Anjaneya Bhujanga Prayat Stotram (आञ्जनेय भुजङ्ग प्रयात स्तोत्रम्)

आञ्जनेय भुजङ्ग प्रयात स्तोत्रम् (Anjaneya Bhujanga Prayat Stotram) प्रसन्नाङ्गरागं प्रभाकाञ्चनाङ्गं जगद्भीतशौर्यं तुषाराद्रिधैर्यम् । तृणीभूतहेतिं रणोद्यद्विभूतिं भजे वायुपुत्रं पवित्राप्तमित्रम् ॥ 1 ॥ भजे पावनं भावना नित्यवासं भजे बालभानु प्रभा चारुभासम् । भजे चन्द्रिका कुन्द मन्दार हासं भजे सन्ततं रामभूपाल दासम् ॥ 2 ॥ भजे लक्ष्मणप्राणरक्षातिदक्षं भजे तोषितानेक गीर्वाणपक्षम् । भजे घोर सङ्ग्राम सीमाहताक्षं भजे रामनामाति सम्प्राप्तरक्षम् ॥ 3 ॥ कृताभीलनाधक्षितक्षिप्तपादं घनक्रान्त भृङ्गं कटिस्थोरु जङ्घम् । वियद्व्याप्तकेशं भुजाश्लेषिताश्मं जयश्री समेतं भजे रामदूतम् ॥ 4 ॥ चलद्वालघातं भ्रमच्चक्रवालं कठोराट्टहासं प्रभिन्नाब्जजाण्डम् । महासिंहनादा द्विशीर्णत्रिलोकं भजे चाञ्जनेयं प्रभुं वज्रकायम् ॥ 5 ॥ रणे भीषणे मेघनादे सनादे सरोषे समारोपणामित्र मुख्ये । खगानां घनानां सुराणां च मार्गे नटन्तं समन्तं हनूमन्तमीडे ॥ 6 ॥ घनद्रत्न जम्भारि दम्भोलि भारं घनद्दन्त निर्धूत कालोग्रदन्तम् । पदाघात भीताब्धि भूतादिवासं रणक्षोणिदक्षं भजे पिङ्गलाक्षम् ॥ 7 ॥ महाग्राहपीडां महोत्पातपीडां महारोगपीडां महातीव्रपीडाम् । हरत्यस्तु ते पादपद्मानुरक्तो नमस्ते कपिश्रेष्ठ रामप्रियाय ॥ 8 ॥ जराभारतो भूरि पीडां शरीरे निराधारणारूढ गाढ प्रतापी । भवत्पादभक्तिं भवद्भक्तिरक्तिं कुरु श्रीहनूमत्प्रभो मे दयालो ॥ 9 ॥ महायोगिनो ब्रह्मरुद्रादयो वा न जानन्ति तत्त्वं निजं राघवस्य । कथं ज्ञायते मादृशे नित्यमेव प्रसीद प्रभो वानरेन्द्रो नमस्ते ॥ 10 ॥ नमस्ते महासत्त्ववाहाय तुभ्यं नमस्ते महावज्रदेहाय तुभ्यम् । नमस्ते परीभूत सूर्याय तुभ्यं नमस्ते कृतामर्त्य कार्याय तुभ्यम् ॥ 11 ॥ नमस्ते सदा ब्रह्मचर्याय तुभ्यं नमस्ते सदा वायुपुत्राय तुभ्यम् । नमस्ते सदा पिङ्गलाक्षाय तुभ्यं नमस्ते सदा रामभक्ताय तुभ्यम् ॥ 12 ॥ हनूमद्भुजङ्गप्रयातं प्रभाते प्रदोषेऽपि वा चार्धरात्रेऽपि मर्त्यः । पठन्नश्नतोऽपि प्रमुक्तोघजालो सदा सर्वदा रामभक्तिं प्रयाति ॥ 13 ॥ इति श्रीमदाञ्जनेय भुजङ्गप्रयात स्तोत्रम् ।