Ganesh Kavacha (विध्नविनाशक गणेश कवचम्‌)

विध्नविनाशक गणेश कवचम्‌ (Ganesh Kavacha) ॥ मुनि उवाचः ॥ ध्यायेत्‌ सिंहगतं विनायकममुदिग्बाहुमाधे युगे, तरेतायां तु मयुरवाहनममुंषडबाहुकं सिद्धिदम्‌॥१॥ द्वापरके तु गजाननं युगभुजं रक्तांग रागं विभु, तुये तु द्विभुजं सितांगरुचिरं सर्वार्थदं सर्वदा॥२॥ विनायकः शिखां पातु परमात्मा परात्परः, अति सुन्दरकायस्तु मस्तकं सुमहोत्कट:॥३॥ ललाटं कश्यप: पातु भ्रूयुगं तु म्रहोदरः, नयने भाल चंदरस्तु गजास्यस्त्वोष्ठपल्लवौ।।४॥ जिहां पातु गणाक्रीडश्चिबुक॑ गिरिजासुत:, वाचं विनायकः पातु दंतान्‌ रक्षतु दुर्मुख:॥५॥ श्रवणौ पाशुपाणिस्तु नासिकां चिंतितार्थदः, गणेशस्तु मुखं कंठं पातु देवो गणजञ्जयः।।६॥ स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः, हदयं गणनाथस्तु हेरंबो जठरं महान्‌॥७॥ धराधरः पातु पार्श्वो पृष्ठं विघ्नहरः शुभः, लिंगं गुह्यं सदा पातु वक्रतुंडो महाबलः॥८॥ मणक्रीडो जानु जंघे उरु मङ्गलमूर्तिमान्‌, एकदन्तो महाबुद्धिः पादौ गुल्फो सदावतु॥९॥ क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः अंगुलीएच नखान्पातु पदाहस्तोरिनाशनः॥१०॥ सर्वद्गणि मयूरेशो विश्वव्यापी सदावतु, अनुक्तमपि यत्स्थानं धूम्रकेतु: सदावतुः॥९९॥ आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु , प्राच्यां रक्षतु बुद्धिश आग्नेयां सिद्धिदायकः॥९२॥ दक्षिणस्यामुमापुत्रों नैऋत्यां तु गणेश्वरः, प्रतीच्यां विघ्नहर्ताऽव्याद्रायव्यां गजकर्णकः।।९३॥ कौेर्या निधिपः पायादीशान्यामीनन्दनः, दिवोऽव्यादेकदन्तस्तु रात्रौ संध्यासु विघ्नहत्‌।९४॥ राक्षसासुर वेताल ग्रह॒ भूत पिशाचत पाशाकुशधरः पातु रजः सत्वतमः स्मृती :॥१५॥ ज्ञानं धर्म च लक्ष्मीं च लज्जा कीर्ति तथा कुलम्‌, वपर्धनं च धान्यं च गृह दारान्मुतान्सखीन्‌।।१६॥ सर्वायुधधरः क्षेत्र मयूरेणोऽवतात्सदा, कपिलोऽजाविकं पातु गजाश्वान्‌ विकटोबतु॥९७॥ भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत्सुधी न भयं जायते तस्य यक्ष रक्षः पिशणाचतः॥१८॥ त्रिसन्ध्यं जपते यस्तु वज्रसार तनुरभवेत्‌, यात्रा काले पठेद्यस्तु निर्विघ्नेन फलं लभेत्‌॥९९॥ युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद ध्रुवम्‌, मारणोच्चाटनाकर्ष स्तम्भ मोहन कर्मणि॥२०॥ सप्तवारं जपेदेतहिनानामेक विंशतिम्‌, तत्फलमवाप्नोति साधको नात्र संशयः।॥।२९॥ एकविंशतिवारं च पठेत्तावदहिनानि यः, कारागृह गतं सद्यो राज्ञवध्यं च मोचयेत्‌॥२२॥ राजा दर्शन वेलायां पठेदेत॒त्रिवारतः, स राजानं वशं नीत्वा प्रकृतिञ्च सभां जयेत्‌॥२३॥ इदं गणेश कवचं कश्यपेनसमीरितम्‌, मुद्गलाय च तेनाथ माण्डव्याय महर्षये॥२४॥ मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम्‌, न देयं भक्ति हीनाय देयं श्रद्धावते शुभम्‌॥२५॥ अनेनास्य कृता रक्षा न बाधाऽस्य भवेत्क्वचित्‌, राक्षसा सुरवेताल दैत्य दानव सम्भवा॥२६॥ ॥ इति श्री गणेशपुराणे हिन्दी भाषा टीका सहित विध्नविनाशक गणेश कवचम्‌ सम्पूर्णम्‌ ॥