Devi Sukt (देवीसूक्त)

देवीसूक्त [ वाक्‌-सूक्त ] [भगवती पराम्बाके अर्चन-पूजनके साथ “देवीसूक्त” के पाठको विशेष महिमा है । ऋग्वेदके दशय मण्डलका १२५वाँ सूक्त 'वाकु-यूक्त” कहलाता हे । इसे ˆआत्मसूक्त ' भी कहते हैं। इसमें अम्भ्रणऋछषिको पुत्री वाक्‌ ब्रह्मसाक्षात्कारसे सम्पन होकर अपनी सर्वात्मिद्ृष्टिको अभिव्यक्त कर रही हैं। ब्रह्मविद्की वाणी ब्रह्मसे वादात्म्यापन्‍नन होकर अपने-आपको ही सर्वात्माके रूपमे वर्णन कर रही हैं। ये ब्रह्मस्वरूपा वाग्देवी ब्रह्मानुधवी जीवन्मुक्त महापुरुषकी ब्रह्ममयी प्रज्ञा ही हैं। इस यूक्तमें प्रतिपाद्य-प्रतिपादकका ऐकात्म्य-सम्बन्ध दर्शाया गया है। यह सूक्त सानुवाद यहाँ प्रस्तुत है- ] ॐ अहे रुद्रभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः । अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥ ९॥ अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम्‌। अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ॥ २॥ अहं राष्टी संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम्‌। तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भू्यविशयन्तीम्‌॥ ३ ॥ मया सो अनमत्ति यो विपश्यति यः प्राणिति य ई शृणोत्युक्तम्‌ । अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि ॥ ४॥ अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः। यं कामये तं तमुग्रं कृणोमि तं ब्रह्मणं तमृषिं तं सुमेधाम्‌॥ ५॥ अहं रुद्राय धनुरा तनोमि ब्रह्मद्धिषि शरवे हन्तवा उ। अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आ विवेश॥ ६॥ अहं सुवे पितरमस्य पूर्धन्‌ मम योनिरप्स्वन्तः समुद्रे । ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥ ७॥ अहमेव वात इव प्रवाम्यारभमाणा भुवनानि विश्वा। परो दिवा पर एना पृथिव्यैतावती महिना संबभूव ॥ ८ ॥