Alabhya Gayatri Kavacha (अलभ्य श्री गायत्री कवचम्)

॥ अलभ्य श्री गायत्री कवचम् ॥ (Alabhya Gayatri Kavacha) ॥ विनियोगः ॥ ॐ अस्य श्रीगायत्रीकवचस्य ब्रह्माविष्णुरुद्राः ऋषयः । ऋग्यजुःसामाथर्वाणि छन्दांसि । परब्रह्मस्वरूपिणी गायत्री देवता । भूः बीजम् । भुवः शक्तिः । स्वः कीलकम् । सुवः कीलकम् । चतुर्विंशत्यक्षरा श्रीगायत्रीप्रीत्यर्थे जपे विनियोगः । ॥ ध्यानं ॥ वस्त्राभां कुण्डिकां हस्तां, शुद्धनिर्मलज्योतिषीम् । सर्वतत्त्वमयीं वन्दे, गायत्रीं वेदमातरम् ॥ मुक्ताविद्रुमहेमनीलधवलैश्छायैः मुखेस्त्रीक्षणैः । युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वार्थवर्णात्मिकाम् ॥ गायत्रीं वरदाभयाङ्कुशकशां शूलं कपालं गुणैः । शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥ ॥ कवच पाठः ॥ ॐ ॐ ॐ ॐ भूः ॐ ॐ भुवः ॐ ॐ स्वः ॐ ॐ त ॐ ॐ त्स ॐॐ वि ॐ ॐ तु ॐ ॐ र्व ॐ ॐ रे ॐ ॐ ण्यं ॐ ॐ भ ॐ ॐ र्गो ॐॐ दे ॐ ॐ व ॐ ॐ स्य ॐ ॐ धी ॐ ॐ म ॐ ॐ हि ॐ ॐ धि ॐॐ यो ॐ ॐ यो ॐ ॐ नः ॐ ॐ प्र ॐ ॐ चो ॐ ॐ द ॐॐ या ॐ ॐ त् ॐ ॐ । ॐ ॐ ॐ ॐ भूः ॐ पातु मे मूलं चतुर्दलसमन्वितम् । ॐ भुवः ॐ पातु मे लिङ्गं सज्जलं षट्दलात्मकम् । ॐ स्वः ॐ पातु मे कण्ठं साकाशं दलषोडशम् । सुवः ॐ त ॐ पातु मे रूपं ब्राह्मणं कारणं परम् । ॐ त्स ॐ ब्रह्मरसं पातु मे सदा मम । ॐ वि ॐ पातु मे गन्धं सदा शिशिरसंयुतम् । ॐ तु ॐ पातु मे स्पर्शं शरीरस्य कारणं परम् । ॐ र्व ॐ पातु मे शब्दं शब्दविग्रहकारणम् । ॐ रे ॐ पातु मे नित्यं सदा तत्त्वशरीरकम् । ॐ ण्यं ॐ पातु मे अक्षं सर्वतत्त्वैककारणम् । ॐ भ ॐ पातु मे श्रोत्रं शब्दश्रवणैककारणम् । ॐ र्गो ॐ पातु मे घ्राणं गन्धोत्पादानकारणम् । ॐ दे ॐ पातु मे चास्यं सभायां शब्दरूपिणीम् । ॐ व ॐ पातु मे बाहुयुगलं च कर्मकारणम् । ॐ स्य ॐ पातु मे लिङ्गं षट्दलयुतम् । ॐ धी ॐ पातु मे नित्यं प्रकृति शब्दकारणम् । ॐ म ॐ पातु मे नित्यं नमो ब्रह्मस्वरूपिणीम् । ॐ हि ॐ पातु मे बुद्धिं परब्रह्ममयं सदा । ॐ धि ॐ पातु मे नित्यमहङ्कारं यथा तथा । ॐ यो ॐ पातु मे नित्यं जलं सर्वत्र सर्वदा । ॐ यो ॐ पातु मे नित्यं जलं सर्वत्र सर्वदा । ॐ नः ॐ पातु मे नित्यं तेजःपुञ्जो यथा तथा । ॐ प्र ॐ पातु मे नित्यमनिलं कायकारणम् । ॐ चो ॐ पातु मे नित्यमाकाशं शिवसन्निभम् । ॐ द ॐ पातु मे जिह्वां जपयज्ञस्य कारणम् । ॐ यात् ॐ पातु मे नित्यं शिवं ज्ञानमयं सदा । ॐ तत्त्वानि पातु मे नित्यं, गायत्री परदैवतम् । कृष्णं मे सततं पातु, ब्रह्माणि भूर्भुवः स्वरोम् ॥ ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् । ॐ जातवेदसे सुनवाम सोममाराती यतो निदहाति वेदाः । स नः पर्षदति दुर्गाणि विश्वा नावेवं सिन्धुं दुरितात्यग्निः । ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । ऊर्वारिकमिव बन्धनात् मृत्योर्मुक्षीय मामृतात् ॥ ॐ नमस्ते तुरीयाय सर्शिताय पदाय परो रजसेऽसावदों मा प्रापत ॥ ॥ इति श्री कवचं गायत्री सम्पूर्णा ॥