविना स्यंदनेनाभियातो लोकालोकं व्यतीतस्तिमिरभरमथो चक्रधाम्ना निरुंधन् । चक्रांशुक्लिष्टदृष्टिं स्थितमथ विजयं पश्य पश्येति वारां पारे त्वं प्राददर्शः किमपि हि तमसां दूरदूरं पदं ते ॥7॥ तत्रासीनं भुजंगाधिपशयनतले दिव्यभूषायुधाद्यै- रावीतं पीतचेलं प्रतिनवजलदश्यामलं श्रीमदंगम् । मूर्तीनामीशितारं परमिह तिसृणामेकमर्थं श्रुतीनां त्वामेव त्वं परात्मन् प्रियसखसहितो नेमिथ क्षेमरूपम् ॥8॥ युवां मामेव द्वावधिकविवृतांतर्हिततया विभिन्नौ संद्रष्टुं स्वयमहमहार्षं द्विजसुतान् । नयेतं द्रागेतानिति खलु वितीर्णान् पुनरमून् द्विजायादायादाः प्रणुतमहिमा पांडुजनुषा ॥9॥ एवं नानाविहारैर्जगदभिरमयन् वृष्णिवंशं प्रपुष्ण- न्नीजानो यज्ञभेदैरतुलविहृतिभिः प्रीणयन्नेणनेत्राः । भूभारक्षेपदंभात् पदकमलजुषां मोक्षणायावतीर्णः पूर्णं ब्रह्मैव साक्षाद्यदुषु मनुजतारूषितस्त्वं व्यलासीः ॥10॥ प्रायेण द्वारवत्यामवृतदयि तदा नारदस्त्वद्रसार्द्र- स्तस्माल्लेभे कदाचित्खलु सुकृतनिधिस्त्वत्पिता तत्त्वबोधम् । भक्तानामग्रयायी स च खलु मतिमानुद्धवस्त्वत्त एव प्राप्तो विज्ञानसारं स किल जनहितायाधुनाऽऽस्ते बदर्याम् ॥11॥ सोऽयं कृष्णावतारो जयति तव विभो यत्र सौहार्दभीति- स्नेहद्वेषानुरागप्रभृतिभिरतुलैरश्रमैर्योगभेदैः । आर्तिं तीर्त्वा समस्ताममृतपदमगुस्सर्वतः सर्वलोकाः स त्वं विश्वार्तिशांत्यै पवनपुरपते भक्तिपूर्त्यै च भूयाः ॥12॥

    Narayaniyam Dashaka 89 (नारायणीयं दशक 89)

    नारायणीयं दशक 89 (Narayaniyam Dashaka 89) रमाजाने जाने यदिह तव भक्तेषु विभवो न सद्यस्संपद्यस्तदिह मदकृत्त्वादशमिनाम् । प्रशांतिं कृत्वैव प्रदिशसि ततः काममखिलं प्रशांतेषु क्षिप्रं न खलु भवदीये च्युतिकथा ॥1॥ सद्यः प्रसादरुषितान् विधिशंकरादीन् केचिद्विभो निजगुणानुगुणं भजंतः । भ्रष्टा भवंति बत कष्टमदीर्घदृष्ट्या स्पष्टं वृकासुर उदाहरणं किलास्मिन् ॥2॥ शकुनिजः स तु नारदमेकदा त्वरिततोषमपृच्छदधीश्वरम् । स च दिदेश गिरीशमुपासितुं न तु भवंतमबंधुमसाधुषु ॥3॥ तपस्तप्त्वा घोरं स खलु कुपितः सप्तमदिने शिरः छित्वा सद्यः पुरहरमुपस्थाप्य पुरतः । अतिक्षुद्रं रौद्रं शिरसि करदानेन निधनं जगन्नाथाद्वव्रे भवति विमुखानां क्व शुभधीः ॥4॥ मोक्तारं बंधमुक्तो हरिणपतिरिव प्राद्रवत्सोऽथ रुद्रं दैत्यात् भीत्या स्म देवो दिशि दिशि वलते पृष्ठतो दत्तदृष्टिः । तूष्णीके सर्वलोके तव पदमधिरोक्ष्यंतमुद्वीक्ष्य शर्वं दूरादेवाग्रतस्त्वं पटुवटुवपुषा तस्थिषे दानवाय ॥5॥ भद्रं ते शाकुनेय भ्रमसि किमधुना त्वं पिशाचस्य वाचा संदेहश्चेन्मदुक्तौ तव किमु न करोष्यंगुलीमंगमौलौ । इत्थं त्वद्वाक्यमूढः शिरसि कृतकरः सोऽपतच्छिन्नपातं भ्रंशो ह्येवं परोपासितुरपि च गतिः शूलिनोऽपि त्वमेव ॥6॥ भृगुं किल सरस्वतीनिकटवासिनस्तापसा- स्त्रिमूर्तिषु समादिशन्नधिकसत्त्वतां वेदितुम् । अयं पुनरनादरादुदितरुद्धरोषे विधौ हरेऽपि च जिहिंसिषौ गिरिजया धृते त्वामगात् ॥7॥ सुप्तं रमांकभुवि पंकजलोचनं त्वां विप्रे विनिघ्नति पदेन मुदोत्थितस्त्वम् । सर्वं क्षमस्व मुनिवर्य भवेत् सदा मे त्वत्पादचिन्हमिह भूषणमित्यवादीः ॥8॥ निश्चित्य ते च सुदृढं त्वयि बद्धभावाः सारस्वता मुनिवरा दधिरे विमोक्षम् । त्वामेवमच्युत पुनश्च्युतिदोषहीनं सत्त्वोच्चयैकतनुमेव वयं भजामः ॥9॥ जगत्सृष्ट्यादौ त्वां निगमनिवहैर्वंदिभिरिव स्तुतं विष्णो सच्चित्परमरसनिर्द्वैतवपुषम् । परात्मानं भूमन् पशुपवनिताभाग्यनिवहं परितापश्रांत्यै पवनपुरवासिन् परिभजे ॥10॥

    Narayaniyam Dashaka 90 (नारायणीयं दशक 90)

    नारायणीयं दशक 90 (Narayaniyam Dashaka 90) वृकभृगुमुनिमोहिन्यंबरीषादिवृत्ते- ष्वयि तव हि महत्त्वं सर्वशर्वादिजैत्रम् । स्थितमिह परमात्मन् निष्कलार्वागभिन्नं किमपि यदवभातं तद्धि रूपं तवैव ॥1॥ मूर्तित्रयेश्वरसदाशिवपंचकं यत् प्राहुः परात्मवपुरेव सदाशिवोऽस्मिन् । तत्रेश्वरस्तु स विकुंठपदस्त्वमेव त्रित्वं पुनर्भजसि सत्यपदे त्रिभागे ॥2॥ तत्रापि सात्त्विकतनुं तव विष्णुमाहु- र्धाता तु सत्त्वविरलो रजसैव पूर्णः । सत्त्वोत्कटत्वमपि चास्ति तमोविकार- चेष्टादिकंच तव शंकरनाम्नि मूर्तौ ॥3॥ तं च त्रिमूर्त्यतिगतं परपूरुषं त्वां शर्वात्मनापि खलु सर्वमयत्वहेतोः । शंसंत्युपासनविधौ तदपि स्वतस्तु त्वद्रूपमित्यतिदृढं बहु नः प्रमाणम् ॥4॥ श्रीशंकरोऽपि भगवान् सकलेषु ताव- त्त्वामेव मानयति यो न हि पक्षपाती । त्वन्निष्ठमेव स हि नामसहस्रकादि व्याख्यात् भवत्स्तुतिपरश्च गतिं गतोऽंते ॥5॥ मूर्तित्रयातिगमुवाच च मंत्रशास्त्र- स्यादौ कलायसुषमं सकलेश्वरं त्वाम् । ध्यानं च निष्कलमसौ प्रणवे खलूक्त्वा त्वामेव तत्र सकलं निजगाद नान्यम् ॥6॥ समस्तसारे च पुराणसंग्रहे विसंशयं त्वन्महिमैव वर्ण्यते । त्रिमूर्तियुक्सत्यपदत्रिभागतः परं पदं ते कथितं न शूलिनः ॥7॥ यत् ब्राह्मकल्प इह भागवतद्वितीय- स्कंधोदितं वपुरनावृतमीश धात्रे । तस्यैव नाम हरिशर्वमुखं जगाद श्रीमाधवः शिवपरोऽपि पुराणसारे ॥8॥ ये स्वप्रकृत्यनुगुणा गिरिशं भजंते तेषां फलं हि दृढयैव तदीयभक्त्या। व्यासो हि तेन कृतवानधिकारिहेतोः स्कंदादिकेषु तव हानिवचोऽर्थवादैः ॥9॥ भूतार्थकीर्तिरनुवादविरुद्धवादौ त्रेधार्थवादगतयः खलु रोचनार्थाः । स्कांदादिकेषु बहवोऽत्र विरुद्धवादा- स्त्वत्तामसत्वपरिभूत्युपशिक्षणाद्याः ॥10॥ यत् किंचिदप्यविदुषाऽपि विभो मयोक्तं तन्मंत्रशास्त्रवचनाद्यभिदृष्टमेव । व्यासोक्तिसारमयभागवतोपगीत क्लेशान् विधूय कुरु भक्तिभरं परात्मन् ॥11॥

    Narayaniyam Dashaka 91 (नारायणीयं दशक 91)

    नारायणीयं दशक 91 (Narayaniyam Dashaka 91) श्रीकृष्ण त्वत्पदोपासनमभयतमं बद्धमिथ्यार्थदृष्टे- र्मर्त्यस्यार्तस्य मन्ये व्यपसरति भयं येन सर्वात्मनैव । यत्तावत् त्वत्प्रणीतानिह भजनविधीनास्थितो मोहमार्गे धावन्नप्यावृताक्षः स्खलति न कुहचिद्देवदेवाखिलात्मन् ॥1॥ भूमन् कायेन वाचा मुहुरपि मनसा त्वद्बलप्रेरितात्मा यद्यत् कुर्वे समस्तं तदिह परतरे त्वय्यसावर्पयामि । जात्यापीह श्वपाकस्त्वयि निहितमनःकर्मवागिंद्रियार्थ- प्राणो विश्वं पुनीते न तु विमुखमनास्त्वत्पदाद्विप्रवर्यः ॥2॥ भीतिर्नाम द्वितीयाद्भवति ननु मनःकल्पितं च द्वितीयं तेनैक्याभ्यासशीलो हृदयमिह यथाशक्ति बुद्ध्या निरुंध्याम् । मायाविद्धे तु तस्मिन् पुनरपि न तथा भाति मायाधिनाथं तं त्वां भक्त्या महत्या सततमनुभजनीश भीतिं विजह्याम् ॥3॥ भक्तेरुत्पत्तिवृद्धी तव चरणजुषां संगमेनैव पुंसा- मासाद्ये पुण्यभाजां श्रिय इव जगति श्रीमतां संगमेन । तत्संगो देव भूयान्मम खलु सततं तन्मुखादुन्मिषद्भि- स्त्वन्माहात्म्यप्रकारैर्भवति च सुदृढा भक्तिरुद्धूतपापा ॥4॥ श्रेयोमार्गेषु भक्तावधिकबहुमतिर्जन्मकर्माणि भूयो गायन् क्षेमाणि नामान्यपि तदुभयतः प्रद्रुतं प्रद्रुतात्मा । उद्यद्धासः कदाचित् कुहचिदपि रुदन् क्वापि गर्जन् प्रगाय- न्नुन्मादीव प्रनृत्यन्नयि कुरु करुणां लोकबाह्यश्चरेयम् ॥5॥ भूतान्येतानि भूतात्मकमपि सकलं पक्षिमत्स्यान् मृगादीन् मर्त्यान् मित्राणि शत्रूनपि यमितमतिस्त्वन्मयान्यानमानि । त्वत्सेवायां हि सिद्ध्येन्मम तव कृपया भक्तिदार्ढ्यं विराग- स्त्वत्तत्त्वस्यावबोधोऽपि च भुवनपते यत्नभेदं विनैव ॥6॥ नो मुह्यन् क्षुत्तृडाद्यैर्भवसरणिभवैस्त्वन्निलीनाशयत्वा- च्चिंतासातत्यशाली निमिषलवमपि त्वत्पदादप्रकंपः । इष्टानिष्टेषु तुष्टिव्यसनविरहितो मायिकत्वावबोधा- ज्ज्योत्स्नाभिस्त्वन्नखेंदोरधिकशिशिरितेनात्मना संचरेयम् ॥7॥ भूतेष्वेषु त्वदैक्यस्मृतिसमधिगतौ नाधिकारोऽधुना चे- त्त्वत्प्रेम त्वत्कमैत्री जडमतिषु कृपा द्विट्सु भूयादुपेक्षा । अर्चायां वा समर्चाकुतुकमुरुतरश्रद्धया वर्धतां मे त्वत्संसेवी तथापि द्रुतमुपलभते भक्तलोकोत्तमत्वम् ॥8॥ आवृत्य त्वत्स्वरूपं क्षितिजलमरुदाद्यात्मना विक्षिपंती जीवान् भूयिष्ठकर्मावलिविवशगतीन् दुःखजाले क्षिपंती । त्वन्माया माभिभून्मामयि भुवनपते कल्पते तत्प्रशांत्यै त्वत्पादे भक्तिरेवेत्यवददयि विभो सिद्धयोगी प्रबुद्धः ॥9॥ दुःखान्यालोक्य जंतुष्वलमुदितविवेकोऽहमाचार्यवर्या- ल्लब्ध्वा त्वद्रूपतत्त्वं गुणचरितकथाद्युद्भवद्भक्तिभूमा । मायामेनां तरित्वा परमसुखमये त्वत्पदे मोदिताहे तस्यायं पूर्वरंगः पवनपुरपते नाशयाशेषरोगान् ॥10॥

    Narayaniyam Dashaka 92 (नारायणीयं दशक 92)

    नारायणीयं दशक 92 (Narayaniyam Dashaka 92) वेदैस्सर्वाणि कर्माण्यफलपरतया वर्णितानीति बुध्वा तानि त्वय्यर्पितान्येव हि समनुचरन् यानि नैष्कर्म्यमीश । मा भूद्वेदैर्निषिद्धे कुहचिदपि मनःकर्मवाचां प्रवृत्ति- र्दुर्वर्जं चेदवाप्तं तदपि खलु भवत्यर्पये चित्प्रकाशे ॥1॥ यस्त्वन्यः कर्मयोगस्तव भजनमयस्तत्र चाभीष्टमूर्तिं हृद्यां सत्त्वैकरूपां दृषदि हृदि मृदि क्वापि वा भावयित्वा । पुष्पैर्गंधैर्निवेद्यैरपि च विरचितैः शक्तितो भक्तिपूतै- र्नित्यं वर्यां सपर्यां विदधदयि विभो त्वत्प्रसादं भजेयम् ॥2॥ स्त्रीशूद्रास्त्वत्कथादिश्रवणविरहिता आसतां ते दयार्हा- स्त्वत्पादासन्नयातान् द्विजकुलजनुषो हंत शोचाम्यशांतान् । वृत्त्यर्थं ते यजंतो बहुकथितमपि त्वामनाकर्णयंतो दृप्ता विद्याभिजात्यैः किमु न विदधते तादृशं मा कृथा माम् ॥3॥ पापोऽयं कृष्णरामेत्यभिलपति निजं गूहितुं दुश्चरित्रं निर्लज्जस्यास्य वाचा बहुतरकथनीयानि मे विघ्नितानि । भ्राता मे वंध्यशीलो भजति किल सदा विष्णुमित्थं बुधांस्ते निंदंत्युच्चैर्हसंति त्वयि निहितमतींस्तादृशं मा कृथा माम् ॥4॥ श्वेतच्छायं कृते त्वां मुनिवरवपुषं प्रीणयंते तपोभि- स्त्रेतायां स्रुक्स्रुवाद्यंकितमरुणतनुं यज्ञरूपं यजंते । सेवंते तंत्रमार्गैर्विलसदरिगदं द्वापरे श्यामलांगं नीलं संकीर्तनाद्यैरिह कलिसमये मानुषास्त्वां भजंते ॥5॥ सोऽयं कालेयकालो जयति मुररिपो यत्र संकीर्तनाद्यै- र्निर्यत्नैरेव मार्गैरखिलद न चिरात्त्वत्प्रसादं भजंते । जातास्त्रेताकृतादावपि हि किल कलौ संभवं कामयंते दैवात्तत्रैव जातान् विषयविषरसैर्मा विभो वंचयास्मान् ॥6॥ भक्तास्तावत्कलौ स्युर्द्रमिलभुवि ततो भूरिशस्तत्र चोच्चै: कावेरीं ताम्रपर्णीमनु किल कृतमालां च पुण्यां प्रतीचीम् । हा मामप्येतदंतर्भवमपि च विभो किंचिदंचद्रसं त्व- य्याशापाशैर्निबध्य भ्रमय न भगवन् पूरय त्वन्निषेवाम् ॥7॥ दृष्ट्वा धर्मद्रुहं तं कलिमपकरुणं प्राङ्महीक्षित् परीक्षित् हंतुं व्याकृष्टखड्गोऽपि न विनिहतवान् सारवेदी गुणांशात् । त्वत्सेवाद्याशु सिद्ध्येदसदिह न तथा त्वत्परे चैष भीरु- र्यत्तु प्रागेव रोगादिभिरपहरते तत्र हा शिक्षयैनम् ॥8॥ गंगा गीता च गायत्र्यपि च तुलसिका गोपिकाचंदनं तत् सालग्रामाभिपूजा परपुरुष तथैकादशी नामवर्णाः । एतान्यष्टाप्ययत्नान्यपि कलिसमये त्वत्प्रसादप्रवृद्ध्या क्षिप्रं मुक्तिप्रदानीत्यभिदधुः ऋषयस्तेषु मां सज्जयेथाः ॥9॥ देवर्षीणां पितृणामपि न पुनः ऋणी किंकरो वा स भूमन् । योऽसौ सर्वात्मना त्वां शरणमुपगतस्सर्वकृत्यानि हित्वा । तस्योत्पन्नं विकर्माप्यखिलमपनुदस्येव चित्तस्थितस्त्वं तन्मे पापोत्थतापान् पवनपुरपते रुंधि भक्तिं प्रणीयाः ॥10॥

    Narayaniyam Dashaka 93 (नारायणीयं दशक 93)

    नारायणीयं दशक 93 (Narayaniyam Dashaka 93) बंधुस्नेहं विजह्यां तव हि करुणया त्वय्युपावेशितात्मा सर्वं त्यक्त्वा चरेयं सकलमपि जगद्वीक्ष्य मायाविलासम् । नानात्वाद्भ्रांतिजन्यात् सति खलु गुणदोषावबोधे विधिर्वा व्यासेधो वा कथं तौ त्वयि निहितमतेर्वीतवैषम्यबुद्धेः ॥1॥ क्षुत्तृष्णालोपमात्रे सततकृतधियो जंतवः संत्यनंता- स्तेभ्यो विज्ञानवत्त्वात् पुरुष इह वरस्तज्जनिर्दुर्लभैव । तत्राप्यात्मात्मनः स्यात्सुहृदपि च रिपुर्यस्त्वयि न्यस्तचेता- स्तापोच्छित्तेरुपायं स्मरति स हि सुहृत् स्वात्मवैरी ततोऽन्यः ॥2॥ त्वत्कारुण्ये प्रवृत्ते क इव नहि गुरुर्लोकवृत्तेऽपि भूमन् सर्वाक्रांतापि भूमिर्नहि चलति ततस्सत्क्षमां शिक्षयेयम् । गृह्णीयामीश तत्तद्विषयपरिचयेऽप्यप्रसक्तिं समीरात् व्याप्तत्वंचात्मनो मे गगनगुरुवशाद्भातु निर्लेपता च ॥3 स्वच्छः स्यां पावनोऽहं मधुर उदकवद्वह्निवन्मा स्म गृह्णां सर्वान्नीनोऽपि दोषं तरुषु तमिव मां सर्वभूतेष्ववेयाम् । पुष्टिर्नष्टिः कलानां शशिन इव तनोर्नात्मनोऽस्तीति विद्यां तोयादिव्यस्तमार्तांडवदपि च तनुष्वेकतां त्वत्प्रसादात् ॥4॥ स्नेहाद्व्याधात्तपुत्रप्रणयमृतकपोतायितो मा स्म भूवं प्राप्तं प्राश्नन् सहेय क्षुधमपि शयुवत् सिंधुवत्स्यामगाधः । मा पप्तं योषिदादौ शिखिनि शलभवत् भृंगवत्सारभागी भूयासं किंतु तद्वद्धनचयनवशान्माहमीश प्रणेशम् ॥5॥ मा बद्ध्यासं तरुण्या गज इव वशया नार्जयेयं धनौघं हर्तान्यस्तं हि माध्वीहर इव मृगवन्मा मुहं ग्राम्यगीतैः । नात्यासज्जेय भोज्ये झष इव बलिशे पिंगलावन्निराशः सुप्यां भर्तव्ययोगात् कुरर इव विभो सामिषोऽन्यैर्न हन्यै ॥6॥ वर्तेय त्यक्तमानः सुखमतिशिशुवन्निस्सहायश्चरेयं कन्याया एकशेषो वलय इव विभो वर्जितान्योन्यघोषः । त्वच्चित्तो नावबुध्यै परमिषुकृदिव क्ष्माभृदायानघोषं गेहेष्वन्यप्रणीतेष्वहिरिव निवसान्युंदुरोर्मंदिरेषु ॥7॥ त्वय्येव त्वत्कृतं त्वं क्षपयसि जगदित्यूर्णनाभात् प्रतीयां त्वच्चिंता त्वत्स्वरूपं कुरुत इति दृढं शिक्षये पेशकारात् । विड्भस्मात्मा च देहो भवति गुरुवरो यो विवेकं विरक्तिं धत्ते संचिंत्यमानो मम तु बहुरुजापीडितोऽयं विशेषात् ॥8॥ ही ही मे देहमोहं त्यज पवनपुराधीश यत्प्रेमहेतो- र्गेहे वित्ते कलत्रादिषु च विवशितास्त्वत्पदं विस्मरंति । सोऽयं वह्नेश्शुनो वा परमिह परतः सांप्रतंचाक्षिकर्ण- त्वग्जिह्वाद्या विकर्षंत्यवशमत इतः कोऽपि न त्वत्पदाब्जे ॥9॥ दुर्वारो देहमोहो यदि पुनरधुना तर्हि निश्शेषरोगान् हृत्वा भक्तिं द्रढिष्ठां कुरु तव पदपंकेरुहे पंकजाक्ष । नूनं नानाभवांते समधिगतममुं मुक्तिदं विप्रदेहं क्षुद्रे हा हंत मा मा क्षिप विषयरसे पाहि मां मारुतेश ॥10॥

    Narayaniyam Dashaka 94 (नारायणीयं दशक 94)

    नारायणीयं दशक 94 (Narayaniyam Dashaka 94) शुद्धा निष्कामधर्मैः प्रवरगुरुगिरा तत्स्वरूपं परं ते शुद्धं देहेंद्रियादिव्यपगतमखिलव्याप्तमावेदयंते । नानात्वस्थौल्यकार्श्यादि तु गुणजवपुस्संगतोऽध्यासितं ते वह्नेर्दारुप्रभेदेष्विव महदणुतादीप्तताशांततादि ॥1॥ आचार्याख्याधरस्थारणिसमनुमिलच्छिष्यरूपोत्तरार- ण्यावेधोद्भासितेन स्फुटतरपरिबोधाग्निना दह्यमाने । कर्मालीवासनातत्कृततनुभुवनभ्रांतिकांतारपूरे दाह्याभावेन विद्याशिखिनि च विरते त्वन्मयी खल्ववस्था ॥2॥ एवं त्वत्प्राप्तितोऽन्यो नहि खलु निखिलक्लेशहानेरुपायो नैकांतात्यंतिकास्ते कृषिवदगदषाड्गुण्यषट्कर्मयोगाः । दुर्वैकल्यैरकल्या अपि निगमपथास्तत्फलान्यप्यवाप्ता मत्तास्त्वां विस्मरंतः प्रसजति पतने यांत्यनंतान् विषादान्॥3॥ त्वल्लोकादन्यलोकः क्वनु भयरहितो यत् परार्धद्वयांते त्वद्भीतस्सत्यलोकेऽपि न सुखवसतिः पद्मभूः पद्मनाभ । एवं भावे त्वधर्मार्जितबहुतमसां का कथा नारकाणां तन्मे त्वं छिंधि बंधं वरद् कृपणबंधो कृपापूरसिंधो ॥4॥ याथार्थ्यात्त्वन्मयस्यैव हि मम न विभो वस्तुतो बंधमोक्षौ मायाविद्यातनुभ्यां तव तु विरचितौ स्वप्नबोधोपमौ तौ । बद्धे जीवद्विमुक्तिं गतवति च भिदा तावती तावदेको भुंक्ते देहद्रुमस्थो विषयफलरसान्नापरो निर्व्यथात्मा ॥5॥ जीवन्मुक्तत्वमेवंविधमिति वचसा किं फलं दूरदूरे तन्नामाशुद्धबुद्धेर्न च लघु मनसश्शोधनं भक्तितोऽन्यत् । तन्मे विष्णो कृषीष्ठास्त्वयि कृतसकलप्रार्पणं भक्तिभारं येन स्यां मंक्षु किंचिद् गुरुवचनमिलत्त्वत्प्रबोधस्त्वदात्मा ॥6॥ शब्द्ब्रह्मण्यपीह प्रयतितमनसस्त्वां न जानंति केचित् कष्टं वंध्यश्रमास्ते चिरतरमिह गां बिभ्रते निष्प्रसूतिम् । यस्यां विश्वाभिरामास्सकलमलहरा दिव्यलीलावताराः सच्चित्सांद्रं च रूपं तव न निगदितं तां न वाचं भ्रियासम् ॥7॥ यो यावान् यादृशो वा त्वमिति किमपि नैवावगच्छामि भूम्- न्नेवंचानन्यभावस्त्वदनुभजनमेवाद्रिये चैद्यवैरिन् । त्वल्लिंगानां त्वदंघ्रिप्रियजनसदसां दर्शनस्पर्शनादि- र्भूयान्मे त्वत्प्रपूजानतिनुतिगुणकर्मानुकीर्त्यादरोऽपि ॥8॥ यद्यल्लभ्येत तत्तत्तव समुपहृतं देव दासोऽस्मि तेऽहं त्वद्गेहोन्मार्जनाद्यं भवतु मम मुहुः कर्म निर्मायमेव । सूर्याग्निब्राह्मणात्मादिषु लसितचतुर्बाहुमाराधये त्वां त्वत्प्रेमार्द्रत्वरूपो मम सततमभिष्यंदतां भक्तियोगः ॥9॥ ऐक्यं ते दानहोमव्रतनियमतपस्सांख्ययोगैर्दुरापं त्वत्संगेनैव गोप्यः किल सुकृतितमा प्रापुरानंदसांद्रम् । भक्तेष्वन्येषु भूयस्स्वपि बहुमनुषे भक्तिमेव त्वमासां तन्मे त्वद्भक्तिमेव द्रढय हर गदान् कृष्ण वातालयेश ॥10॥

    Narayaniyam Dashaka 95 (नारायणीयं दशक 95)

    नारायणीयं दशक 95 (Narayaniyam Dashaka 95) आदौ हैरण्यगर्भीं तनुमविकलजीवात्मिकामास्थितस्त्वं जीवत्वं प्राप्य मायागुणगणखचितो वर्तसे विश्वयोने । तत्रोद्वृद्धेन सत्त्वेन तु गुणयुगलं भक्तिभावं गतेन छित्वा सत्त्वं च हित्वा पुनरनुपहितो वर्तिताहे त्वमेव ॥1॥ सत्त्वोन्मेषात् कदाचित् खलु विषयरसे दोषबोधेऽपि भूमन् भूयोऽप्येषु प्रवृत्तिस्सतमसि रजसि प्रोद्धते दुर्निवारा । चित्तं तावद्गुणाश्च ग्रथितमिह मिथस्तानि सर्वाणि रोद्धुं तुर्ये त्वय्येकभक्तिश्शरणमिति भवान् हंसरूपी न्यगादीत् ॥2॥ संति श्रेयांसि भूयांस्यपि रुचिभिदया कर्मिणां निर्मितानि क्षुद्रानंदाश्च सांता बहुविधगतयः कृष्ण तेभ्यो भवेयुः । त्वं चाचख्याथ सख्ये ननु महिततमां श्रेयसां भक्तिमेकां त्वद्भक्त्यानंदतुल्यः खलु विषयजुषां सम्मदः केन वा स्यात् ॥3॥ त्वत्भक्त्या तुष्टबुद्धेः सुखमिह चरतो विच्युताशस्य चाशाः सर्वाः स्युः सौख्यमय्यः सलिलकुहरगस्येव तोयैकमय्यः । सोऽयं खल्विंद्रलोकं कमलजभवनं योगसिद्धीश्च हृद्याः नाकांक्षत्येतदास्तां स्वयमनुपतिते मोक्षसौख्येऽप्यनीहः ॥4॥ त्वद्भक्तो बाध्यमानोऽपि च विषयरसैरिंद्रियाशांतिहेतो- र्भक्त्यैवाक्रम्यमाणैः पुनरपि खलु तैर्दुर्बलैर्नाभिजय्यः । सप्तार्चिर्दीपितार्चिर्दहति किल यथा भूरिदारुप्रपंचं त्वद्भक्त्योघे तथैव प्रदहति दुरितं दुर्मदः क्वेंद्रियाणाम् ॥5॥ चित्तार्द्रीभावमुच्चैर्वपुषि च पुलकं हर्षवाष्पं च हित्वा चित्तं शुद्ध्येत्कथं वा किमु बहुतपसा विद्यया वीतभक्तेः । त्वद्गाथास्वादसिद्धांजनसततमरीमृज्यमानोऽयमात्मा चक्षुर्वत्तत्त्वसूक्ष्मं भजति न तु तथाऽभ्यस्तया तर्ककोट्या॥6॥ ध्यानं ते शीलयेयं समतनुसुखबद्धासनो नासिकाग्र- न्यस्ताक्षः पूरकाद्यैर्जितपवनपथश्चित्तपद्मं त्ववांचम्। ऊर्ध्वाग्रं भावयित्वा रविविधुशिखिनः संविचिंत्योपरिष्टात् तत्रस्थं भावये त्वां सजलजलधरश्यामलं कोमलांगम् ॥7॥ आनीलश्लक्ष्णकेशं ज्वलितमकरसत्कुंडलं मंदहास- स्यंदार्द्रं कौस्तुभश्रीपरिगतवनमालोरुहाराभिरामम् । श्रीवत्सांकं सुबाहुं मृदुलसदुदरं कांचनच्छायचेलं चारुस्निग्धोरुमंभोरुहललितपदं भावयेऽहं भवंतम् ॥8॥ सर्वांगेष्वंग रंगत्कुतुकमिति मुहुर्धारयन्नीश चित्तं तत्राप्येकत्र युंजे वदनसरसिजे सुंदरे मंदहासे तत्रालीनं तु चेतः परमसुखचिदद्वैतरूपे वितन्व- न्नन्यन्नो चिंतयेयं मुहुरिति समुपारूढयोगो भवेयम् ॥9॥ इत्थं त्वद्ध्यानयोगे सति पुनरणिमाद्यष्टसंसिद्धयस्ताः दूरश्रुत्यादयोऽपि ह्यहमहमिकया संपतेयुर्मुरारे । त्वत्संप्राप्तौ विलंबावहमखिलमिदं नाद्रिये कामयेऽहं त्वामेवानंदपूर्णं पवनपुरपते पाहि मां सर्वतापात् ॥10॥

    Narayaniyam Dashaka 96 (नारायणीयं दशक 96)

    नारायणीयं दशक 96 (Narayaniyam Dashaka 96) त्वं हि ब्रह्मैव साक्षात् परमुरुमहिमन्नक्षराणामकार- स्तारो मंत्रेषु राज्ञां मनुरसि मुनिषु त्वं भृगुर्नारदोऽपि । प्रह्लादो दानवानां पशुषु च सुरभिः पक्षिणां वैनतेयो नागानामस्यनंतस्सुरसरिदपि च स्रोतसां विश्वमूर्ते ॥1॥ ब्रह्मण्यानां बलिस्त्वं क्रतुषु च जपयज्ञोऽसि वीरेषु पार्थो भक्तानामुद्धवस्त्वं बलमसि बलिनां धाम तेजस्विनां त्वम् । नास्त्यंतस्त्वद्विभूतेर्विकसदतिशयं वस्तु सर्वं त्वमेव त्वं जीवस्त्वं प्रधानं यदिह भवदृते तन्न किंचित् प्रपंचे ॥2॥ धर्मं वर्णाश्रमाणां श्रुतिपथविहितं त्वत्परत्वेन भक्त्या कुर्वंतोऽंतर्विरागे विकसति शनकैः संत्यजंतो लभंते । सत्तास्फूर्तिप्रियत्वात्मकमखिलपदार्थेषु भिन्नेष्वभिन्नं निर्मूलं विश्वमूलं परममहमिति त्वद्विबोधं विशुद्धम् ॥3॥ ज्ञानं कर्मापि भक्तिस्त्रितयमिह भवत्प्रापकं तत्र ताव- न्निर्विण्णानामशेषे विषय इह भवेत् ज्ञानयोगेऽधिकारः । सक्तानां कर्मयोगस्त्वयि हि विनिहितो ये तु नात्यंतसक्ताः नाप्यत्यंतं विरक्तास्त्वयि च धृतरसा भक्तियोगो ह्यमीषाम् ॥4॥ ज्ञानं त्वद्भक्ततां वा लघु सुकृतवशान्मर्त्यलोके लभंते तस्मात्तत्रैव जन्म स्पृहयति भगवन् नाकगो नारको वा । आविष्टं मां तु दैवाद्भवजलनिधिपोतायिते मर्त्यदेहे त्वं कृत्वा कर्णधारं गुरुमनुगुणवातायितस्तारयेथाः ॥5॥ अव्यक्तं मार्गयंतः श्रुतिभिरपि नयैः केवलज्ञानलुब्धाः क्लिश्यंतेऽतीव सिद्धिं बहुतरजनुषामंत एवाप्नुवंति । दूरस्थः कर्मयोगोऽपि च परमफले नन्वयं भक्तियोग- स्त्वामूलादेव हृद्यस्त्वरितमयि भवत्प्रापको वर्धतां मे ॥6॥ ज्ञानायैवातियत्नं मुनिरपवदते ब्रह्मतत्त्वं तु शृण्वन् गाढं त्वत्पादभक्तिं शरणमयति यस्तस्य मुक्तिः कराग्रे । त्वद्ध्यानेऽपीह तुल्या पुनरसुकरता चित्तचांचल्यहेतो- रभ्यासादाशु शक्यं तदपि वशयितुं त्वत्कृपाचारुताभ्याम् ॥7॥ निर्विण्णः कर्ममार्गे खलु विषमतमे त्वत्कथादौ च गाढं जातश्रद्धोऽपि कामानयि भुवनपते नैव शक्नोमि हातुम् । तद्भूयो निश्चयेन त्वयि निहितमना दोषबुद्ध्या भजंस्तान् पुष्णीयां भक्तिमेव त्वयि हृदयगते मंक्षु नंक्ष्यंति संगाः ॥8॥ कश्चित् क्लेशार्जितार्थक्षयविमलमतिर्नुद्यमानो जनौघैः प्रागेवं प्राह विप्रो न खलु मम जनः कालकर्मग्रहा वा। चेतो मे दुःखहेतुस्तदिह गुणगणं भावयत्सर्वकारी- त्युक्त्वा शांतो गतस्त्वां मम च कुरु विभो तादृशी चित्तशांतिम् ॥9॥ ऐलः प्रागुर्वशीं प्रत्यतिविवशमनाः सेवमानश्चिरं तां गाढं निर्विद्य भूयो युवतिसुखमिदं क्षुद्रमेवेति गायन् । त्वद्भक्तिं प्राप्य पूर्णः सुखतरमचरत्तद्वदुद्धूतसंगं भक्तोत्तंसं क्रिया मां पवनपुरपते हंत मे रुंधि रोगान् ॥10॥

    Narayaniyam Dashaka 97 (नारायणीयं दशक 97)

    नारायणीयं दशक 97 (Narayaniyam Dashaka 97) त्रैगुण्याद्भिन्नरूपं भवति हि भुवने हीनमध्योत्तमं यत् ज्ञानं श्रद्धा च कर्ता वसतिरपि सुखं कर्म चाहारभेदाः । त्वत्क्षेत्रत्वन्निषेवादि तु यदिह पुनस्त्वत्परं तत्तु सर्वं प्राहुर्नैगुण्यनिष्ठं तदनुभजनतो मंक्षु सिद्धो भवेयम् ॥1॥ त्वय्येव न्यस्तचित्तः सुखमयि विचरन् सर्वचेष्टास्त्वदर्थं त्वद्भक्तैः सेव्यमानानपि चरितचरानाश्रयन् पुण्यदेशान् । दस्यौ विप्रे मृगादिष्वपि च सममतिर्मुच्यमानावमान- स्पर्धासूयादिदोषः सततमखिलभूतेषु संपूजये त्वाम् ॥2॥ त्वद्भावो यावदेषु स्फुरति न विशदं तावदेवं ह्युपास्तिं कुर्वन्नैकात्म्यबोधे झटिति विकसति त्वन्मयोऽहं चरेयम् । त्वद्धर्मस्यास्य तावत् किमपि न भगवन् प्रस्तुतस्य प्रणाश- स्तस्मात्सर्वात्मनैव प्रदिश मम विभो भक्तिमार्गं मनोज्ञम् ॥3॥ तं चैनं भक्तियोगं द्रढयितुमयि मे साध्यमारोग्यमायु- र्दिष्ट्या तत्रापि सेव्यं तव चरणमहो भेषजायेव दुग्धम् । मार्कंडेयो हि पूर्वं गणकनिगदितद्वादशाब्दायुरुच्चैः सेवित्वा वत्सरं त्वां तव भटनिवहैर्द्रावयामास मृत्युम् ॥4॥ मार्कंडेयश्चिरायुः स खलु पुनरपि त्वत्परः पुष्पभद्रा- तीरे निन्ये तपस्यन्नतुलसुखरतिः षट् तु मन्वंतराणि । देवेंद्रः सप्तमस्तं सुरयुवतिमरुन्मन्मथैर्मोहयिष्यन् योगोष्मप्लुष्यमाणैर्न तु पुनरशकत्त्वज्जनं निर्जयेत् कः ॥5॥ प्रीत्या नारायणाख्यस्त्वमथ नरसखः प्राप्तवानस्य पार्श्वं तुष्ट्या तोष्टूयमानः स तु विविधवरैर्लोभितो नानुमेने । द्रष्टुं माय़आं त्वदीयां किल पुनरवृणोद्भक्तितृप्तांतरात्मा मायादुःखानभिज्ञस्तदपि मृगयते नूनमाश्चर्यहेतोः ॥6॥ याते त्वय्याशु वाताकुलजलदगलत्तोयपूर्णातिघूर्णत्- सप्तार्णोराशिमग्ने जगति स तु जले संभ्रमन् वर्षकोटीः । दीनः प्रैक्षिष्ट दूरे वटदलशयनं कंचिदाश्चर्यबालं त्वामेव श्यामलांगं वदनसरसिजन्यस्तपादांगुलीकम् ॥7॥ दृष्ट्वा त्वां हृष्टरोमा त्वरितमुपगतः स्प्रष्टुकामो मुनींद्रः श्वासेनांतर्निविष्टः पुनरिह सकलं दृष्टवान् विष्टपौघम् । भूयोऽपि श्वासवातैर्बहिरनुपतितो वीक्षितस्त्वत्कटाक्षै- र्मोदादाश्लेष्टुकामस्त्वयि पिहिततनौ स्वाश्रमे प्राग्वदासीत् ॥8॥ गौर्या सार्धं तदग्रे पुरभिदथ गतस्त्वत्प्रियप्रेक्षणार्थी सिद्धानेवास्य दत्वा स्वयमयमजरामृत्युतादीन् गतोऽभूत् । एवं त्वत्सेवयैव स्मररिपुरपि स प्रीयते येन तस्मा- न्मूर्तित्रय्यात्मकस्त्वं ननु सकलनियंतेति सुव्यक्तमासीत् ॥9॥ त्र्यंशेस्मिन् सत्यलोके विधिहरिपुरभिन्मंदिराण्यूर्ध्वमूर्ध्वं तेभोऽप्यूर्ध्वं तु मायाविकृतिविरहितो भाति वैकुंठलोकः । तत्र त्वं कारणांभस्यपि पशुपकुले शुद्धसत्त्वैकरूपी सच्चित्ब्रह्माद्वयात्मा पवनपुरपते पाहि मां सर्वरोगात् ॥10॥

    Narayaniyam Dashaka 98 (नारायणीयं दशक 98)

    नारायणीयं दशक 98 (Narayaniyam Dashaka 98) यस्मिन्नेतद्विभातं यत इदमभवद्येन चेदं य एत- द्योऽस्मादुत्तीर्णरूपः खलु सकलमिदं भासितं यस्य भासा । यो वाचां दूरदूरे पुनरपि मनसां यस्य देवा मुनींद्राः नो विद्युस्तत्त्वरूपं किमु पुनरपरे कृष्ण तस्मै नमस्ते ॥1॥ जन्माथो कर्म नाम स्फुटमिह गुणदोषादिकं वा न यस्मिन् लोकानामूतये यः स्वयमनुभजते तानि मायानुसारी । विभ्रच्छक्तीररूपोऽपि च बहुतररूपोऽवभात्यद्भुतात्मा तस्मै कैवल्यधाम्ने पररसपरिपूर्णाय विष्णो नमस्ते ॥2॥ नो तिर्यंचन्न मर्त्यं न च सुरमसुरं न स्त्रियं नो पुंमांसं न द्रव्यं कर्म जातिं गुणमपि सदसद्वापि ते रूपमाहुः । शिष्टं यत् स्यान्निषेधे सति निगमशतैर्लक्षणावृत्तितस्तत् कृच्छ्रेणावेद्यमानं परमसुखमयं भाति तस्मै नमस्ते ॥3॥ मायायां बिंबितस्त्वं सृजसि महदहंकारतन्मात्रभेदै- र्भूतग्रामेंद्रियाद्यैरपि सकलजगत्स्वप्नसंकल्पकल्पम् । भूयः संहृत्य सर्वं कमठ इव पदान्यात्मना कालशक्त्या गंभीरे जायमाने तमसि वितिमिरो भासि तस्मै नमस्ते ॥4॥ शब्दब्रह्मेति कर्मेत्यणुरिति भगवन् काल इत्यालपंति त्वामेकं विश्वहेतुं सकलमयतया सर्वथा कल्प्यमानम् । वेदांतैर्यत्तु गीतं पुरुषपरचिदात्माभिधं तत्तु तत्त्वं प्रेक्षामात्रेण मूलप्रकृतिविकृतिकृत् कृष्ण तस्मै नमस्ते ॥5॥ सत्त्वेनासत्तया वा न च खलु सदसत्त्वेन निर्वाच्यरूपा धत्ते यासावविद्या गुणफणिमतिवद्विश्वदृश्यावभासम् । विद्यात्वं सैव याता श्रुतिवचनलवैर्यत्कृपास्यंदलाभे संसारारण्यसद्यस्त्रुटनपरशुतामेति तस्मै नमस्ते ॥6॥ भूषासु स्वर्णवद्वा जगति घटशरावादिके मृत्तिकाव- त्तत्त्वे संचिंत्यमाने स्फुरति तदधुनाप्यद्वितीयं वपुस्ते । स्वप्नद्रष्टुः प्रबोधे तिमिरलयविधौ जीर्णरज्जोश्च यद्व- द्विद्यालाभे तथैव स्फुटमपि विकसेत् कृष्ण तस्मै नमस्ते ॥7॥ यद्भीत्योदेति सूर्यो दहति च दहनो वाति वायुस्तथान्ये यद्भीताः पद्मजाद्याः पुनरुचितबलीनाहरंतेऽनुकालम् । येनैवारोपिताः प्राङ्निजपदमपि ते च्यावितारश्च पश्चात् तस्मै विश्वं नियंत्रे वयमपि भवते कृष्ण कुर्मः प्रणामम् ॥8॥ त्रैलोक्यं भावयंतं त्रिगुणमयमिदं त्र्यक्षरस्यैकवाच्यं त्रीशानामैक्यरूपं त्रिभिरपि निगमैर्गीयमानस्वरूपम् । तिस्रोवस्था विदंतं त्रियुगजनिजुषं त्रिक्रमाक्रांतविश्वं त्रैकाल्ये भेदहीनं त्रिभिरहमनिशं योगभेदैर्भजे त्वाम् ॥9॥ सत्यं शुद्धं विबुद्धं जयति तव वपुर्नित्यमुक्तं निरीहं निर्द्वंद्वं निर्विकारं निखिलगुणगणव्यंजनाधारभूतम् । निर्मूलं निर्मलं तन्निरवधिमहिमोल्लासि निर्लीनमंत- र्निस्संगानां मुनीनां निरुपमपरमानंदसांद्रप्रकाशम् ॥10॥ दुर्वारं द्वादशारं त्रिशतपरिमिलत्षष्टिपर्वाभिवीतं संभ्राम्यत् क्रूरवेगं क्षणमनु जगदाच्छिद्य संधावमानम् । चक्रं ते कालरूपं व्यथयतु न तु मां त्वत्पदैकावलंबं विष्णो कारुण्यसिंधो पवनपुरपते पाहि सर्वामयौघात् ॥11॥

    Narayaniyam Dashaka 99 (नारायणीयं दशक 99)

    नारायणीयं दशक 99 (Narayaniyam Dashaka 99) विष्णोर्वीर्याणि को वा कथयतु धरणेः कश्च रेणून्मिमीते यस्यैवांघ्रित्रयेण त्रिजगदभिमितं मोदते पूर्णसंपत् योसौ विश्वानि धत्ते प्रियमिह परमं धाम तस्याभियायां त्वद्भक्ता यत्र माद्यंत्यमृतरसमरंदस्य यत्र प्रवाहः ॥1॥ आद्यायाशेषकर्त्रे प्रतिनिमिषनवीनाय भर्त्रे विभूते- र्भक्तात्मा विष्णवे यः प्रदिशति हविरादीनि यज्ञार्चनादौ । कृष्णाद्यं जन्म यो वा महदिह महतो वर्णयेत्सोऽयमेव प्रीतः पूर्णो यशोभिस्त्वरितमभिसरेत् प्राप्यमंते पदं ते ॥2॥ हे स्तोतारः कवींद्रास्तमिह खलु यथा चेतयध्वे तथैव व्यक्तं वेदस्य सारं प्रणुवत जननोपात्तलीलाकथाभिः । जानंतश्चास्य नामान्यखिलसुखकराणीति संकीर्तयध्वं हे विष्णो कीर्तनाद्यैस्तव खलु महतस्तत्त्वबोधं भजेयम् ॥3॥ विष्णोः कर्माणि संपश्यत मनसि सदा यैः स धर्मानबध्नाद् यानींद्रस्यैष भृत्यः प्रियसख इव च व्यातनोत् क्षेमकारी । वीक्षंते योगसिद्धाः परपदमनिशं यस्य सम्यक्प्रकाशं विप्रेंद्रा जागरूकाः कृतबहुनुतयो यच्च निर्भासयंते ॥4॥ नो जातो जायमानोऽपि च समधिगतस्त्वन्महिम्नोऽवसानं देव श्रेयांसि विद्वान् प्रतिमुहुरपि ते नाम शंसामि विष्णो । तं त्वां संस्तौमि नानाविधनुतिवचनैरस्य लोकत्रयस्या- प्यूर्ध्वं विभ्राजमाने विरचितवसतिं तत्र वैकुंठलोके ॥5॥ आपः सृष्ट्यादिजन्याः प्रथममयि विभो गर्भदेशे दधुस्त्वां यत्र त्वय्येव जीवा जलशयन हरे संगता ऐक्यमापन् । तस्याजस्य प्रभो ते विनिहितमभवत् पद्ममेकं हि नाभौ दिक्पत्रं यत् किलाहुः कनकधरणिभृत् कर्णिकं लोकरूपम् ॥6॥ हे लोका विष्णुरेतद्भुवनमजनयत्तन्न जानीथ यूयं युष्माकं ह्यंतरस्थं किमपि तदपरं विद्यते विष्णुरूपम् । नीहारप्रख्यमायापरिवृतमनसो मोहिता नामरूपैः प्राणप्रीत्येकतृप्ताश्चरथ मखपरा हंत नेच्छा मुकुंदे ॥7॥ मूर्ध्नामक्ष्णां पदानां वहसि खलु सहस्राणि संपूर्य विश्वं तत्प्रोत्क्रम्यापि तिष्ठन् परिमितविवरे भासि चित्तांतरेऽपि । भूतं भव्यं च सर्वं परपुरुष भवान् किंच देहेंद्रियादि- ष्वाविष्टोऽप्युद्गतत्वादमृतसुखरसं चानुभुंक्षे त्वमेव ॥8॥ यत्तु त्रैलोक्यरूपं दधदपि च ततो निर्गतोऽनंतशुद्ध- ज्ञानात्मा वर्तसे त्वं तव खलु महिमा सोऽपि तावान् किमन्यत् । स्तोकस्ते भाग एवाखिलभुवनतया दृश्यते त्र्यंशकल्पं भूयिष्ठं सांद्रमोदात्मकमुपरि ततो भाति तस्मै नमस्ते ॥9॥ अव्यक्तं ते स्वरूपं दुरधिगमतमं तत्तु शुद्धैकसत्त्वं व्यक्तं चाप्येतदेव स्फुटममृतरसांभोधिकल्लोलतुल्यम् । सर्वोत्कृष्टामभीष्टां तदिह गुणरसेनैव चित्तं हरंतीं मूर्तिं ते संश्रयेऽहं पवनपुरपते पाहि मां कृष्ण रोगात् ॥10॥

    Narayaniyam Dashaka 100 (नारायणीयं दशक 100)

    नारायणीयं दशक 100 (Narayaniyam Dashaka 100) अग्रे पश्यामि तेजो निबिडतरकलायावलीलोभनीयं पीयूषाप्लावितोऽहं तदनु तदुदरे दिव्यकैशोरवेषम् । तारुण्यारंभरम्यं परमसुखरसास्वादरोमांचितांगै- रावीतं नारदाद्यैर्विलसदुपनिषत्सुंदरीमंडलैश्च ॥1॥ नीलाभं कुंचिताग्रं घनममलतरं संयतं चारुभंग्या रत्नोत्तंसाभिरामं वलयितमुदयच्चंद्रकैः पिंछजालैः । मंदारस्रङ्निवीतं तव पृथुकबरीभारमालोकयेऽहं स्निग्धश्वेतोर्ध्वपुंड्रामपि च सुललितां फालबालेंदुवीथीम् ॥2 हृद्यं पूर्णानुकंपार्णवमृदुलहरीचंचलभ्रूविलासै- रानीलस्निग्धपक्ष्मावलिपरिलसितं नेत्रयुग्मं विभो ते । सांद्रच्छायं विशालारुणकमलदलाकारमामुग्धतारं कारुण्यालोकलीलाशिशिरितभुवनं क्षिप्यतां मय्यनाथे ॥3॥ उत्तुंगोल्लासिनासं हरिमणिमुकुरप्रोल्लसद्गंडपाली- व्यालोलत्कर्णपाशांचितमकरमणीकुंडलद्वंद्वदीप्रम् । उन्मीलद्दंतपंक्तिस्फुरदरुणतरच्छायबिंबाधरांतः- प्रीतिप्रस्यंदिमंदस्मितमधुरतरं वक्त्रमुद्भासतां मे ॥4॥ बाहुद्वंद्वेन रत्नोज्ज्वलवलयभृता शोणपाणिप्रवाले- नोपात्तां वेणुनाली प्रसृतनखमयूखांगुलीसंगशाराम् । कृत्वा वक्त्रारविंदे सुमधुरविकसद्रागमुद्भाव्यमानैः शब्दब्रह्मामृतैस्त्वं शिशिरितभुवनैः सिंच मे कर्णवीथीम् ॥5॥ उत्सर्पत्कौस्तुभश्रीततिभिररुणितं कोमलं कंठदेशं वक्षः श्रीवत्सरम्यं तरलतरसमुद्दीप्रहारप्रतानम् । नानावर्णप्रसूनावलिकिसलयिनीं वन्यमालां विलोल- ल्लोलंबां लंबमानामुरसि तव तथा भावये रत्नमालाम् ॥6॥ अंगे पंचांगरागैरतिशयविकसत्सौरभाकृष्टलोकं लीनानेकत्रिलोकीविततिमपि कृशां बिभ्रतं मध्यवल्लीम् । शक्राश्मन्यस्ततप्तोज्ज्वलकनकनिभं पीतचेलं दधानं ध्यायामो दीप्तरश्मिस्फुटमणिरशनाकिंकिणीमंडितं त्वाम् ॥7॥ ऊरू चारू तवोरू घनमसृणरुचौ चित्तचोरौ रमायाः विश्वक्षोभं विशंक्य ध्रुवमनिशमुभौ पीतचेलावृतांगौ । आनम्राणां पुरस्तान्न्यसनधृतसमस्तार्थपालीसमुद्ग- च्छायं जानुद्वयं च क्रमपृथुलमनोज्ञे च जंघे निषेवे ॥8॥ मंजीरं मंजुनादैरिव पदभजनं श्रेय इत्यालपंतं पादाग्रं भ्रांतिमज्जत्प्रणतजनमनोमंदरोद्धारकूर्मम् । उत्तुंगाताम्रराजन्नखरहिमकरज्योत्स्नया चाऽश्रितानां संतापध्वांतहंत्रीं ततिमनुकलये मंगलामंगुलीनाम् ॥9॥ योगींद्राणां त्वदंगेष्वधिकसुमधुरं मुक्तिभाजां निवासो भक्तानां कामवर्षद्युतरुकिसलयं नाथ ते पादमूलम् । नित्यं चित्तस्थितं मे पवनपुरपते कृष्ण कारुण्यसिंधो हृत्वा निश्शेषतापान् प्रदिशतु परमानंदसंदोहलक्ष्मीम् ॥10॥ अज्ञात्वा ते महत्वं यदिह निगदितं विश्वनाथ क्षमेथाः स्तोत्रं चैतत्सहस्रोत्तरमधिकतरं त्वत्प्रसादाय भूयात् । द्वेधा नारायणीयं श्रुतिषु च जनुषा स्तुत्यतावर्णनेन स्फीतं लीलावतारैरिदमिह कुरुतामायुरारोग्यसौख्यम् ॥11॥