Gayatri Stuti (गायत्रीस्तुतिः)

गायत्रीस्तुतिः (Gayatri Stuti) महेश्वर उवाच जयस्व देवि गायत्रि महामाये महाप्रभे । महादेवि महाभागे महासत्त्वे महोत्सवे ॥ १॥ दिव्यगन्धानुलिप्ताङ्गि दिव्यस्त्रग्दामभूषिते । वेदमातर्नमस्तुभ्यं त्र्यक्षरस्थे महेश्वरि ॥ २ ॥ त्रिलोकस्थे त्रितत्त्वस्थे त्रिवह्निस्थे त्रिशूलिनि। त्रिनेत्रे भीमवक्त्रे च भीमनेत्रे भयानके ॥ ३॥ कमलासनजे देवि सरस्वति नमोऽस्तु ते। नमः पङ्कजपत्राक्षि महामायेऽमृतस्त्रवे ॥ ४॥ सर्वगे सर्वभूतेशि स्वाहाकारे स्वधेऽम्बिके । सम्पूर्णे पूर्णचन्द्राभे भास्वराङ्गे भवोद्भवे ॥५॥ महाविद्ये महावेद्ये महादैत्यविनाशिनि । महाबुद्धयुद्धवे देवि वीतशोके किरातिनि ॥ ६ ॥ त्वं नीतिस्त्वं महाभागे त्वं गीस्त्वं गौस्त्वमक्षरम् । त्वं धीस्त्वं श्रीस्त्वमोङ्कारस्तत्त्वे चापि परिस्थिता । सर्वसत्त्वहिते देवि नमस्ते परमेश्वरि ॥ ७ ॥ इत्येवं संस्तुता देवी भवेन परमेष्ठिना। देवैरपि जयेत्युच्चैरित्युक्ता परमेश्वरी ॥ ८ ॥ ॥ इति श्रीवराहमहापुराणे महेश्वरकृता गायत्रीस्तुतिः सम्पूर्णा ॥