Gayatri Kavacha (गायत्री कवचम्‌)

गायत्री कवचम्‌ (Gayatri Kavacha) विश्वामित्र महाप्राज्ञ गायत्री कवचं शृणु, यस्य विज्ञानमात्रेण त्रैलोक्यं वशयेत्क्षणात्‌॥१॥ सावित्री मे शिरः पातु शिखायाममृतेश्वरी, ललाटं ब्रह्म दैवत्या भ्रुवौ मे पातु वैष्णवी।॥२॥ कणौ मे पातु रुद्राणी सूर्या सावित्रीकाऽम्बके, गायत्री वदनं पातु शारदा दशनच्छदौ॥२॥ द्विजान्यज्ञप्रिया पातु रसनायां सरस्वती, मांख्यायनी नासिकां मे कपोलौ चंद्रहासिनी।४॥ चिबुकं वेदगर्भां च कण्ठं पात्वघनाशिनी, -स्तनौ मे पातु इन्द्राणी हदयं ब्रह्मवादिनी।।५॥ उदरं विश्वभोक्त्री च नाभो पातु सुरप्रिया, जघनं नारसिंही च पृष्ठं ब्रह्माण्डधारिणी॥६॥ पाश्वों मे पातु पद्माक्षी गुह्यं गोगोप्त्रिकाऽवतु, ऊर्वो काररूपा च जान्वोः संध्यात्मिकाऽवतु॥॥७॥ जंघयोः पातु अक्षोभ्या गुल्फयो्ब्रह्य शीर्षका, सूर्या पद दयं पातु चन्दा पादांगुलीषु च।।८॥ सर्वाङ्ग वेद जननी पातु मे सर्वदाऽनघा।॥९॥ इत्येतत्‌ कवचं ब्रह्मन्‌ गायत्र्याः सर्वपावनम्‌। पुण्यं पवित्रं पापध्नं सर्वं रोग निवारणम्‌।॥९०॥ त्रिसंध्यं यः पठेद्विद्वान सर्वान्‌ कामान वाप्नुयात्‌, सर्व शास्त्रार्थं तत्वज्ञ: स भवेदवेदवित्तमः॥॥९९॥ सर्वयज्ञफलम्‌ प्राप्य ब्रह्मान्ते समवाप्नुयात्‌, प्राप्नोति जपमात्रेण पुरुषार्थाश्चतुर्विधान्‌॥९२॥