Durga-Saptashati-Sanskrit Collection

    Durga Saptashati Chapter 1 (दुर्गा सप्तशति प्रथमोऽध्यायः देवी माहात्म्यं)

    दुर्गा सप्तशति प्रथमोऽध्यायः (Durga Saptashati Chapter 1) ॥ देवी माहात्म्यम् ॥ ॥ श्रीदुर्गायै नमः ॥ ॥ अथ श्रीदुर्गासप्तशती ॥ ॥ मधुकैटभवधो नाम प्रथमोऽध्यायः ॥ अस्य श्री प्रधम चरित्रस्य ब्रह्मा ऋषिः । महाकाली देवता । गायत्री छंदः । नंदा शक्तिः । रक्त दंतिका बीजम् । अग्निस्तत्वम् । ऋग्वेदः स्वरूपम् । श्री महाकाली प्रीत्यर्धे प्रधम चरित्र जपे विनियोगः । ध्यानं खड्गं चक्र गदेषुचाप परिघा शूलं भुशुंडीं शिरः शंंखं संदधतीं करैस्त्रिनयनां सर्वांंगभूषावृताम् । यां हंतुं मधुकैभौ जलजभूस्तुष्टाव सुप्ते हरौ नीलाश्मद्युति मास्यपाददशकां सेवे महाकालिकां॥ ॐ नमश्चंडिकायै ॐ ऐं मार्कंडेय उवाच॥1॥ सावर्णिः सूर्यतनयो योमनुः कथ्यतेऽष्टमः। निशामय तदुत्पत्तिं विस्तराद्गदतो मम ॥2॥ महामायानुभावेन यथा मन्वंतराधिपः स बभूव महाभागः सावर्णिस्तनयो रवेः ॥3॥ स्वारोचिषेऽंतरे पूर्वं चैत्रवंशसमुद्भवः। सुरथो नाम राजाऽभूत् समस्ते क्षितिमंडले ॥4॥ तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान्। बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तदा ॥5॥ तस्य तैरभवद्युद्धं अतिप्रबलदंडिनः। न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः ॥6॥ ततः स्वपुरमायातो निजदेशाधिपोऽभवत्। आक्रांतः स महाभागस्तैस्तदा प्रबलारिभिः ॥7॥ अमात्यैर्बलिभिर्दुष्टै र्दुर्बलस्य दुरात्मभिः। कोशो बलं चापहृतं तत्रापि स्वपुरे ततः ॥8॥ ततो मृगयाव्याजेन हृतस्वाम्यः स भूपतिः। एकाकी हयमारुह्य जगाम गहनं वनम् ॥9॥ सतत्राश्रममद्राक्षी द्द्विजवर्यस्य मेधसः। प्रशांतश्वापदाकीर्ण मुनिशिष्योपशोभितम् ॥10॥ तस्थौ कंचित्स कालं च मुनिना तेन सत्कृतः। इतश्चेतश्च विचरंस्तस्मिन् मुनिवराश्रमे॥11॥ सोऽचिंतयत्तदा तत्र ममत्वाकृष्टचेतनः। ॥12॥ मत्पूर्वैः पालितं पूर्वं मयाहीनं पुरं हि तत् मद्भृत्यैस्तैरसद्वृत्तैः र्धर्मतः पाल्यते न वा ॥13॥ न जाने स प्रधानो मे शूर हस्तीसदामदः मम वैरिवशं यातः कान्भोगानुपलप्स्यते ॥14॥ ये ममानुगता नित्यं प्रसादधनभोजनैः अनुवृत्तिं ध्रुवं तेऽद्य कुर्वंत्यन्यमहीभृतां ॥15॥ असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततं व्ययं संचितः सोऽतिदुःखेन क्षयं कोशो गमिष्यति ॥16॥ एतच्चान्यच्च सततं चिंतयामास पार्थिवः तत्र विप्राश्रमाभ्याशे वैश्यमेकं ददर्श सः ॥17॥ स पृष्टस्तेन कस्त्वं भो हेतुश्च आगमनेऽत्र कः सशोक इव कस्मात्वं दुर्मना इव लक्ष्यसे। ॥18॥ इत्याकर्ण्य वचस्तस्य भूपतेः प्रणायोदितम् प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम्॥19॥ वैश्य उवाच ॥20॥ समाधिर्नाम वैश्योऽहमुत्पन्नो धनिनां कुले पुत्रदारैर्निरस्तश्च धनलोभाद् असाधुभिः॥21॥ विहीनश्च धनैदारैः पुत्रैरादाय मे धनम्। वनमभ्यागतो दुःखी निरस्तश्चाप्तबंधुभिः॥22॥ सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम्। प्रवृत्तिं स्वजनानां च दाराणां चात्र संस्थितः॥23॥ किं नु तेषां गृहे क्षेमं अक्षेमं किंनु सांप्रतं कथं तेकिंनुसद्वृत्ता दुर्वृत्ता किंनुमेसुताः॥24॥ राजोवाच॥25॥ यैर्निरस्तो भवा~ंल्लुब्धैः पुत्रदारादिभिर्धनैः॥26॥ तेषु किं भवतः स्नेह मनुबध्नाति मानसम्॥27॥ वैश्य उवाच ॥28॥ एवमेतद्यथा प्राह भवानस्मद्गतं वचः किं करोमि न बध्नाति मम निष्टुरतां मनः॥29॥ ऐः संत्यज्य पितृस्नेहं धन लुब्धैर्निराकृतः पतिःस्वजनहार्दं च हार्दितेष्वेव मे मनः। ॥30॥ किमेतन्नाभिजानामि जानन्नपि महामते यत्प्रेम प्रवणं चित्तं विगुणेष्वपि बंधुषु॥31॥ तेषां कृते मे निःश्वासो दौर्मनस्यं चजायते॥32॥ अरोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम् ॥33॥ मार्कंडेय उवाच ॥34॥ ततस्तौ सहितौ विप्र तंमुनिं समुपस्थितौ॥35॥ समाधिर्नाम वैश्योऽसौ स च पार्धिव सत्तमः॥36॥ कृत्वा तु तौ यथान्याय्यं यथार्हं तेन संविदम्। उपविष्टौ कथाः काश्चित्​च्चक्रतुर्वैश्यपार्धिवौ॥37॥ राजोवाच ॥38॥ भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्वतत् ॥39॥ दुःखाय यन्मे मनसः स्वचित्तायत्ततां विना॥40॥ ममत्वं गतराज्यस्य राज्यांगेष्वखिलेष्वपि । जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम ॥ 41 ॥ अयं च इकृतः पुत्रैः दारैर्भृत्यैस्तथोज्घितः स्वजनेन च संत्यक्तः स्तेषु हार्दी तथाप्यति ॥42॥ एव मेष तथाहं च द्वावप्त्यंतदुःखितौ। दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ ॥43॥ तत्केनैतन्महाभाग यन्मोहॊ ज्ञानिनोरपि ममास्य च भवत्येषा विवेकांधस्य मूढता ॥44॥ ऋषिरुवाच॥45॥ ज्ञान मस्ति समस्तस्य जंतोर्व्षय गोचरे। विषयश्च महाभाग यांति चैवं पृथक्पृथक्॥46॥ केचिद्दिवा तथा रात्रौ प्राणिनः स्तुल्यदृष्टयः ॥47॥ ज्ञानिनो मनुजाः सत्यं किं तु ते न हि केवलम्। यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः॥48॥ ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणां मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः॥49॥ ज्ञानेऽपि सति पश्यैतान् पतगांछाबचंचुषु। कणमोक्षादृतान् मोहात्पीड्यमानानपि क्षुधा॥50॥ मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति लोभात् प्रत्युपकाराय नन्वेतान् किं न पश्यसि॥51॥ तथापि ममतावर्ते मोहगर्ते निपातिताः महामाया प्रभावेण संसारस्थितिकारिणा॥52॥ तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः। महामाया हरेश्चैषा तया सम्मोह्यते जगत्॥53॥ ज्ङानिनामपि चेतांसि देवी भगवती हि सा बलादाक्ऱ्ष्यमोहाय महामाया प्रयच्छति ॥54॥ तया विसृज्यते विश्वं जगदेतच्चराचरम् । सैषा प्रसन्ना वरदा नृणां भवति मुक्तये ॥55॥ सा विद्या परमा मुक्तेर्हेतुभूता सनातनी संसारबंधहेतुश्च सैव सर्वेश्वरेश्वरी॥56॥ राजोवाच॥57॥ भगवन् काहि सा देवी मामायेति यां भवान् । ब्रवीति क्थमुत्पन्ना सा कर्मास्याश्च किं द्विज॥58॥ यत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा। तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर॥59॥ ऋषिरुवाच ॥60॥ नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम्॥61॥ तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां ममः॥62॥ देवानां कार्यसिद्ध्यर्थं आविर्भवति सा यदा। उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते ॥63॥ योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते। आस्तीर्य शेषमभजत् कल्पांते भगवान् प्रभुः॥64॥ तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ। विष्णुकर्णमलोद्भूतौ हंतुं ब्रह्माणमुद्यतौ॥65॥ स नाभि कमले विष्णोः स्थितो ब्रह्मा प्रजापतिः दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम्॥66॥ तुष्टाव योगनिद्रां तामेकाग्रहृदयः स्थितः विबोधनार्धाय हरेर्हरिनेत्रकृतालयाम् ॥67॥ विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्। निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥68॥ ब्रह्मोवाच ॥69॥ त्वं स्वाहा त्वं स्वधा त्वंहि वषट्कारः स्वरात्मिका। सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता॥70॥ अर्धमात्रा स्थिता नित्या यानुच्चार्याविशेषतः त्वमेव सा त्वं सावित्री त्वं देव जननी परा ॥71॥ त्वयैतद्धार्यते विश्वं त्वयैतत् सृज्यते जगत्। त्वयैतत् पाल्यते देवि त्वमत्स्यंते च सर्वदा॥72॥ विसृष्टौ सृष्टिरूपात्वं स्थिति रूपा च पालने। तथा संहृतिरूपांते जगतोऽस्य जगन्मये ॥73॥ महाविद्या महामाया महामेधा महास्मृतिः। महामोहा च भवती महादेवी महासुरी ॥74॥ प्रकृतिस्त्वं च सर्वस्य गुणत्रय विभाविनी। कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा॥75॥ त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्भोधलक्षणा। लज्जापुष्टिस्तथा तुष्टिस्त्वं शांतिः क्षांति रेव च॥76॥ खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा। शंखिणी चापिनी बाणाभुशुंडीपरिघायुधा॥77॥ सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुंदरी परापराणां परमा त्वमेव परमेश्वरी॥78॥ यच्च किंचित्क्वचिद्वस्तु सदसद्वाखिलात्मिके। तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसेमया॥79॥ यया त्वया जगत् स्रष्टा जगत्पातात्ति यो जगत्। सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः॥80॥ विष्णुः शरीरग्रहणं अहमीशान एव च कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत्॥81॥ सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता। मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ॥82॥ प्रबोधं च जगत्स्वामी नीयतामच्युता लघु ॥83॥ बोधश्च क्रियतामस्य हंतुमेतौ महासुरौ ॥83॥ ऋषिरुवाच ॥84॥ एवं स्तुता तदा देवी तामसी तत्र वेधसा विष्णोः प्रभोधनार्धाय निहंतुं मधुकैटभौ ॥85॥ नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः। निर्गम्य दर्शने तस्थौ ब्रह्मणो अव्यक्तजन्मनः ॥86॥ उत्तस्थौ च जगन्नाथः स्तया मुक्तो जनार्दनः। एकार्णवे अहिशयनात्ततः स ददृशे च तौ ॥87॥ मधुकैटभौ दुरात्माना वतिवीर्यपराक्रमौ क्रोधरक्तेक्षणावत्तुं ब्रह्मणां जनितोद्यमौ ॥88॥ समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः पंचवर्षसहस्त्राणि बाहुप्रहरणो विभुः ॥89॥ तावप्यतिबलोन्मत्तौ महामायाविमोहितौ ॥90॥ उक्तवंतौ वरोऽस्मत्तो व्रियतामिति केशवम् ॥91॥ श्री भगवानुवाच ॥92॥ भवेतामद्य मे तुष्टौ मम वध्यावुभावपि ॥93॥ किमन्येन वरेणात्र एतावृद्दि वृतं मम ॥94॥ ऋषिरुवाच ॥95॥ वंचिताभ्यामिति तदा सर्वमापोमयं जगत्। विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः ॥96॥ आवां जहि न यत्रोर्वी सलिलेन परिप्लुता। ॥97॥ ऋषिरुवाच ॥98॥ तथेत्युक्त्वा भगवता शंखचक्रगदाभृता। कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः ॥99॥ एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम्। प्रभावमस्या देव्यास्तु भूयः शृणु वदामि ते ॥100॥ ॥ जय जय श्री स्वस्ति श्रीमार्कंडेयपुराणे सावर्णिके मन्वंतरे देवीमहात्म्ये मधुकैटभवधो नाम प्रधमोऽध्यायः ॥ आहुति ॐ एं सांगायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै एं बीजाधिष्टायै महा कालिकायै महा अहुतिं समर्पयामि नमः स्वाहा ॥

    Durga Saptashati Chapter 2 (दुर्गा सप्तशति द्वितीयोऽध्यायः देवी माहात्म्यं)

    दुर्गा सप्तशति द्वितीयोऽध्यायः (Durga Saptashati Chapter 2) महिषासुर सैन्यवधो नाम द्वितीयोऽध्यायः ॥ अस्य सप्त सतीमध्यम चरित्रस्य विष्णुर् ऋषिः । उष्णिक् छंदः । श्रीमहालक्ष्मीदेवता। शाकंभरी शक्तिः । दुर्गा बीजम् । वायुस्तत्त्वम् । यजुर्वेदः स्वरूपम् । श्री महालक्ष्मीप्रीत्यर्थे मध्यम चरित्र जपे विनियोगः ॥ ध्यानं ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुः कुंडिकां दंडं शक्तिमसिं च चर्म जलजं घंटां सुराभाजनम् । शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवाल प्रभां सेवे सैरिभमर्दिनीमिह महलक्ष्मीं सरोजस्थिताम् ॥ ऋषिरुवाच ॥1॥ देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा। महिषेऽसुराणां अधिपे देवानांच पुरंदरे तत्रासुरैर्महावीर्यिर्देवसैन्यं पराजितं। जित्वा च सकलान् देवान् इंद्रोऽभून्महिषासुरः ॥3॥ ततः पराजिता देवाः पद्मयोनिं प्रजापतिम्। पुरस्कृत्यगतास्तत्र यत्रेश गरुडध्वजौ ॥4॥ यथावृत्तं तयोस्तद्वन् महिषासुरचेष्टितम्। त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् ॥5॥ सूर्येंद्राग्न्यनिलेंदूनां यमस्य वरुणस्य च अन्येषां चाधिकारान्स स्वयमेवाधितिष्टति ॥6॥ स्वर्गान्निराकृताः सर्वे तेन देव गणा भुविः। विचरंति यथा मर्त्या महिषेण दुरात्मना ॥6॥ एतद्वः कथितं सर्वं अमरारिविचेष्टितम्। शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिंत्यताम् ॥8॥ इत्थं निशम्य देवानां वचांसि मधुसूधनः चकार कोपं शंभुश्च भ्रुकुटीकुटिलाननौ ॥9॥ ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः। निश्चक्राम महत्तेजो ब्रह्मणः शंकरस्य च ॥10॥ अन्येषां चैव देवानां शक्रादीनां शरीरतः। निर्गतं सुमहत्तेजः स्तच्चैक्यं समगच्छत ॥11॥ अतीव तेजसः कूटं ज्वलंतमिव पर्वतम्। ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगंतरम् ॥12॥ अतुलं तत्र तत्तेजः सर्वदेव शरीरजम्। एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा ॥13॥ यदभूच्छांभवं तेजः स्तेनाजायत तन्मुखम्। याम्येन चाभवन् केशा बाहवो विष्णुतेजसा ॥14॥ सौम्येन स्तनयोर्युग्मं मध्यं चैंद्रेण चाभवत्। वारुणेन च जंघोरू नितंबस्तेजसा भुवः ॥15॥ ब्रह्मणस्तेजसा पादौ तदंगुल्योऽर्क तेजसा। वसूनां च करांगुल्यः कौबेरेण च नासिका ॥16॥ तस्यास्तु दंताः संभूता प्राजापत्येन तेजसा नयनत्रितयं जज्ञे तथा पावकतेजसा ॥17॥ भ्रुवौ च संध्ययोस्तेजः श्रवणावनिलस्य च अन्येषां चैव देवानां संभवस्तेजसां शिव ॥18॥ ततः समस्त देवानां तेजोराशिसमुद्भवाम्। तां विलोक्य मुदं प्रापुः अमरा महिषार्दिताः ॥19॥ शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक्। चक्रं च दत्तवान् कृष्णः समुत्पाट्य स्वचक्रतः ॥20॥ शंखं च वरुणः शक्तिं ददौ तस्यै हुताशनः मारुतो दत्तवांश्चापं बाणपूर्णे तथेषुधी ॥21॥ वज्रमिंद्रः समुत्पाट्य कुलिशादमराधिपः। ददौ तस्यै सहस्राक्षो घंटामैरावताद्गजात् ॥22॥ कालदंडाद्यमो दंडं पाशं चांबुपतिर्ददौ। प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमंडलं ॥23॥ समस्तरोमकूपेषु निज रश्मीन् दिवाकरः कालश्च दत्तवान् खड्गं तस्याः श्चर्म च निर्मलम् ॥24॥ क्षीरोदश्चामलं हारं अजरे च तथांबरे चूडामणिं तथादिव्यं कुंडले कटकानिच ॥25॥ अर्धचंद्रं तधा शुभ्रं केयूरान् सर्व बाहुषु नूपुरौ विमलौ तद्व द्ग्रैवेयकमनुत्तमम् ॥26॥ अंगुलीयकरत्नानि समस्तास्वंगुलीषु च विश्व कर्मा ददौ तस्यै परशुं चाति निर्मलं ॥27॥ अस्त्राण्यनेकरूपाणि तथाऽभेद्यं च दंशनम्। अम्लान पंकजां मालां शिरस्यु रसि चापराम्॥28॥ अददज्जलधिस्तस्यै पंकजं चातिशोभनम्। हिमवान् वाहनं सिंहं रत्नानि विविधानिच॥29॥ ददावशून्यं सुरया पानपात्रं दनाधिपः। शेषश्च सर्व नागेशो महामणि विभूषितम् ॥30॥ नागहारं ददऽउ तस्यै धत्ते यः पृथिवीमिमाम्। अन्यैरपि सुरैर्देवी भूषणैः आयुधैस्तथाः ॥31॥ सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहु। तस्यानादेन घोरेण कृत्स्न मापूरितं नभः ॥32॥ अमायतातिमहता प्रतिशब्दो महानभूत्। चुक्षुभुः सकलालोकाः समुद्राश्च चकंपिरे ॥33॥ चचाल वसुधा चेलुः सकलाश्च महीधराः। जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् ॥34॥ तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः। दृष्ट्वा समस्तं संक्षुब्धं त्रैलोक्यं अमरारयः ॥35॥ सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुदाः। आः किमेतदिति क्रोधादाभाष्य महिषासुरः ॥36॥ अभ्यधावत तं शब्दं अशेषैरसुरैर्वृतः। स ददर्ष ततो देवीं व्याप्तलोकत्रयां त्विषा॥37॥ पादाक्रांत्या नतभुवं किरीटोल्लिखितांबराम्। क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम् ॥38॥ दिशो भुजसहस्रेण समंताद्व्याप्य संस्थिताम्। ततः प्रववृते युद्धं तया देव्या सुरद्विषां ॥39॥ शस्त्रास्त्रैर्भहुधा मुक्तैरादीपितदिगंतरम्। महिषासुरसेनानीश्चिक्षुराख्यो महासुरः ॥40॥ युयुधे चमरश्चान्यैश्चतुरंगबलान्वितः। रथानामयुतैः षड्भिः रुदग्राख्यो महासुरः ॥41॥ अयुध्यतायुतानां च सहस्रेण महाहनुः। पंचाशद्भिश्च नियुतैरसिलोमा महासुरः ॥42॥ अयुतानां शतैः षड्भिःर्भाष्कलो युयुधे रणे। गजवाजि सहस्रौघै रनेकैः परिवारितः ॥43॥ वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत। बिडालाख्योऽयुतानां च पंचाशद्भिरथायुतैः ॥44॥ युयुधे संयुगे तत्र रथानां परिवारितः। अन्ये च तत्रायुतशो रथनागहयैर्वृताः ॥45॥ युयुधुः संयुगे देव्या सह तत्र महासुराः। कोटिकोटिसहस्त्रैस्तु रथानां दंतिनां तथा ॥46॥ हयानां च वृतो युद्धे तत्राभून्महिषासुरः। तोमरैर्भिंधिपालैश्च शक्तिभिर्मुसलैस्तथा ॥47॥ युयुधुः संयुगे देव्या खड्गैः परसुपट्टिसैः। केचिच्छ चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे ॥48॥ देवीं खड्गप्रहारैस्तु ते तां हंतुं प्रचक्रमुः। सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चंडिका ॥49॥ लील यैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी। अनायस्तानना देवी स्तूयमाना सुरर्षिभिः ॥50॥ मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी। सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेसरी ॥51॥ चचारासुर सैन्येषु वनेष्विव हुताशनः। निःश्वासान् मुमुचेयांश्च युध्यमानारणेऽंबिका॥52॥ त एव सध्यसंभूता गणाः शतसहस्रशः। युयुधुस्ते परशुभिर्भिंदिपालासिपट्टिशैः ॥53॥ नाशयंतोऽअसुरगणान् देवीशक्त्युपबृंहिताः। अवादयंता पटहान् गणाः शङां स्तथापरे॥54॥ मृदंगांश्च तथैवान्ये तस्मिन्युद्ध महोत्सवे। ततोदेवी त्रिशूलेन गदया शक्तिवृष्टिभिः॥55॥ खड्गादिभिश्च शतशो निजघान महासुरान्। पातयामास चैवान्यान् घंटास्वनविमोहितान् ॥56॥ असुरान् भुविपाशेन बध्वाचान्यानकर्षयत्। केचिद् द्विधाकृता स्तीक्ष्णैः खड्गपातैस्तथापरे॥57॥ विपोथिता निपातेन गदया भुवि शेरते। वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः ॥58॥ केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि। निरंतराः शरौघेन कृताः केचिद्रणाजिरे ॥59॥ शल्यानुकारिणः प्राणान् ममुचुस्त्रिदशार्दनाः। केषांचिद्बाहवश्चिन्नाश्चिन्नग्रीवास्तथापरे ॥60॥ शिरांसि पेतुरन्येषां अन्ये मध्ये विदारिताः। विच्छिन्नजज्घास्वपरे पेतुरुर्व्यां महासुराः ॥61॥ एकबाह्वक्षिचरणाः केचिद्देव्या द्विधाकृताः। छिन्नेपि चान्ये शिरसि पतिताः पुनरुत्थिताः ॥62॥ कबंधा युयुधुर्देव्या गृहीतपरमायुधाः। ननृतुश्चापरे तत्र युद्दे तूर्यलयाश्रिताः ॥63॥ कबंधाश्चिन्नशिरसः खड्गशक्य्तृष्टिपाणयः। तिष्ठ तिष्ठेति भाषंतो देवी मन्ये महासुराः ॥64॥ पातितै रथनागाश्वैः आसुरैश्च वसुंधरा। अगम्या साभवत्तत्र यत्राभूत् स महारणः ॥65॥ शोणितौघा महानद्यस्सद्यस्तत्र विसुस्रुवुः। मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् ॥66॥ क्षणेन तन्महासैन्यमसुराणां तथाऽंबिका। निन्ये क्षयं यथा वह्निस्तृणदारु महाचयम् ॥67॥ सच सिंहो महानादमुत्सृजन् धुतकेसरः। शरीरेभ्योऽमरारीणामसूनिव विचिन्वति ॥68॥ देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः। यथैषां तुष्टुवुर्देवाः पुष्पवृष्टिमुचो दिवि ॥69॥ जय जय श्री मार्कंडेय पुराणे सावर्निके मन्वंतरे देवि महत्म्ये महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः॥ आहुति ॐ ह्रीं सांगायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै अष्टाविंशति वर्णात्मिकायै लक्श्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ।

    Durga Saptashati Chapter 3 (दुर्गा सप्तशति तृतीयोऽध्यायः) देवी माहात्म्यं

    दुर्गा सप्तशति तृतीयोऽध्यायः (Durga Saptashati Chapter 3) महिषासुरवधो नाम तृतीयोऽध्यायः ॥ ध्यानं ॐ उद्यद्भानुसहस्रकांतिं अरुणक्षौमां शिरोमालिकां रक्तालिप्त पयोधरां जपवटीं विद्यामभीतिं वरम् । हस्ताब्जैर्धधतीं त्रिनेत्रवक्त्रारविंदश्रियं देवीं बद्धहिमांशुरत्नमकुटां वंदेऽरविंदस्थिताम् ॥ ऋषिरुवाच ॥1॥ निहन्यमानं तत्सैन्यं अवलोक्य महासुरः। सेनानीश्चिक्षुरः कोपाद् ध्ययौ योद्धुमथांबिकाम् ॥2॥ स देवीं शरवर्षेण ववर्ष समरेऽसुरः। यथा मेरुगिरेःशृंगं तोयवर्षेण तोयदः ॥3॥ तस्य छित्वा ततो देवी लीलयैव शरोत्करान्। जघान तुरगान्बाणैर्यंतारं चैव वाजिनाम् ॥4॥ चिच्छेद च धनुःसध्यो ध्वजं चातिसमुच्छृतम्। विव्याध चैव गात्रेषु चिन्नधन्वानमाशुगैः ॥5॥ सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः। अभ्यधावत तां देवीं खड्गचर्मधरोऽसुरः ॥6॥ सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि। आजघान भुजे सव्ये देवीं अव्यतिवेगवान् ॥6॥ तस्याः खड्गो भुजं प्राप्य पफाल नृपनंदन। ततो जग्राह शूलं स कोपाद् अरुणलोचनः ॥8॥ चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः। जाज्वल्यमानं तेजोभी रविबिंबमिवांबरात् ॥9॥ दृष्ट्वा तदापतच्छूलं देवी शूलममुंचत। तच्छूलंशतधा तेन नीतं शूलं स च महासुरः ॥10॥ हते तस्मिन्महावीर्ये महिषस्य चमूपतौ। आजगाम गजारूडः श्चामरस्त्रिदशार्दनः ॥11॥ सोऽपि शक्तिंमुमोचाथ देव्यास्तां अंबिका द्रुतम्। हुंकाराभिहतां भूमौ पातयामासनिष्प्रभाम् ॥12॥ भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् ॥13॥ ततः सिंहःसमुत्पत्य गजकुंतरे ंभांतरेस्थितः। बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ॥14॥ युध्यमानऽउ ततस्तऽउ तु तस्मान्नागान्महीं गतऽउ युयुधातेऽतिसंरब्धौ प्रहारै अतिदारुणैः ॥15॥ ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा। करप्रहारेण शिरश्चामरस्य पृथक् कृतम् ॥16॥ उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः। दंत मुष्टितलैश्चैव करालश्च निपातितः ॥17॥ देवी कृद्धा गदापातैः श्चूर्णयामास चोद्धतम्। भाष्कलं भिंदिपालेन बाणैस्ताम्रं तथांधकम् ॥18॥ उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम् त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी ॥19॥ बिडालस्यासिना कायात् पातयामास वै शिरः। दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् ॥20॥ एवं संक्षीयमाणे तु स्वसैन्ये महिषासुरः। माहिषेण स्वरूपेण त्रासयामासतान् गणान् ॥21॥ कांश्चित्तुंडप्रहारेण खुरक्षेपैस्तथापरान्। लांगूलताडितांश्चान्यान् शृंगाभ्यां च विदारिता ॥22॥ वेगेन कांश्चिदपरान्नादेन भ्रमणेन च। निः श्वासपवनेनान्यान् पातयामास भूतले॥23॥ निपात्य प्रमथानीकमभ्यधावत सोऽसुरः सिंहं हंतुं महादेव्याः कोपं चक्रे ततोऽंभिका ॥24॥ सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः। शृंगाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च ॥25॥ वेग भ्रमण विक्षुण्णा मही तस्य व्यशीर्यत। लांगूलेनाहतश्चाब्धिः प्लावयामास सर्वतः ॥26॥ धुतशृंग्विभिन्नाश्च खंडं खंडं ययुर्घनाः। श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः ॥27॥ इतिक्रोधसमाध्मातमापतंतं महासुरम्। दृष्ट्वा सा चंडिका कोपं तद्वधाय तदाऽकरोत् ॥28॥ सा क्षित्प्वा तस्य वैपाशं तं बबंध महासुरम्। तत्याजमाहिषं रूपं सोऽपि बद्धो महामृधे ॥29॥ ततः सिंहोऽभवत्सध्यो यावत्तस्यांबिका शिरः। छिनत्ति तावत् पुरुषः खड्गपाणि रदृश्यत ॥30॥ तत एवाशु पुरुषं देवी चिच्छेद सायकैः। तं खड्गचर्मणा सार्धं ततः सोऽ भून्महा गजः ॥31॥ करेण च महासिंहं तं चकर्ष जगर्जच । कर्षतस्तु करं देवी खड्गेन निरकृंतत ॥32॥ ततो महासुरो भूयो माहिषं वपुरास्थितः। तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ॥33॥ ततः क्रुद्धा जगन्माता चंडिका पान मुत्तमम्। पपौ पुनः पुनश्चैव जहासारुणलोचना ॥34॥ ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः। विषाणाभ्यां च चिक्षेप चंडिकां प्रतिभूधरान्॥35॥ सा च ता न्प्रहितां स्तेन चूर्णयंती शरोत्करैः। उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् ॥36॥ देव्यु​उवाच॥ गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम्। मयात्वयि हतेऽत्रैव गर्जिष्यंत्याशु देवताः ॥37॥ ऋषिरुवाच॥ एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम्। पादेना क्रम्य कंठे च शूलेनैन मताडयत् ॥38॥ ततः सोऽपि पदाक्रांतस्तया निजमुखात्ततः। अर्ध निष्क्रांत एवासीद्देव्या वीर्येण संवृतः ॥40॥ अर्ध निष्क्रांत एवासौ युध्यमानो महासुरः । तया महासिना देव्या शिरश्छित्त्वा निपातितः ॥41॥ ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत्। प्रहर्षं च परं जग्मुः सकला देवतागणाः ॥42॥ तुष्टु वुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः। जगुर्गुंधर्वपतयो ननृतुश्चाप्सरोगणाः ॥43॥ ॥ इति श्री मार्कंडेय पुराणे सावर्निके मन्वंतरे देवि महत्म्ये महिषासुरवधो नाम तृतीयोऽध्यायं समाप्तम् ॥ आहुति ह्रीं जयंती सांगायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महालक्ष्म्यै लक्ष्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ॥

    Durga Saptashati Chapter 4 (दुर्गा सप्तशति चतुर्थोऽध्यायः) देवी माहात्म्यं

    दुर्गा सप्तशति चतुर्थोऽध्यायः (Durga Saptashati Chapter 4) शक्रादिस्तुतिर्नाम चतुर्धोऽध्यायः ॥ ध्यानं कालाभ्राभां कटाक्षैर् अरि कुल भयदां मौलि बद्धेंदु रेखां शंख-चक्रं कृपाणं त्रिशिखमपि करै-रुद्वहंतीं त्रिनेऱ्त्रम् । सिंह स्कंदाधिरूढां त्रिभुवन-मखिलं तेजसा पूरयंतीं ध्याये-द्दुर्गां जयाख्यां त्रिदश-परिवृतां सेवितां सिद्धि कामैः ॥ ऋषिरुवाच ॥1॥ शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिंदुरात्मनि सुरारिबले च देव्या । तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ॥ 2 ॥ देव्या यया ततमिदं जगदात्मशक्त्या निःशेषदेवगणशक्तिसमूहमूर्त्या । तामंबिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातुशुभानि सा नः ॥3॥ यस्याः प्रभावमतुलं भगवाननंतो ब्रह्मा हरश्च नहि वक्तुमलं बलं च । सा चंडिकाऽखिल जगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु ॥4॥ या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः । श्रद्था सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम् ॥5॥ किं वर्णयाम तवरूप मचिंत्यमेतत् किंचातिवीर्यमसुरक्षयकारि भूरि । किं चाहवेषु चरितानि तवात्भुतानि सर्वेषु देव्यसुरदेवगणादिकेषु । ॥6॥ हेतुः समस्तजगतां त्रिगुणापि दोषैः न ज्ञायसे हरिहरादिभिरव्यपारा । सर्वाश्रयाखिलमिदं जगदंशभूतं अव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥6॥ यस्याः समस्तसुरता समुदीरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवि । स्वाहासि वै पितृ गणस्य च तृप्ति हेतु रुच्चार्यसे त्वमत एव जनैः स्वधाच ॥8॥ या मुक्तिहेतुरविचिंत्य महाव्रता त्वं अभ्यस्यसे सुनियतेंद्रियतत्वसारैः । मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै र्विद्याऽसि सा भगवती परमा हि देवि ॥9॥ शब्दात्मिका सुविमलर्ग्यजुषां निधानं मुद्गीथरम्यपदपाठवतां च साम्नाम् । देवी त्रयी भगवती भवभावनाय वार्तासि सर्व जगतां परमार्तिहंत्री ॥10॥ मेधासि देवि विदिताखिलशास्त्रसारा दुर्गाऽसि दुर्गभवसागरसनौरसंगा । श्रीः कैट भारिहृदयैककृताधिवासा गौरी त्वमेव शशिमौलिकृत प्रतिष्ठा ॥11॥ ईषत्सहासममलं परिपूर्ण चंद्र बिंबानुकारि कनकोत्तमकांतिकांतम् । अत्यद्भुतं प्रहृतमात्तरुषा तथापि वक्त्रं विलोक्य सहसा महिषासुरेण ॥12॥ दृष्ट्वातु देवि कुपितं भ्रुकुटीकराल मुद्यच्छशांकसदृशच्छवि यन्न सद्यः । प्राणान् मुमोच महिषस्तदतीव चित्रं कैर्जीव्यते हि कुपितांतकदर्शनेन । ॥13॥ देविप्रसीद परमा भवती भवाय सद्यो विनाशयसि कोपवती कुलानि । विज्ञातमेतदधुनैव यदस्तमेतत् न्नीतं बलं सुविपुलं महिषासुरस्य ॥14॥ ते सम्मता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति धर्मवर्गः । धन्यास्त​एव निभृतात्मजभृत्यदारा येषां सदाभ्युदयदा भवती प्रसन्ना॥15॥ धर्म्याणि देवि सकलानि सदैव कर्मानि ण्यत्यादृतः प्रतिदिनं सुकृती करोति । स्वर्गं प्रयाति च ततो भवती प्रसादा ल्लोकत्रयेऽपि फलदा ननु देवि तेन ॥16॥ दुर्गे स्मृता हरसि भीति मशेश जंतोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि । दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ॥17॥ एभिर्हतैर्जगदुपैति सुखं तथैते कुर्वंतु नाम नरकाय चिराय पापम् । संग्राममृत्युमधिगम्य दिवंप्रयांतु मत्वेति नूनमहितान्विनिहंसि देवि ॥18॥ दृष्ट्वैव किं न भवती प्रकरोति भस्म सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् । लोकान्प्रयांतु रिपवोऽपि हि शस्त्रपूता इत्थं मतिर्भवति तेष्वहि तेऽषुसाध्वी ॥19॥ खड्ग प्रभानिकरविस्फुरणैस्तधोग्रैः शूलाग्रकांतिनिवहेन दृशोऽसुराणाम् । यन्नागता विलयमंशुमदिंदुखंड योग्याननं तव विलोक यतां तदेतत् ॥20॥ दुर्वृत्त वृत्त शमनं तव देवि शीलं रूपं तथैतदविचिंत्यमतुल्यमन्यैः । वीर्यं च हंतृ हृतदेवपराक्रमाणां वैरिष्वपि प्रकटितैव दया त्वयेत्थम् ॥21॥ केनोपमा भवतु तेऽस्य पराक्रमस्य रूपं च शतृभय कार्यतिहारि कुत्र । चित्तेकृपा समरनिष्टुरता च दृष्टा त्वय्येव देवि वरदे भुवनत्रयेऽपि ॥22॥ त्रैलोक्यमेतदखिलं रिपुनाशनेन त्रातं त्वया समरमूर्धनि तेऽपि हत्वा । नीता दिवं रिपुगणा भयमप्यपास्तं अस्माकमुन्मदसुरारिभवं नमस्ते ॥23॥ शूलेन पाहि नो देवि पाहि खड्गेन चांभिके । घंटास्वनेन नः पाहि चापज्यानिस्वनेन च ॥24॥ प्राच्यां रक्ष प्रतीच्यां च चंडिके रक्ष दक्षिणे । भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरी॥25॥ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरंतिते । यानि चात्यंत घोराणि तैरक्षास्मांस्तथाभुवम् ॥26॥ खड्गशूलगदादीनि यानि चास्त्राणि तेऽंबिके । करपल्लवसंगीनि तैरस्मान्रक्ष सर्वतः ॥27॥ ऋषिरुवाच ॥28॥ एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नंदनोद्भवैः । अर्चिता जगतां धात्री तथा गंधानु लेपनैः ॥29॥ भक्त्या समस्तैस्रि शैर्दिव्यैर्धूपैः सुधूपिता । प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान्। ॥30॥ देव्युवाच ॥31॥ व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवांछितम् ॥32॥ देवा ऊचु ॥33॥ भगवत्या कृतं सर्वं न किंचिदवशिष्यते । यदयं निहतः शत्रु रस्माकं महिषासुरः ॥34॥ यदिचापि वरो देय स्त्वयाऽस्माकं महेश्वरि । संस्मृता संस्मृता त्वं नो हिं सेथाःपरमापदः॥35॥ यश्च मर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने । तस्य वित्तर्द्धिविभवैर्धनदारादि संपदाम् ॥36॥ वृद्दयेऽ स्मत्प्रसन्ना त्वं भवेथाः सर्वदांभिके ॥37॥ ऋषिरुवाच ॥38॥ इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः । तथेत्युक्त्वा भद्रकाली बभूवांतर्हिता नृप ॥39॥ इत्येतत्कथितं भूप संभूता सा यथापुरा । देवी देवशरीरेभ्यो जगत्प्रयहितैषिणी ॥40॥ पुनश्च गौरी देहात्सा समुद्भूता यथाभवत् । वधाय दुष्ट दैत्यानां तथा शुंभनिशुंभयोः ॥41॥ रक्षणाय च लोकानां देवानामुपकारिणी । तच्छृ णुष्व मयाख्यातं यथावत्कथयामिते ह्रीं ॐ ॥42॥ ॥ जय जय श्री मार्कंडेय पुराणे सावर्निके मन्वंतरे देवि महत्म्ये शक्रादिस्तुतिर्नाम चतुर्धोऽध्यायः समाप्तम् ॥ आहुति ह्रीं जयंती सांगायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महालक्ष्म्यै लक्ष्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ॥

    Durga Saptashati Chapter 5 (दुर्गा सप्तशति पंचमोऽध्यायः) देवी माहात्म्यं

    दुर्गा सप्तशति पंचमोऽध्यायः (Durga Saptashati Chapter 5) देव्या दूत संवादो नाम पंचमो ध्यायः ॥ अस्य श्री उत्तरचरित्रस्य रुद्र ऋषिः । श्री महासरस्वती देवता । अनुष्टुप्छंधः ।भीमा शक्तिः । भ्रामरी बीजम् । सूर्यस्तत्वम् । सामवेदः । स्वरूपम् । श्री महासरस्वतिप्रीत्यर्थे । उत्तरचरित्रपाठे विनियोगः ॥ ध्यानं घंटाशूलहलानि शंख मुसले चक्रं धनुः सायकं हस्ताब्जैर्धदतीं घनांतविलसच्छीतांशुतुल्यप्रभां गौरी देह समुद्भवां त्रिजगतां आधारभूतां महा पूर्वामत्र सरस्वती मनुभजे शुंभादिदैत्यार्दिनीं॥ ॥ऋषिरुवाच॥ ॥ 1 ॥ पुरा शुंभनिशुंभाभ्यामसुराभ्यां शचीपतेः त्रैलोक्यं यज्ञ्य भागाश्च हृता मदबलाश्रयात् ॥2॥ तावेव सूर्यतां तद्वदधिकारं तथैंदवं कौबेरमथ याम्यं चक्रांते वरुणस्य च तावेव पवनर्द्धिऽं च चक्रतुर्वह्नि कर्मच ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः ॥3॥ हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृता। महासुराभ्यां तां देवीं संस्मरंत्यपराजितां ॥4॥ तयास्माकं वरो दत्तो यधापत्सु स्मृताखिलाः। भवतां नाशयिष्यामि तत्क्षणात्परमापदः ॥5॥ इतिकृत्वा मतिं देवा हिमवंतं नगेश्वरं। जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः ॥6॥ देवा ऊचुः नमो देव्यै महादेव्यै शिवायै सततं नमः। नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मतां ॥6॥ रौद्राय नमो नित्यायै गौर्यै धात्र्यै नमो नमः ज्योत्स्नायै चेंदुरूपिण्यै सुखायै सततं नमः ॥8॥ कल्याण्यै प्रणता वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः। नैरृत्यै भूभृतां लक्ष्मै शर्वाण्यै ते नमो नमः ॥9॥ दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥10॥ अतिसौम्यतिरौद्रायै नतास्तस्यै नमो नमः नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥11॥ यादेवी सर्वभूतेषू विष्णुमायेति शब्धिता। नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥12 यादेवी सर्वभूतेषू चेतनेत्यभिधीयते। नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥13॥ यादेवी सर्वभूतेषू बुद्धिरूपेण संस्थिता। नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥14॥ यादेवी सर्वभूतेषू निद्रारूपेण संस्थिता। नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥15॥ यादेवी सर्वभूतेषू क्षुधारूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥16॥ यादेवी सर्वभूतेषू छायारूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥17॥ यादेवी सर्वभूतेषू शक्तिरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥18॥ यादेवी सर्वभूतेषू तृष्णारूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥19॥ यादेवी सर्वभूतेषू क्षांतिरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥20॥ यादेवी सर्वभूतेषू जातिरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥21॥ यादेवी सर्वभूतेषू लज्जारूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥22॥ यादेवी सर्वभूतेषू शांतिरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥23॥ यादेवी सर्वभूतेषू श्रद्धारूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥24॥ यादेवी सर्वभूतेषू कांतिरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥25॥ यादेवी सर्वभूतेषू लक्ष्मीरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥26॥ यादेवी सर्वभूतेषू वृत्तिरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥27॥ यादेवी सर्वभूतेषू स्मृतिरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥28॥ यादेवी सर्वभूतेषू दयारूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥29॥ यादेवी सर्वभूतेषू तुष्टिरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥30॥ यादेवी सर्वभूतेषू मातृरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥31॥ यादेवी सर्वभूतेषू भ्रांतिरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥32॥ इंद्रियाणामधिष्ठात्री भूतानां चाखिलेषु या। भूतेषु सततं तस्यै व्याप्ति देव्यै नमो नमः ॥33॥ चितिरूपेण या कृत्स्नमेत द्व्याप्य स्थिता जगत् नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥34॥ स्तुतासुरैः पूर्वमभीष्ट संश्रयात्तथा सुरेंद्रेण दिनेषुसेविता। करोतुसा नः शुभहेतुरीश्वरी शुभानि भद्राण्य भिहंतु चापदः ॥35॥ या सांप्रतं चोद्धतदैत्यतापितै रस्माभिरीशाचसुरैर्नमश्यते। याच स्मता तत्​क्षण मेव हंति नः सर्वा पदोभक्तिविनम्रमूर्तिभिः ॥36॥ ऋषिरुवाच॥ एवं स्तवाभि युक्तानां देवानां तत्र पार्वती। स्नातुमभ्याययौ तोये जाह्नव्या नृपनंदन ॥37॥ साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिः स्तूयतेऽत्र का शरीरकोशतश्चास्याः समुद्भूताऽ ब्रवीच्छिवा ॥38॥ स्तोत्रं ममैतत्क्रियते शुंभदैत्य निराकृतैः देवैः समेतैः समरे निशुंभेन पराजितैः ॥39॥ शरीरकोशाद्यत्तस्याः पार्वत्या निःसृतांबिका। कौशिकीति समस्तेषु ततो लोकेषु गीयते ॥40॥ तस्यांविनिर्गतायां तु कृष्णाभूत्सापि पार्वती। कालिकेति समाख्याता हिमाचलकृताश्रया ॥41॥ ततोऽंबिकां परं रूपं बिभ्राणां सुमनोहरम् । ददर्श चण्दो मुण्दश्च भृत्यौ शुंभनिशुंभयोः ॥42॥ ताभ्यां शुंभाय चाख्याता सातीव सुमनोहरा। काप्यास्ते स्त्री महाराज भास यंती हिमाचलम् ॥43॥ नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम्। ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्वर ॥44॥ स्त्री रत्न मतिचार्वंज्गी द्योतयंतीदिशस्त्विषा। सातुतिष्टति दैत्येंद्र तां भवान् द्रष्टु मर्हति ॥45॥ यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो। त्रै लोक्येतु समस्तानि सांप्रतं भांतिते गृहे ॥46॥ ऐरावतः समानीतो गजरत्नं पुनर्दरात्। पारिजात तरुश्चायं तथैवोच्चैः श्रवा हयः ॥47॥ विमानं हंससंयुक्तमेतत्तिष्ठति तेऽंगणे। रत्नभूत मिहानीतं यदासीद्वेधसोऽद्भुतं ॥48॥ निधिरेष महा पद्मः समानीतो धनेश्वरात्। किंजल्किनीं ददौ चाब्धिर्मालामम्लानपज्कजां ॥49॥ छत्रं तेवारुणं गेहे कांचनस्रावि तिष्ठति। तथायं स्यंदनवरो यः पुरासीत्प्रजापतेः ॥50॥ मृत्योरुत्क्रांतिदा नाम शक्तिरीश त्वया हृता। पाशः सलिल राजस्य भ्रातुस्तव परिग्रहे ॥51॥ निशुंभस्याब्धिजाताश्च समस्ता रत्न जातयः। वह्निश्चापि ददौ तुभ्य मग्निशौचे च वाससी ॥52॥ एवं दैत्येंद्र रत्नानि समस्तान्याहृतानि ते स्त्र्री रत्न मेषा कल्याणी त्वया कस्मान्न गृह्यते ॥53॥ ऋषिरुवाच। निशम्येति वचः शुंभः स तदा चंडमुंडयोः। प्रेषयामास सुग्रीवं दूतं देव्या महासुरं ॥54॥ इति चेति च वक्तव्या सा गत्वा वचनान्मम। यथा चाभ्येति संप्रीत्या तथा कार्यं त्वया लघु ॥55॥ सतत्र गत्वा यत्रास्ते शैलोद्दोशेऽतिशोभने। सादेवी तां ततः प्राह श्लक्ष्णं मधुरया गिरा ॥56॥ दूत उवाच॥ देवि दैत्येश्वरः शुंभस्त्रॆलोक्ये परमेश्वरः। दूतोऽहं प्रेषि तस्तेन त्वत्सकाशमिहागतः ॥57॥ अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु। निर्जिताखिल दैत्यारिः स यदाह शृणुष्व तत् ॥58॥ ममत्रैलोक्य मखिलं ममदेवा वशानुगाः। यज्ञभागानहं सर्वानुपाश्नामि पृथक् पृथक् ॥59॥ त्रैलोक्येवररत्नानि मम वश्यान्यशेषतः। तथैव गजरत्नं च हृतं देवेंद्रवाहनं ॥60॥ क्षीरोदमथनोद्भूत मश्वरत्नं ममामरैः। उच्चैःश्रवससंज्ञं तत्प्रणिपत्य समर्पितं ॥61॥ यानिचान्यानि देवेषु गंधर्वेषूरगेषु च । रत्नभूतानि भूतानि तानि मय्येव शोभने ॥62॥ स्त्री रत्नभूतां तां देवीं लोके मन्या महे वयं। सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयं ॥63॥ मांवा ममानुजं वापि निशुंभमुरुविक्रमम्। भजत्वं चंचलापाज्गि रत्न भूतासि वै यतः ॥64॥ परमैश्वर्य मतुलं प्राप्स्यसे मत्परिग्रहात्। एतद्भुद्थ्या समालोच्य मत्परिग्रहतां व्रज ॥65॥ ऋषिरुवाच॥ इत्युक्ता सा तदा देवी गंभीरांतःस्मिता जगौ। दुर्गा भगवती भद्रा ययेदं धार्यते जगत् ॥66॥ देव्युवाच॥ सत्य मुक्तं त्वया नात्र मिथ्याकिंचित्त्वयोदितम्। त्रैलोक्याधिपतिः शुंभो निशुंभश्चापि तादृशः ॥67॥ किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथम्। श्रूयतामल्पभुद्धित्वात् त्प्रतिज्ञा या कृता पुरा ॥68॥ योमां जयति सज्ग्रामे यो मे दर्पं व्यपोहति। योमे प्रतिबलो लोके स मे भर्ता भविष्यति ॥69॥ तदागच्छतु शुंभोऽत्र निशुंभो वा महासुरः। मां जित्वा किं चिरेणात्र पाणिंगृह्णातुमेलघु ॥70॥ दूत उवाच॥ अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः। त्रैलोक्येकः पुमांस्तिष्टेद् अग्रे शुंभनिशुंभयोः ॥71॥ अन्येषामपि दैत्यानां सर्वे देवा न वै युधि। किं तिष्ठंति सुम्मुखे देवि पुनः स्त्री त्वमेकिका ॥72॥ इंद्राद्याः सकला देवास्तस्थुर्येषां न संयुगे। शुंभादीनां कथं तेषां स्त्री प्रयास्यसि सम्मुखम् ॥73॥ सात्वं गच्छ मयैवोक्ता पार्श्वं शुंभनिशुंभयोः। केशाकर्षण निर्धूत गौरवा मा गमिष्यसि॥74॥ देव्युवाच। एवमेतद् बली शुंभो निशुंभश्चातिवीर्यवान्। किं करोमि प्रतिज्ञा मे यदनालोचितापुरा ॥75॥ सत्वं गच्छ मयोक्तं ते यदेतत्त्सर्व मादृतः। तदाचक्ष्वा सुरेंद्राय स च युक्तं करोतु यत् ॥76॥ ॥ इति श्री मार्कंडेय पुराणे सावर्निके मन्वंतरे देवि महत्म्ये देव्या दूत संवादो नाम पंचमो ध्यायः समाप्तम् ॥ आहुति क्लीं जयंती सांगायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै धूम्राक्ष्यै विष्णुमायादि चतुर्विंशद् देवताभ्यो महाहुतिं समर्पयामि नमः स्वाहा ॥

    Durga Saptashati Chapter 6 (दुर्गा सप्तशति षष्ठोऽध्यायः) देवी माहात्म्यं

    दुर्गा सप्तशति षष्ठोऽध्यायः (Durga Saptashati Chapter 6) शुंभनिशुंभसेनानीधूम्रलोचनवधो नाम षष्टो ध्यायः ॥ ध्यानं नगाधीश्वर विष्त्रां फणि फणोत्तंसोरु रत्नावली भास्वद् देह लतां निभऽउ नेत्रयोद्भासिताम् । माला कुंभ कपाल नीरज करां चंद्रा अर्ध चूढांबरां सर्वेश्वर भैरवांग निलयां पद्मावतीचिंतये ॥ ऋषिरुवाच ॥1॥ इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः । समाचष्ट समागम्य दैत्यराजाय विस्तरात् ॥ 2 ॥ तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः । स क्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम् ॥3॥ हे धूम्रलोचनाशु त्वं स्वसैन्य परिवारितः। तामानय बल्लाद्दुष्टां केशाकर्षण विह्वलाम् ॥4॥ तत्परित्राणदः कश्चिद्यदि वोत्तिष्ठतेऽपरः। स हंतव्योऽमरोवापि यक्षो गंधर्व एव वा ॥5॥ ऋषिरुवाच ॥6॥ तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः। वृतः षष्ट्या सहस्राणां असुराणांद्रुतंयमौ ॥6॥ न दृष्ट्वा तां ततो देवीं तुहिनाचल संस्थितां। जगादोच्चैः प्रयाहीति मूलं शुंबनिशुंभयोः ॥8॥ न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति ततो बलान्नयाम्येष केशाकर्षणविह्वलाम् ॥9॥ देव्युवाच ॥10॥ दैत्येश्वरेण प्रहितो बलवान्बलसंवृतः। बलान्नयसि मामेवं ततः किं ते करोम्यहम् ॥11॥ ऋषिरुवाच ॥12॥ इत्युक्तः सोऽभ्यधावत्तां असुरो धूम्रलोचनः। हूंकारेणैव तं भस्म सा चकारांबिका तदा॥13॥ अथ क्रुद्धं महासैन्यं असुराणां तथांबिका। ववर्ष सायुकैस्तीक्ष्णैस्तथा शक्तिपरश्वधैः ॥14॥ ततो धुतसटः कोपात्कृत्वा नादं सुभैरवम्। पपातासुर सेनायां सिंहो देव्याः स्ववाहनः ॥15॥ कांश्चित्करप्रहारेण दैत्यानास्येन चापारान्। आक्रांत्या चाधरेण्यान् जघान स महासुरान् ॥16॥ केषांचित्पाटयामास नखैः कोष्ठानि केसरी। तथा तलप्रहारेण शिरांसि कृतवान् पृथक् ॥17॥ विच्छिन्नबाहुशिरसः कृतास्तेन तथापरे। पपौच रुधिरं कोष्ठादन्येषां धुतकेसरः ॥18॥ क्षणेन तद्बलं सर्वं क्षयं नीतं महात्मना। तेन केसरिणा देव्या वाहनेनातिकोपिना ॥19॥ श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनम्। बलं च क्षयितं कृत्स्नं देवी केसरिणा ततः॥20॥ चुकोप दैत्याधिपतिः शुंभः प्रस्फुरिताधरः। आज्ञापयामास च तौ चंडमुंडौ महासुरौ ॥21॥ हेचंड हे मुंड बलैर्बहुभिः परिवारितौ तत्र गच्छत गत्वा च सा समानीयतां लघु ॥22॥ केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि। तदाशेषा युधैः सर्वैर् असुरैर्विनिहन्यतां ॥23॥ तस्यां हतायां दुष्टायां सिंहे च विनिपातिते। शीघ्रमागम्यतां बद्वा गृहीत्वातामथांबिकाम् ॥24॥ ॥ स्वस्ति श्री मार्कंडेय पुराणे सावर्निकेमन्वंतरे देवि महत्म्ये शुंभनिशुंभसेनानीधूम्रलोचनवधो नाम षष्टो ध्यायः ॥ आहुति ॐ क्लीं जयंती सांगायै सशक्तिकायै सपरिवारायै सवाहनायै महाहुतिं समर्पयामि नमः स्वाहा ॥

    Durga Saptashati Chapter 7 (दुर्गा सप्तशति सप्तमोऽध्यायः) देवी माहात्म्यं

    दुर्गा सप्तशति सप्तमोऽध्यायः (Durga Saptashati Chapter 7) चंडमुंड वधो नाम सप्तमोध्यायः ॥ ध्यानं ध्यायें रत्न पीठे शुककल पठितं श्रुण्वतीं श्यामलांगीं। न्यस्तैकांघ्रिं सरोजे शशि शकल धरां वल्लकीं वाद यंतीं कहलाराबद्ध मालां नियमित विलसच्चोलिकां रक्त वस्त्रां। मातंगीं शंख पात्रां मधुर मधुमदां चित्रकोद्भासि भालां। ऋषिरुवाच। आज्ञप्तास्ते ततोदैत्या-श्चंडमुंडपुरोगमाः। चतुरंगबलोपेता ययुरभ्युद्यतायुधाः॥1॥ ददृशुस्ते ततो देवी-मीषद्धासां व्यवस्थिताम्। सिंहस्योपरि शैलेंद्र-शृंगे महतिकांचने॥2॥ तेदृष्ट्वातांसमादातु-मुद्यमंंचक्रुरुद्यताः आकृष्टचापासिधरा-स्तथाऽन्ये तत्समीपगाः॥3॥ ततः कोपं चकारोच्चै-रंबिका तानरीन्प्रति। कोपेन चास्या वदनं मषीवर्णमभूत्तदा॥4॥ भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्द्रुतम्। काली कराल वदना विनिष्क्रांताऽसिपाशिनी ॥5॥ विचित्रखट्वांगधरा नरमालाविभूषणा। द्वीपिचर्मपरीधाना शुष्कमांसाऽतिभैरवा॥6॥ अतिविस्तारवदना जिह्वाललनभीषणा। निमग्नारक्तनयना नादापूरितदिङ्मुखा ॥6॥ सा वेगेनाऽभिपतिता घूतयंती महासुरान्। सैन्ये तत्र सुरारीणा-मभक्षयत तद्बलम् ॥8॥ पार्ष्णिग्राहांकुशग्राहि-योधघंटासमन्वितान्। समादायैकहस्तेन मुखे चिक्षेप वारणान् ॥9॥ तथैव योधं तुरगै रथं सारथिना सह। निक्षिप्य वक्त्रे दशनैश्चर्वयत्यतिभैरवं ॥10॥ एकं जग्राह केशेषु ग्रीवायामथ चापरं। पादेनाक्रम्यचैवान्यमुरसान्यमपोथयत् ॥11॥ तैर्मुक्तानिच शस्त्राणि महास्त्राणि तथासुरैः। मुखेन जग्राह रुषा दशनैर्मथितान्यपि ॥12॥ बलिनां तद्बलं सर्वमसुराणां दुरात्मनां ममर्दाभक्षयच्चान्यानन्यांश्चाताडयत्तथा ॥13॥ असिना निहताः केचित्केचित्खट्वांगताडिताः। जग्मुर्विनाशमसुरा दंताग्राभिहतास्तथा ॥14॥ क्षणेन तद्भलं सर्व मसुराणां निपातितं। दृष्ट्वा चंडोऽभिदुद्राव तां कालीमतिभीषणां ॥15॥ शरवर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः। छादयामास चक्रैश्च मुंडः क्षिप्तैः सहस्रशः ॥16॥ तानिचक्राण्यनेकानि विशमानानि तन्मुखम्। बभुर्यथार्कबिंबानि सुबहूनि घनोदरं ॥17॥ ततो जहासातिरुषा भीमं भैरवनादिनी। काली करालवदना दुर्दर्शशनोज्ज्वला ॥18॥ उत्थाय च महासिंहं देवी चंडमधावत। गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् ॥19॥ अथ मुंडोऽभ्यधावत्तां दृष्ट्वा चंडं निपातितम्। तमप्यपात यद्भमौ सा खड्गाभिहतंरुषा ॥20॥ हतशेषं ततः सैन्यं दृष्ट्वा चंडं निपातितम्। मुंडंच सुमहावीर्यं दिशो भेजे भयातुरम् ॥21॥ शिरश्चंडस्य काली च गृहीत्वा मुंड मेव च। प्राह प्रचंडाट्टहासमिश्रमभ्येत्य चंडिकाम् ॥22॥ मया तवा त्रोपहृतौ चंडमुंडौ महापशू। युद्धयज्ञे स्वयं शुंभं निशुंभं चहनिष्यसि ॥23॥ ऋषिरुवाच॥ तावानीतौ ततो दृष्ट्वा चंड मुंडौ महासुरौ। उवाच कालीं कल्याणी ललितं चंडिका वचः ॥24॥ यस्माच्चंडं च मुंडं च गृहीत्वा त्वमुपागता। चामुंडेति ततो लॊके ख्याता देवी भविष्यसि ॥25॥ ॥ जय जय श्री मार्कंडेय पुराणे सावर्निके मन्वंतरे देवि महत्म्ये चंडमुंड वधो नाम सप्तमोध्याय समाप्तम् ॥ आहुति ॐ क्लीं जयंती सांगायै सशक्तिकायै सपरिवारायै सवाहनायै काली चामुंडा देव्यै कर्पूर बीजाधिष्ठायै महाहुतिं समर्पयामि नमः स्वाहा ॥

    Durga Saptashati Chapter 8 (दुर्गा सप्तशति अष्टमोऽध्यायः) देवी माहात्म्यं

    दुर्गा सप्तशति अष्टमोऽध्यायः (Durga Saptashati Chapter 8) रक्तबीजवधो नाम अष्टमोध्याय ॥ ध्यानं अरुणां करुणा तरंगिताक्षीं धृतपाशांकुश पुष्पबाणचापाम् । अणिमाधिभिरावृतां मयूखै रहमित्येव विभावये भवानीम् ॥ ऋषिरुवाच ॥1॥ चंडे च निहते दैत्ये मुंडे च विनिपातिते । बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः ॥ 2 ॥ ततः कोपपराधीनचेताः शुंभः प्रतापवान् । उद्योगं सर्व सैन्यानां दैत्यानामादिदेश ह ॥3॥ अद्य सर्व बलैर्दैत्याः षडशीतिरुदायुधाः । कंबूनां चतुरशीतिर्निर्यांतु स्वबलैर्वृताः ॥4॥ कोटिवीर्याणि पंचाशदसुराणां कुलानि वै । शतं कुलानि धौम्राणां निर्गच्छंतु ममाज्ञया ॥5॥ कालका दौर्हृदा मौर्वाः कालिकेयास्तथासुराः । युद्धाय सज्जा निर्यांतु आज्ञया त्वरिता मम ॥6॥ इत्याज्ञाप्यासुरापतिः शुंभो भैरवशासनः । निर्जगाम महासैन्यसहस्त्रैर्भहुभिर्वृतः ॥7॥ आयांतं चंडिका दृष्ट्वा तत्सैन्यमतिभीषणम् । ज्यास्वनैः पूरयामास धरणीगगनांतरम् ॥8॥ ततःसिंहॊ महानादमतीव कृतवान्नृप । घंटास्वनेन तान्नादानंबिका चोपबृंहयत् ॥9॥ धनुर्ज्यासिंहघंटानां नादापूरितदिङ्मुखा । निनादैर्भीषणैः काली जिग्ये विस्तारितानना ॥10॥ तं निनादमुपश्रुत्य दैत्य सैन्यैश्चतुर्दिशम् । देवी सिंहस्तथा काली सरोषैः परिवारिताः॥11॥ एतस्मिन्नंतरे भूप विनाशाय सुरद्विषाम् । भवायामरसिंहनामतिवीर्यबलान्विताः ॥12॥ ब्रह्मेशगुहविष्णूनां तथेंद्रस्य च शक्तयः । शरीरेभ्योविनिष्क्रम्य तद्रूपैश्चंडिकां ययुः ॥13॥ यस्य देवस्य यद्रूपं यथा भूषणवाहनम् । तद्वदेव हि तच्चक्तिरसुरान्योद्धुमायमौ ॥14॥ हंसयुक्तविमानाग्रे साक्षसूत्रक मंडलुः । आयाता ब्रह्मणः शक्तिब्रह्माणी त्यभिधीयते ॥15॥ महेश्वरी वृषारूढा त्रिशूलवरधारिणी । महाहिवलया प्राप्ताचंद्ररेखाविभूषणा ॥16॥ कौमारी शक्तिहस्ता च मयूरवरवाहना । योद्धुमभ्याययौ दैत्यानंबिका गुहरूपिणी ॥17॥ तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता । शंखचक्रगधाशांखर् खड्गहस्ताभ्युपाययौ ॥18॥ यज्ञवाराहमतुलं रूपं या भिभ्रतो हरेः । शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम् ॥19॥ नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः । प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्र संहतिः ॥20॥ वज्र हस्ता तथैवैंद्री गजराजो परिस्थिता । प्राप्ता सहस्र नयना यथा शक्रस्तथैव सा ॥21॥ ततः परिवृत्तस्ताभिरीशानो देव शक्तिभिः । हन्यंतामसुराः शीघ्रं मम प्रीत्याह चंडिकां ॥22॥ ततो देवी शरीरात्तु विनिष्क्रांतातिभीषणा । चंडिका शक्तिरत्युग्रा शिवाशतनिनादिनी ॥23॥ सा चाह धूम्रजटिलं ईशानमपराजिता । दूतत्वं गच्छ भगवन् पार्श्वं शुंभनिशुंभयोः ॥24॥ ब्रूहि शुंभं निशुंभं च दानवावतिगर्वितौ । ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः ॥25॥ त्रैलोक्यमिंद्रो लभतां देवाः संतु हविर्भुजः । यूयं प्रयात पातालं यदि जीवितुमिच्छथ ॥26॥ बलावलेपादथ चेद्भवंतो युद्धकांक्षिणः । तदा गच्छत तृप्यंतु मच्छिवाः पिशितेन वः ॥27॥ यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् । शिवदूतीति लोकेऽस्मिंस्ततः सा ख्याति मागता ॥28॥ तेऽपि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः । अमर्षापूरिता जग्मुर्यत्र कात्यायनी स्थिता ॥29॥ ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः । ववर्षुरुद्धतामर्षाः स्तां देवीममरारयः ॥30॥ सा च तान् प्रहितान् बाणान् ंछूलशक्तिपरश्वधान् । चिच्छेद लीलयाध्मातधनुर्मुक्तैर्महेषुभिः ॥31॥ तस्याग्रतस्तथा काली शूलपातविदारितान् । खट्वांगपोथितांश्चारीन्कुर्वंती व्यचरत्तदा ॥32॥ कमंडलुजलाक्षेपहतवीर्यान् हतौजसः । ब्रह्माणी चाकरोच्छत्रून्येन येन स्म धावति ॥33॥ माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी । दैत्याङ्जघान कौमारी तथा शत्याति कोपना ॥34॥ ऐंद्री कुलिशपातेन शतशो दैत्यदानवाः । पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः ॥35॥ तुंडप्रहारविध्वस्ता दंष्ट्रा ग्रक्षत वक्षसः । वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः ॥36॥ नखैर्विदारितांश्चान्यान् भक्षयंती महासुरान् । नारसिंही चचाराजौ नादा पूर्णदिगंबरा ॥37॥ चंडाट्टहासैरसुराः शिवदूत्यभिदूषिताः । पेतुः पृथिव्यां पतितांस्तांश्चखादाथ सा तदा ॥38॥ इति मातृ गणं क्रुद्धं मर्द यंतं महासुरान् । दृष्ट्वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः ॥39॥ पलायनपरांदृष्ट्वा दैत्यान्मातृगणार्दितान् । योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः ॥40॥ रक्तबिंदुर्यदा भूमौ पतत्यस्य शरीरतः । समुत्पतति मेदिन्यां तत्प्रमाणो महासुरः ॥41॥ युयुधे स गदापाणिरिंद्रशक्त्या महासुरः । ततश्चैंद्री स्ववज्रेण रक्तबीजमताडयत् ॥42॥ कुलिशेनाहतस्याशु बहु सुस्राव शोणितम् । समुत्तस्थुस्ततो योधास्तद्रपास्तत्पराक्रमाः ॥43॥ यावंतः पतितास्तस्य शरीराद्रक्तबिंदवः । तावंतः पुरुषा जाताः स्तद्वीर्यबलविक्रमाः ॥44॥ ते चापि युयुधुस्तत्र पुरुषा रक्त संभवाः । समं मातृभिरत्युग्रशस्त्रपातातिभीषणं ॥45॥ पुनश्च वज्र पातेन क्षत मश्य शिरो यदा । ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः ॥46॥ वैष्णवी समरे चैनं चक्रेणाभिजघान ह । गदया ताडयामास ऐंद्री तमसुरेश्वरम्॥47॥ वैष्णवी चक्रभिन्नस्य रुधिरस्राव संभवैः । सहस्रशो जगद्व्याप्तं तत्प्रमाणैर्महासुरैः ॥48॥ शक्त्या जघान कौमारी वाराही च तथासिना । माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम् ॥49॥ स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् । मातॄः कोपसमाविष्टो रक्तबीजो महासुरः ॥50॥ तस्याहतस्य बहुधा शक्तिशूलादि भिर्भुविः । पपात यो वै रक्तौघस्तेनासंचतशोऽसुराः ॥51॥ तैश्चासुरासृक्संभूतैरसुरैः सकलं जगत् । व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ॥52॥ तान् विषण्णा न् सुरान् दृष्ट्वा चंडिका प्राहसत्वरम् । उवाच कालीं चामुंडे विस्तीर्णं वदनं कुरु ॥53॥ मच्छस्त्रपातसंभूतान् रक्तबिंदून् महासुरान् । रक्तबिंदोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिना ॥54॥ भक्षयंती चर रणो तदुत्पन्नान्महासुरान् । एवमेष क्षयं दैत्यः क्षेण रक्तो गमिष्यति ॥55॥ भक्ष्य माणा स्त्वया चोग्रा न चोत्पत्स्यंति चापरे । इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् ॥56॥ मुखेन काली जगृहे रक्तबीजस्य शोणितम् । ततोऽसावाजघानाथ गदया तत्र चंडिकां ॥57॥ न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि । तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् ॥58॥ यतस्ततस्तद्वक्त्रेण चामुंडा संप्रतीच्छति । मुखे समुद्गता येऽस्या रक्तपातान्महासुराः ॥59॥ तांश्चखादाथ चामुंडा पपौ तस्य च शोणितम् ॥60॥ देवी शूलेन वज्रेण बाणैरसिभिर् ऋष्टिभिः । जघान रक्तबीजं तं चामुंडा पीत शोणितम् ॥61॥ स पपात महीपृष्ठे शस्त्रसंघसमाहतः । नीरक्तश्च महीपाल रक्तबीजो महासुरः ॥62॥ ततस्ते हर्ष मतुलं अवापुस्त्रिदशा नृप । तेषां मातृगणो जातो ननर्तासृंंगमदोद्धतः ॥63॥ ॥ स्वस्ति श्री मार्कंडेय पुराणे सावर्निके मन्वंतरे देवि महत्म्ये रक्तबीजवधोनाम अष्टमोध्याय समाप्तम् ॥ आहुति ॐ जयंती सांगायै सशक्तिकायै सपरिवारायै सवाहनायै रक्ताक्ष्यै अष्टमातृ सहितायै महाहुतिं समर्पयामि नमः स्वाहा ॥

    Durga Saptashati Chapter 9 (दुर्गा सप्तशति नवमोऽध्यायः) देवी माहात्म्यं

    दुर्गा सप्तशति नवमोऽध्यायः (Durga Saptashati Chapter 9) निशुंभवधोनाम नवमोध्यायः ॥ ध्यानं ॐ बंधूक कांचननिभं रुचिराक्षमालां पाशांकुशौ च वरदां निजबाहुदंडैः । बिभ्राणमिंदु शकलाभरणां त्रिनेत्रां- अर्धांबिकेशमनिशं वपुराश्रयामि ॥ राजौवाच॥1॥ विचित्रमिदमाख्यातं भगवन् भवता मम । देव्याश्चरितमाहात्म्यं रक्त बीजवधाश्रितम् ॥ 2॥ भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते । चकार शुंभो यत्कर्म निशुंभश्चातिकोपनः ॥3॥ ऋषिरुवाच ॥4॥ चकार कोपमतुलं रक्तबीजे निपातिते। शुंभासुरो निशुंभश्च हतेष्वन्येषु चाहवे ॥5॥ हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन्। अभ्यदावन्निशुंबोऽथ मुख्ययासुर सेनया ॥6॥ तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुराः संदष्टौष्ठपुटाः क्रुद्धा हंतुं देवीमुपाययुः ॥7॥ आजगाम महावीर्यः शुंभोऽपि स्वबलैर्वृतः। निहंतुं चंडिकां कोपात्कृत्वा युद्दं तु मातृभिः ॥8॥ ततो युद्धमतीवासीद्देव्या शुंभनिशुंभयोः। शरवर्षमतीवोग्रं मेघयोरिव वर्षतोः ॥9॥ चिच्छेदास्तांछरांस्ताभ्यां चंडिका स्वशरोत्करैः। ताडयामास चांगेषु शस्त्रौघैरसुरेश्वरौ ॥10॥ निशुंभो निशितं खड्गं चर्म चादाय सुप्रभम्। अताडयन्मूर्ध्नि सिंहं देव्या वाहनमुत्तमम्॥11॥ ताडिते वाहने देवी क्षुर प्रेणासिमुत्तमम्। शुंभस्याशु चिच्छेद चर्म चाप्यष्ट चंद्रकम् ॥12॥ छिन्ने चर्मणि खड्गे च शक्तिं चिक्षेप सोऽसुरः। तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम्॥13॥ कोपाध्मातो निशुंभोऽथ शूलं जग्राह दानवः। आयातं मुष्ठिपातेन देवी तच्चाप्यचूर्णयत्॥14॥ आविद्ध्याथ गदां सोऽपि चिक्षेप चंडिकां प्रति। सापि देव्यास् त्रिशूलेन भिन्ना भस्मत्वमागता॥15॥ ततः परशुहस्तं तमायांतं दैत्यपुंगवं। आहत्य देवी बाणौघैरपातयत भूतले॥16॥ तस्मिन्नि पतिते भूमौ निशुंभे भीमविक्रमे। भ्रातर्यतीव संक्रुद्धः प्रययौ हंतुमंबिकाम्॥17॥ स रथस्थस्तथात्युच्छै र्गृहीतपरमायुधैः। भुजैरष्टाभिरतुलै र्व्याप्या शेषं बभौ नभः॥18॥ तमायांतं समालोक्य देवी शंखमवादयत्। ज्याशब्दं चापि धनुष श्चकारातीव दुःसहम्॥19॥ पूरयामास ककुभो निजघंटा स्वनेन च। समस्तदैत्यसैन्यानां तेजोवधविधायिना॥20॥ ततः सिंहो महानादै स्त्याजितेभमहामदैः। पुरयामास गगनं गां तथैव दिशो दश॥21॥ ततः काली समुत्पत्य गगनं क्ष्मामताडयत्। कराभ्यां तन्निनादेन प्राक्स्वनास्ते तिरोहिताः॥22॥ अट्टाट्टहासमशिवं शिवदूती चकार ह। वैः शब्दैरसुरास्त्रेसुः शुंभः कोपं परं ययौ॥23॥ दुरात्मं स्तिष्ट तिष्ठेति व्याज हारांबिका यदा। तदा जयेत्यभिहितं देवैराकाश संस्थितैः॥24॥ शुंभेनागत्य या शक्तिर्मुक्ता ज्वालातिभीषणा। आयांती वह्निकूटाभा सा निरस्ता महोल्कया॥25॥ सिंहनादेन शुंभस्य व्याप्तं लोकत्रयांतरम्। निर्घातनिःस्वनो घोरो जितवानवनीपते॥26॥ शुंभमुक्तांछरांदेवी शुंभस्तत्प्रहितांछरान्। चिच्छेद स्वशरैरुग्रैः शतशोऽथ सहस्रशः॥27॥ ततः सा चंडिका क्रुद्धा शूलेनाभिजघान तम्। स तदाभि हतो भूमौ मूर्छितो निपपात ह॥28॥ ततो निशुंभः संप्राप्य चेतनामात्तकार्मुकः। आजघान शरैर्देवीं कालीं केसरिणं तथा॥29॥ पुनश्च कृत्वा बाहुनामयुतं दनुजेश्वरः। चक्रायुधेन दितिजश्चादयामास चंडिकाम्॥30॥ ततो भगवती क्रुद्धा दुर्गादुर्गार्ति नाशिनी। चिच्छेद देवी चक्राणि स्वशरैः सायकांश्च तान्॥31॥ ततो निशुंभो वेगेन गदामादाय चंडिकाम्। अभ्यधावत वै हंतुं दैत्य सेनासमावृतः॥32॥ तस्यापतत एवाशु गदां चिच्छेद चंडिका। खड्गेन शितधारेण स च शूलं समाददे॥33॥ शूलहस्तं समायांतं निशुंभममरार्दनम्। हृदि विव्याध शूलेन वेगाविद्धेन चंडिका॥34॥ खिन्नस्य तस्य शूलेन हृदयान्निःसृतोऽपरः। महाबलो महावीर्यस्तिष्ठेति पुरुषो वदन्॥35॥ तस्य निष्क्रामतो देवी प्रहस्य स्वनवत्ततः। शिरश्चिच्छेद खड्गेन ततोऽसावपतद्भुवि॥36॥ ततः सिंहश्च खादोग्र दंष्ट्राक्षुण्णशिरोधरान्। असुरां स्तांस्तथा काली शिवदूती तथापरान्॥37॥ कौमारी शक्तिनिर्भिन्नाः केचिन्नेशुर्महासुराः ब्रह्माणी मंत्रपूतेन तोयेनान्ये निराकृताः॥38॥ माहेश्वरी त्रिशूलेन भिन्नाः पेतुस्तथापरे। वाराहीतुंडघातेन केचिच्चूर्णी कृता भुवि॥39॥ खंडं खंडं च चक्रेण वैष्णव्या दानवाः कृताः। वज्रेण चैंद्री हस्ताग्र विमुक्तेन तथापरे॥40॥ केचिद्विनेशुरसुराः केचिन्नष्टामहाहवात्। भक्षिताश्चापरे कालीशिवधूती मृगाधिपैः॥41॥ ॥ स्वस्ति श्री मार्कंडेय पुराणे सावर्निके मन्वंतरे देवि महत्म्ये निशुंभवधोनाम नवमोध्याय समाप्तम् ॥ आहुति ॐ क्लीं जयंती सांगायै सशक्तिकायै सपरिवारायै सवाहनायै महाहुतिं समर्पयामि नमः स्वाहा ॥

    Durga Saptashati Chapter 10 (दुर्गा सप्तशति दशमोऽध्यायः) देवी माहात्म्यं

    दुर्गा सप्तशति दशमोऽध्यायः (Durga Saptashati Chapter 10) शुंभोवधो नाम दशमोऽध्यायः ॥ ऋषिरुवाच॥1॥ निशुंभं निहतं दृष्ट्वा भ्रातरंप्राणसम्मितं। हन्यमानं बलं चैव शुंबः कृद्धोऽब्रवीद्वचः ॥ 2 ॥ बलावलेपदुष्टे त्वं मा दुर्गे गर्व मावह। अन्यासां बलमाश्रित्य युद्द्यसे चातिमानिनी ॥3॥ देव्युवाच ॥4॥ एकैवाहं जगत्यत्र द्वितीया का ममापरा। पश्यैता दुष्ट मय्येव विशंत्यो मद्विभूतयः ॥5॥ ततः समस्तास्ता देव्यो ब्रह्माणी प्रमुखालयम्। तस्या देव्यास्तनौ जग्मुरेकैवासीत्तदांबिका ॥6॥ देव्युवाच ॥6॥ अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता। तत्संहृतं मयैकैव तिष्टाम्याजौ स्थिरो भव ॥8॥ ऋषिरुवाच ॥9॥ ततः प्रववृते युद्धं देव्याः शुंभस्य चोभयोः। पश्यतां सर्वदेवानां असुराणां च दारुणम् ॥10॥ शर वर्षैः शितैः शस्त्रैस्तथा चास्त्रैः सुदारुणैः। तयोर्युद्दमभूद्भूयः सर्वलोकभयज्ञ्करम् ॥11॥ दिव्यान्यश्त्राणि शतशो मुमुचे यान्यथांबिका। बभज्ञ तानि दैत्येंद्रस्तत्प्रतीघातकर्तृभिः ॥12॥ मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी। बभंज लीलयैवोग्र हूज्कारोच्चारणादिभिः॥13॥ ततः शरशतैर्देवीं आच्चादयत सोऽसुरः। सापि तत्कुपिता देवी धनुश्चिछ्चेद चेषुभिः॥14॥ चिन्ने धनुषि दैत्येंद्रस्तथा शक्तिमथाददे। चिछ्चेद देवी चक्रेण तामप्यस्य करेस्थिताम्॥15॥ ततः खड्ग मुपादाय शत चंद्रं च भानुमत्। अभ्यधावत्तदा देवीं दैत्यानामधिपेश्वरः॥16॥ तस्यापतत एवाशु खड्गं चिच्छेद चंडिका। धनुर्मुक्तैः शितैर्बाणैश्चर्म चार्ककरामलम्॥17॥ हताश्वः पतत एवाशु खड्गं चिछ्चेद चंडिका। जग्राह मुद्गरं घोरं अंबिकानिधनोद्यतः॥18॥ चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः। तथापि सोऽभ्यधावत्तं मुष्टिमुद्यम्यवेगवान्॥19॥ स मुष्टिं पातयामास हृदये दैत्य पुंगवः। देव्यास्तं चापि सा देवी तले नो रस्य ताडयत्॥20॥ तलप्रहाराभिहतो निपपात महीतले। स दैत्यराजः सहसा पुनरेव तथोत्थितः॥21॥ उत्पत्य च प्रगृह्योच्चैर् देवीं गगनमास्थितः। तत्रापि सा निराधारा युयुधे तेन चंडिका॥22॥ नियुद्धं खे तदा दैत्य श्चंडिका च परस्परम्। चक्रतुः प्रधमं सिद्ध मुनिविस्मयकारकम्॥23॥ ततो नियुद्धं सुचिरं कृत्वा तेनांबिका सह। उत्पाट्य भ्रामयामास चिक्षेप धरणीतले॥24॥ सक्षिप्तोधरणीं प्राप्य मुष्टिमुद्यम्य वेगवान्। अभ्यधावत दुष्टात्मा चंडिकानिधनेच्छया॥25॥ तमायंतं ततो देवी सर्वदैत्यजनेशर्वम्। जगत्यां पातयामास भित्वा शूलेन वक्षसि॥26॥ स गतासुः पपातोर्व्यां देवीशूलाग्रविक्षतः। चालयन् सकलां पृथ्वीं साब्दिद्वीपां सपर्वताम् ॥27॥ ततः प्रसन्न मखिलं हते तस्मिन् दुरात्मनि। जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः ॥28॥ उत्पातमेघाः सोल्का येप्रागासंस्ते शमं ययुः। सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते ॥29॥ ततो देव गणाः सर्वे हर्ष निर्भरमानसाः। बभूवुर्निहते तस्मिन् गंदर्वा ललितं जगुः॥30॥ अवादयं स्तथैवान्ये ननृतुश्चाप्सरोगणाः। ववुः पुण्यास्तथा वाताः सुप्रभोऽ भूद्धिवाकरः॥31॥ जज्वलुश्चाग्नयः शांताः शांतदिग्जनितस्वनाः॥32॥ ॥ स्वस्ति श्री मार्कंडेय पुराणे सावर्निकेमन्वंतरे देवि महत्म्ये शुंभोवधो नाम दशमो ध्यायः समाप्तम् ॥ आहुति ॐ क्लीं जयंती सांगायै सशक्तिकायै सपरिवारायै सवाहनायै कामेश्वर्यै महाहुतिं समर्पयामि नमः स्वाहा ॥

    Durga Saptashati Chapter 11 (दुर्गा सप्तशति एकादशोऽध्यायः) देवी माहात्म्यं

    दुर्गा सप्तशति एकादशोऽध्यायः (Durga Saptashati Chapter 11) नारायणीस्तुतिर्नाम एकादशोऽध्यायः ॥ ध्यानं ॐ बालार्कविद्युतिं इंदुकिरीटां तुंगकुचां नयनत्रययुक्ताम् । स्मेरमुखीं वरदांकुशपाशभीतिकरां प्रभजे भुवनेशीम् ॥ ऋषिरुवाच॥1॥ देव्या हते तत्र महासुरेंद्रे सेंद्राः सुरा वह्निपुरोगमास्ताम्। कात्यायनीं तुष्टुवुरिष्टलाभा- द्विकासिवक्त्राब्ज विकासिताशाः ॥ 2 ॥ देवि प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोऽभिलस्य। प्रसीदविश्वेश्वरि पाहिविश्वं त्वमीश्वरी देवि चराचरस्य ॥3॥ आधार भूता जगतस्त्वमेका महीस्वरूपेण यतः स्थितासि अपां स्वरूप स्थितया त्वयैत दाप्यायते कृत्स्नमलंघ्य वीर्ये ॥4॥ त्वं वैष्णवीशक्तिरनंतवीर्या विश्वस्य बीजं परमासि माया। सम्मोहितं देविसमस्त मेतत्- त्त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥5॥ विद्याः समस्तास्तव देवि भेदाः। स्त्रियः समस्ताः सकला जगत्सु। त्वयैकया पूरितमंबयैतत् काते स्तुतिः स्तव्यपरापरोक्तिः ॥6॥ सर्व भूता यदा देवी भुक्ति मुक्तिप्रदायिनी। त्वं स्तुता स्तुतये का वा भवंतु परमोक्तयः ॥7॥ सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते। स्वर्गापवर्गदे देवि नारायणि नमोऽस्तुते ॥8॥ कलाकाष्ठादिरूपेण परिणाम प्रदायिनि। विश्वस्योपरतौ शक्ते नारायणि नमोस्तुते ॥9॥ सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके। शरण्ये त्रयंबके गौरी नारायणि नमोऽस्तुते ॥10॥ सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि। गुणाश्रये गुणमये नारायणि नमोऽस्तुते ॥11॥ शरणागत दीनार्त परित्राणपरायणे। सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तुते ॥12॥ हंसयुक्त विमानस्थे ब्रह्माणी रूपधारिणी। कौशांभः क्षरिके देवि नारायणि नमोऽस्तुते॥13॥ त्रिशूलचंद्राहिधरे महावृषभवाहिनि। माहेश्वरी स्वरूपेण नारायणि नमोऽस्तुते॥14॥ मयूर कुक्कुटवृते महाशक्तिधरेऽनघे। कौमारीरूपसंस्थाने नारायणि नमोस्तुते॥15॥ शंखचक्रगदाशार्ङ्गगृहीतपरमायुधे। प्रसीद वैष्णवीरूपेनारायणि नमोऽस्तुते॥16॥ गृहीतोग्रमहाचक्रे दंष्त्रोद्धृतवसुंधरे। वराहरूपिणि शिवे नारायणि नमोस्तुते॥17॥ नृसिंहरूपेणोग्रेण हंतुं दैत्यान् कृतोद्यमे। त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तुते॥18॥ किरीटिनि महावज्रे सहस्रनयनोज्ज्वले। वृत्रप्राणहारे चैंद्रि नारायणि नमोऽस्तुते॥19॥ शिवदूतीस्वरूपेण हतदैत्य महाबले। घोररूपे महारावे नारायणि नमोऽस्तुते॥20॥ दंष्त्राकराल वदने शिरोमालाविभूषणे। चामुंडे मुंडमथने नारायणि नमोऽस्तुते॥21॥ लक्ष्मी लज्जे महाविध्ये श्रद्धे पुष्टि स्वधे ध्रुवे। महारात्रि महामाये नारायणि नमोऽस्तुते॥22॥ मेधे सरस्वति वरे भूति बाभ्रवि तामसि। नियते त्वं प्रसीदेशे नारायणि नमोऽस्तुते॥23॥ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते। भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तुते॥24॥ एतत्ते वदनं सौम्यं लोचनत्रयभूषितम्। पातु नः सर्वभूतेभ्यः कात्यायिनि नमोऽस्तुते॥25॥ ज्वालाकरालमत्युग्रमशेषासुरसूदनम्। त्रिशूलं पातु नो भीतिर्भद्रकालि नमोऽस्तुते॥26॥ हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत्। सा घंटा पातु नो देवि पापेभ्यो नः सुतानिव॥27॥ असुरासृग्वसापंकचर्चितस्ते करोज्वलः। शुभाय खड्गो भवतु चंडिके त्वां नता वयम्॥28॥ रोगानशेषानपहंसि तुष्टा रुष्टा तु कामा सकलानभीष्टान् त्वामाश्रितानां न विपन्नराणां। त्वामाश्रिता श्रयतां प्रयांति॥29॥ एतत्कृतं यत्कदनं त्वयाद्य दर्मद्विषां देवि महासुराणाम्। रूपैरनेकैर्भहुधात्ममूर्तिं कृत्वांभिके तत्प्रकरोति कान्या॥30॥ विद्यासु शास्त्रेषु विवेक दीपे ष्वाद्येषु वाक्येषु च का त्वदन्या ममत्वगर्तेऽति महांधकारे विभ्रामयत्येतदतीव विश्वम्॥31॥ रक्षांसि यत्रो ग्रविषाश्च नागा यत्रारयो दस्युबलानि यत्र। दवानलो यत्र तथाब्धिमध्ये तत्र स्थिता त्वं परिपासि विश्वम्॥32॥ विश्वेश्वरि त्वं परिपासि विश्वं विश्वात्मिका धारयसीति विश्वम्। विश्वेशवंध्या भवती भवंति विश्वाश्रया येत्वयि भक्तिनम्राः॥33॥ देवि प्रसीद परिपालय नोऽरि भीतेर्नित्यं यथासुरवदादधुनैव सद्यः। पापानि सर्व जगतां प्रशमं नयाशु उत्पातपाकजनितांश्च महोपसर्गान्॥34॥ प्रणतानां प्रसीद त्वं देवि विश्वार्ति हारिणि। त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव॥35॥ देव्युवाच॥36॥ वरदाहं सुरगणा परं यन्मनसेच्चथ। तं वृणुध्वं प्रयच्छामि जगतामुपकारकम्॥37॥ देवा ऊचुः॥38॥ सर्वबाधा प्रशमनं त्रैलोक्यस्याखिलेश्वरि। एवमेव त्वयाकार्य मस्मद्वैरि विनाशनम्॥39॥ देव्युवाच॥40॥ वैवस्वतेऽंतरे प्राप्ते अष्टाविंशतिमे युगे। शुंभो निशुंभश्चैवान्यावुत्पत्स्येते महासुरौ॥41॥ नंदगोपगृहे जाता यशोदागर्भ संभवा। ततस्तौनाशयिष्यामि विंध्याचलनिवासिनी॥42॥ पुनरप्यतिरौद्रेण रूपेण पृथिवीतले। अवतीर्य हविष्यामि वैप्रचित्तांस्तु दानवान्॥43॥ भक्ष्य यंत्याश्च तानुग्रान् वैप्रचित्तान् महासुरान्। रक्तदंता भविष्यंति दाडिमीकुसुमोपमाः॥44॥ ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः। स्तुवंतो व्याहरिष्यंति सततं रक्तदंतिकाम्॥45॥ भूयश्च शतवार्षिक्यां अनावृष्ट्यामनंभसि। मुनिभिः संस्तुता भूमौ संभविष्याम्ययोनिजा॥46॥ ततः शतेन नेत्राणां निरीक्षिष्याम्यहं मुनीन् कीर्तियिष्यंति मनुजाः शताक्षीमिति मां ततः॥47॥ ततोऽ हमखिलं लोकमात्मदेहसमुद्भवैः। भरिष्यामि सुराः शाकैरावृष्टेः प्राण धारकैः॥48॥ शाकंभरीति विख्यातिं तदा यास्याम्यहं भुवि। तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम्॥49॥ दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति। पुनश्चाहं यदाभीमं रूपं कृत्वा हिमाचले॥50॥ रक्षांसि क्षययिष्यामि मुनीनां त्राण कारणात्। तदा मां मुनयः सर्वे स्तोष्यंत्यान म्रमूर्तयः॥51॥ भीमादेवीति विख्यातं तन्मे नाम भविष्यति। यदारुणाख्यस्त्रैलॊक्ये महाबाधां करिष्यति॥52॥ तदाहं भ्रामरं रूपं कृत्वासज्ख्येयषट्पदम्। त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम्॥53॥ भ्रामरीतिच मां लोका स्तदास्तोष्यंति सर्वतः। इत्थं यदा यदा बाधा दानवोत्था भविष्यति॥54॥ तदा तदावतीर्याहं करिष्याम्यरिसंक्षयम् ॥55॥ ॥ स्वस्ति श्री मार्कंडेय पुराणे सावर्निके मन्वंतरे देवि महत्म्ये नारायणीस्तुतिर्नाम एकादशोऽध्यायः समाप्तम् ॥ आहुति ॐ क्लीं जयंती सांगायै सशक्तिकायै सपरिवारायै सवाहनायै लक्ष्मीबीजाधिष्तायै गरुडवाहन्यै नारयणी देव्यै-महाहुतिं समर्पयामि नमः स्वाहा ॥

    Durga Saptashati Chapter 12 (दुर्गा सप्तशति द्वादशोऽध्यायः) देवी माहात्म्यं

    दुर्गा सप्तशति द्वादशोऽध्यायः (Durga Saptashati Chapter 12) फलश्रुतिर्नाम द्वादशोऽध्यायः ॥ ध्यानं विध्युद्धाम समप्रभां मृगपति स्कंध स्थितां भीषणां। कन्याभिः करवाल खेट विलसद्दस्ताभि रासेवितां हस्तैश्चक्र गधासि खेट विशिखां गुणं तर्जनीं विभ्राण मनलात्मिकां शिशिधरां दुर्गां त्रिनेत्रां भजे देव्युवाच॥1॥ एभिः स्तवैश्च मा नित्यं स्तोष्यते यः समाहितः। तस्याहं सकलां बाधां नाशयिष्याम्य संशयम् ॥2॥ मधुकैटभनाशं च महिषासुरघातनम्। कीर्तियिष्यंति ये त द्वद्वधं शुंभनिशुंभयोः ॥3॥ अष्टम्यां च चतुर्धश्यां नवम्यां चैकचेतसः। श्रोष्यंति चैव ये भक्त्या मम माहात्म्यमुत्तमम् ॥4॥ न तेषां दुष्कृतं किंचिद् दुष्कृतोत्था न चापदः। भविष्यति न दारिद्र्यं न चै वेष्टवियोजनम् ॥5॥ शत्रुभ्यो न भयं तस्य दस्युतो वा न राजतः। न शस्त्रानलतो यौघात् कदाचित् संभविष्यति ॥6॥ तस्मान्ममैतन्माहत्म्यं पठितव्यं समाहितैः। श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं हि तत् ॥7॥ उप सर्गान शेषांस्तु महामारी समुद्भवान्। तथा त्रिविध मुत्पातं माहात्म्यं शमयेन्मम ॥8॥ यत्रैत त्पठ्यते सम्यङ्नित्यमायतने मम। सदा न तद्विमोक्ष्यामि सान्निध्यं तत्र मेस्थितम् ॥9॥ बलि प्रदाने पूजायामग्नि कार्ये महोत्सवे। सर्वं ममैतन्माहात्म्यं उच्चार्यं श्राव्यमेवच ॥10॥ जानताजानता वापि बलि पूजां तथा कृताम्। प्रतीक्षिष्याम्यहं प्रीत्या वह्नि होमं तथा कृतम् ॥11॥ शरत्काले महापूजा क्रियते याच वार्षिकी। तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः ॥12॥ सर्वबाधाविनिर्मुक्तो धनधान्यसमन्वितः। मनुष्यो मत्प्रसादेन भविष्यति न संशयः॥13॥ श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः। पराक्रमं च युद्धेषु जायते निर्भयः पुमान्॥14॥ रिपवः संक्षयं यांति कल्याणां चोपपध्यते। नंदते च कुलं पुंसां महात्म्यं ममशृण्वताम्॥15॥ शांतिकर्माणि सर्वत्र तथा दुःस्वप्नदर्शने। ग्रहपीडासु चोग्रासु महात्म्यं शृणुयान्मम॥16॥ उपसर्गाः शमं यांति ग्रहपीडाश्च दारुणाः दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते॥17॥ बालग्रहाभिभूतानं बालानां शांतिकारकम्। संघातभेदे च नृणां मैत्रीकरणमुत्तमम्॥18॥ दुर्वृत्तानामशेषाणां बलहानिकरं परम्। रक्षोभूतपिशाचानां पठनादेव नाशनम्॥19॥ सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकम्। पशुपुष्पार्घ्यधूपैश्च गंधदीपैस्तथोत्तमैः॥20॥ विप्राणां भोजनैर्होमैः प्रॊक्षणीयैरहर्निशम्। अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेण या॥21॥ प्रीतिर्मे क्रियते सास्मिन् सकृदुच्चरिते श्रुते। श्रुतं हरति पापानि तथारोग्यं प्रयच्छति॥22॥ रक्षां करोति भूतेभ्यो जन्मनां कीर्तिनं मम। युद्देषु चरितं यन्मे दुष्ट दैत्य निबर्हणम्॥23॥ तस्मिंछृते वैरिकृतं भयं पुंसां न जायते। युष्माभिः स्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृताः॥24॥ ब्रह्मणा च कृतास्तास्तु प्रयच्छंतु शुभां मतिम्। अरण्ये प्रांतरे वापि दावाग्नि परिवारितः॥25॥ दस्युभिर्वा वृतः शून्ये गृहीतो वापि शतृभिः। सिंहव्याघ्रानुयातो वा वनेवा वन हस्तिभिः॥26॥ राज्ञा क्रुद्देन चाज्ञप्तो वध्यो बंद गतोऽपिवा। आघूर्णितो वा वातेन स्थितः पोते महार्णवे॥27॥ पतत्सु चापि शस्त्रेषु संग्रामे भृशदारुणे। सर्वाबाधाशु घोरासु वेदनाभ्यर्दितोऽपिवा॥28॥ स्मरन् ममैतच्चरितं नरो मुच्येत संकटात्। मम प्रभावात्सिंहाद्या दस्यवो वैरिण स्तथा॥29॥ दूरादेव पलायंते स्मरतश्चरितं मम॥30॥ ऋषिरुवाच॥31॥ इत्युक्त्वा सा भगवती चंडिका चंडविक्रमा। पश्यतां सर्व देवानां तत्रैवांतरधीयत॥32॥ तेऽपि देवा निरातंकाः स्वाधिकारान्यथा पुरा। यज्ञभागभुजः सर्वे चक्रुर्वि निहतारयः॥33॥ दैत्याश्च देव्या निहते शुंभे देवरिपऽउ युधि जगद्विध्वंसके तस्मिन् महोग्रेऽतुल विक्रमे॥34॥ निशुंभे च महावीर्ये शेषाः पातालमाययुः॥35॥ एवं भगवती देवी सा नित्यापि पुनः पुनः। संभूय कुरुते भूप जगतः परिपालनम्॥36॥ तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते। सायाचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति॥37॥ व्याप्तं तयैतत्सकलं ब्रह्मांडं मनुजेश्वर। महादेव्या महाकाली महामारी स्वरूपया॥38॥ सैव काले महामारी सैव सृष्तिर्भवत्यजा। स्थितिं करोति भूतानां सैव काले सनातनी॥39॥ भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे। सैवाभावे तथा लक्ष्मी र्विनाशायोपजायते॥40॥ स्तुता संपूजिता पुष्पैर्गंधधूपादिभिस्तथा। ददाति वित्तं पुत्रांश्च मतिं धर्मे गतिं शुभां॥41॥ ॥ इति श्री मार्कंडेय पुराणे सावर्निके मन्वंतरे देवी महत्म्ये फलश्रुतिर्नाम द्वादशोऽध्याय समाप्तम् ॥ आहुति ॐ क्लीं जयंती सांगायै सशक्तिकायै सपरिवारायै सवाहनायै वरप्रधायै वैष्णवी देव्यै अहाहुतिं समर्पयामि नमः स्वाहा ॥

    Durga Saptashati Chapter 13 (दुर्गा सप्तशति त्रयोदशोऽध्यायः) देवी माहात्म्यं

    दुर्गा सप्तशति त्रयोदशोऽध्यायः (Durga Saptashati Chapter 13) सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशोऽध्यायः ॥ ध्यानं ॐ बालार्क मंडलाभासां चतुर्बाहुं त्रिलोचनाम् । पाशांकुश वराभीतीर्धारयंतीं शिवां भजे ॥ ऋषिरुवाच ॥ 1 ॥ एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् । एवंप्रभावा सा देवी ययेदं धार्यते जगत् ॥2॥ विद्या तथैव क्रियते भगवद्विष्णुमायया । तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः ॥3॥ तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः। मोह्यंते मोहिताश्चैव मोहमेष्यंति चापरे ॥4॥ तामुपैहि महाराज शरणं परमेश्वरीं। आराधिता सैव नृणां भोगस्वर्गापवर्गदा ॥5॥ मार्कंडेय उवाच ॥6॥ इति तस्य वचः शृत्वा सुरथः स नराधिपः। प्रणिपत्य महाभागं तमृषिं संशितव्रतम् ॥7॥ निर्विण्णोतिममत्वेन राज्यापहरेणन च। जगाम सद्यस्तपसे सच वैश्यो महामुने ॥8॥ संदर्शनार्थमंभाया न#006छ्;पुलिन मास्थितः। स च वैश्यस्तपस्तेपे देवी सूक्तं परं जपन् ॥9॥ तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्तिं महीमयीम्। अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः ॥10॥ निराहारौ यताहारौ तन्मनस्कौ समाहितौ। ददतुस्तौ बलिंचैव निजगात्रासृगुक्षितम् ॥11॥ एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः। परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चंडिका ॥12॥ देव्युवाचा॥13॥ यत्प्रार्थ्यते त्वया भूप त्वया च कुलनंदन। मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामिते॥14॥ मार्कंडेय उवाच॥15॥ ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि। अत्रैवच च निजं राज्यं हतशत्रुबलं बलात्॥16॥ सोऽपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः। ममेत्यहमिति प्राज्ञः सज्गविच्युति कारकम्॥17॥ देव्युवाच॥18॥ स्वल्पैरहोभिर् नृपते स्वं राज्यं प्राप्स्यते भवान्। हत्वा रिपूनस्खलितं तव तत्र भविष्यति॥19॥ मृतश्च भूयः संप्राप्य जन्म देवाद्विवस्वतः। सावर्णिको मनुर्नाम भवान्भुवि भविष्यति॥20॥ वैश्य वर्य त्वया यश्च वरोऽस्मत्तोऽभिवांचितः। तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति॥21॥ मार्कंडेय उवाच इति दत्वा तयोर्देवी यथाखिलषितं वरं। भभूवांतर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता॥22॥ एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः। सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः॥23॥ इति दत्वा तयोर्देवी यथभिलषितं वरम्। बभूवांतर्हिता सध्यो भक्त्या ताभ्यामभिष्टुता॥24॥ एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः। सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः॥25॥ ।क्लीं ॐ। ॥ जय जय श्री मार्कंडेयपुराणे सावर्णिके मन्वंतरे देवीमहत्य्मे सुरथवैश्य योर्वर प्रदानं नाम त्रयोदशोध्यायसमाप्तम् ॥ ॥श्री सप्त शती देवीमहत्म्यं समाप्तम् ॥ । ॐ तत् सत् । आहुति ॐ क्लीं जयंती सांगायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महात्रिपुरसुंदर्यै महाहुतिं समर्पयामि नमः स्वाहा ॥ ॐ खड्गिनी शूलिनी घॊरा गदिनी चक्रिणी तथा शंखिणी चापिनी बाणा भुशुंडीपरिघायुधा । हृदयाय नमः । ॐ शूलेन पाहिनो देवि पाहि खड्गेन चांबिके। घंटास्वनेन नः पाहि चापज्यानिस्वनेन च शिरशेस्वाहा । ॐ प्राच्यां रक्ष प्रतीच्यां च चंडिके दक्षरक्षिणे भ्रामरे नात्म शुलस्य उत्तरस्यां तथेश्वरि । शिखायै वषट् । ॐ सऽउम्यानि यानिरूपाणि त्रैलोक्ये विचरंतिते यानि चात्यंत घोराणि तै रक्षास्मां स्तथा भुवं कवचाय हुम् । ॐ खड्ग शूल गदा दीनि यानि चास्ताणि तेंबिके करपल्लवसंगीनि तैरस्मा न्रक्ष सर्वतः नेत्रत्रयाय वषट् । ॐ सर्वस्वरूपे सर्वेशे सर्व शक्ति समन्विते भयेभ्यस्त्राहिनो देवि दुर्गे देवि नमोस्तुते । करतल करपृष्टाभ्यां नमः । ॐ भूर्भुव स्सुवः इति दिग्विमिकः ।

    Navavarana Vidhi (नवावर्ण विधि)

    नवावर्ण विधि (Navavarana Vidhi) श्रीगणपतिर्जयति । ॐ अस्य श्रीनवावर्णमंत्रस्य ब्रह्मविष्णुरुद्रा ऋषयः, गायत्र्युष्णिगनुष्टुभश्छंदांसि श्रीमहाकालीमाहालक्ष्मीमहासरस्वत्यो देवताः, ऐं बीजं, ह्रीं शक्ति:, क्लीं कीलकं, श्रीमहाकालीमाहालक्ष्मीमहासरस्वतीप्रीत्यर्थे जपे विनियोगः॥ ऋष्यादिन्यासः ब्रह्मविष्णुरुद्रा ऋषिभ्यो नमः, मुखे । महाकालीमाहालक्ष्मीमहासरस्वतीदेवताभ्यो नमः,हृदि । ऐं बीजाय नमः, गुह्ये । ह्रीं शक्तये नमः, पादयोः । क्लीं कीलकाय नमः, नाभौ । ॐ ऐं ह्रीं क्लीं चामुंडायै विच्चे -- इति मूलेन करौ संशोध्य करन्यासः ॐ ऐं अंगुष्ठाभ्यां नमः । ॐ ह्रीं तर्जनीभ्यां नमः । ॐ क्लीं मध्यमाभ्यां नमः । ॐ चामुंडायै अनामिकाभ्यां नमः । ॐ विच्चे कनिष्ठिकाभ्यां नमः । ॐ ऐं ह्रीं क्लीं चामुंडायै विच्चे करतलकरपृष्ठाभ्यां नमः । हृदयादिन्यासः ॐ ऐं हृदयाय नमः । ॐ ह्रीं शिरसे स्वाह । ॐ क्लीं शिखायै वषट् । ॐ चामुंडायै कवचाय हुम् । ॐ विच्चे नेत्रत्रयाय वौषट् । ॐ ऐं ह्रीं क्लीं चामुंडायै विच्चे अस्त्राय फट् । अक्षरन्यासः ॐ ऐं नमः, शिखायाम् । ॐ ह्रीं नमः, दक्षिणनेत्रे । ॐ क्लीं नमः, वामनेत्रे । ॐ चां नमः, दक्षिणकर्णे । ॐ मुं नमः, वामकर्णे । ॐ डां नमः, दक्षिणनासापुटे । ॐ यैं नमः, वामनासापुटे । ॐ विं नमः, मुखे । ॐ च्चें नमः, गुह्ये । एवं विन्यस्याष्टवारं मूलेन व्यापकं कुर्यात् । दिङ्न्यासः ॐ ऐं प्राच्यै नमः । ॐ ऐं आग्नेय्यै नमः । ॐ ह्रीं दक्षिणायै नमः । ॐ ह्रीं नै​ऋत्यै नमः । ॐ क्लीं पतीच्यै नमः । ॐ क्लीं वायुव्यै नमः । ॐ चामुंडायै उदीच्यै नमः । ॐ चामुंडायै ऐशान्यै नमः । ॐ ऐं ह्रीं क्लीं चामुंडायै विच्चे ऊर्ध्वायै नमः । ॐ ऐं ह्रीं क्लीं चामुंडायै विच्चे भूम्यै नमः । ध्यानम् ॐ खड्गं चक्रगदेषुचापपरिघांछूलं भुशुंडीं शिरः शंखं संदधतीं करैस्त्रिनयनां सर्वांगभूषावृताम् । नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां यामस्तौत्स्वपिते हरौ कमलजो हंतुं मधुं कौटभम् ॥ ॐ अक्षस्रक्परशू गदेषुकुलिशं पद्मं धनुः कुंडिकां दंडं शक्तिमसिं च चर्म जलजं घंटां सुराभाजनम् । शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥ ॐ घंटाशूलहलानि शंखमुसले चक्रं धनुः सायकम् । हस्ताब्जैर्धधतीं घनांतविलसच्छीतांशुतुल्यप्रभाम् । गौरीदेहसमुद्भवां त्रिजगताधारभूतां महा । पूर्वामत्र सरस्वतीमनुभजे शुंभादिदैत्यार्धिनीम् ॥ ॐ मां मालें महामाये सर्वशक्तिस्वरूपिणि । चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥ ॐ अविघ्नं कुरु माले त्वं गृह्णामि दक्षिणे करे । जपकाले च सिद्ध्यर्थं प्रसीद ममसिद्धये ॥ ऐं ह्रीं अक्षमालिकायै नमः ॥ 108 ॥ ॐ मां मालें महामाये सर्वशक्तिस्वरूपिणि । चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥ ॐ अविघ्नं कुरु माले त्वं गृह्णामि दक्षिणे करे । जपकाले च सिद्ध्यर्थं प्रसीद ममसिद्धये ॥ ॐ अक्षमालाधिपतये सुसिद्धिं देहि देहि सर्वमंत्रार्थसाधिनि साधय साधय सर्वसिद्धिं परिकल्पय परिकल्पय मे स्वाहा । ॐ ऐं ह्रीं क्लीं चामुंडायै विच्चे ॥ 108 ॥ गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ॥ ॐ अक्षमालाधिपतये सुसिद्धिं देहि देहि सर्वमंत्रार्थसाधिनि साधय साधय सर्वसिद्धिं परिकल्पय परिकल्पय मे स्वाहा । गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ॥ करन्यासः ॐ ह्रीं अंगुष्ठाभ्यां नमः । ॐ चं तर्जनीभ्यां नमः । ॐ डिं मध्यमाभ्यां नमः । ॐ कां अनामिकाभ्यां नमः । ॐ यैं कनिष्ठिकाभ्यां नमः । ॐ ह्रीं चंडिकायै करतलकरपृष्ठाभ्यां नमः । हृदयादिन्यासः खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा । शंखिनी चापिनी बाणभुशुंडी पैघायुधा । हृदयाय नमः ॥ ॐ शूलेन पाहि नो देवि पाहि खड्गेन चांबिके । घंटास्वनेन नः पाहि चापज्यानिःस्वनेन च । शिरसे स्वाहा ॥ ॐ प्राच्यां रक्ष प्रतींच्यां च रक्ष चंडिके रक्ष दक्षिणे । भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि । शिखायै वषट् ॥ ॐ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरंति ते । यानि चात्यर्थघोराणि तै रक्षास्मांस्तथा भुवम् । कवचाय हुम् ॥ ॐ खड्गशूलगदादीनि यानिचास्त्राणि तेऽंबिके । करपल्लव संगीनि तैरस्मान् रक्ष सर्वतः । नेत्रत्रयाय वौषट् ॥ ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । भयेभ्यस्त्राहि नो देवि दुर्गे नमोऽस्तुते । अस्त्राय फट् ॥ ध्यानम् ॐ विद्युद्दामप्रभां मृगपतिस्कंधस्थितां भीषणाम् । कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् । हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीम् । बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥