Shri Shashti Devi Stotram (श्री षष्ठी देवी स्तोत्रम्)

श्री षष्ठी देवी स्तोत्रम् (Shri Shashti Devi Stotram) ध्यानम् श्रीमन्मातरमंबिकां विधिमनोजातां सदाभीष्टदां स्कंदेष्टां च जगत्प्रसूं विजयदां सत्पुत्र सौभाग्यदाम् । सद्रत्नाभरणान्वितां सकरुणां शुभ्रां शुभां सुप्रभां षष्ठांशां प्रकृतेः परं भगवतीं श्रीदेवसेनां भजे ॥ 1 ॥ षष्ठांशां प्रकृतेः शुद्धां सुप्रतिष्ठां च सुव्रतां सुपुत्रदां च शुभदां दयारूपां जगत्प्रसूम् । श्वेतचंपकवर्णाभां रक्तभूषणभूषितां पवित्ररूपां परमं देवसेना परां भजे ॥ 2 ॥ स्तोत्रम् नमो देव्यै महादेव्यै सिद्ध्यै शांत्यै नमो नमः । शुभायै देवसेनायै षष्ठीदेव्यै नमो नमः ॥ 1 ॥ वरदायै पुत्रदायै धनदायै नमो नमः । सुखदायै मोक्षदायै षष्ठीदेव्यै नमो नमः ॥ 2 ॥ सृष्ट्यै षष्ठांशरूपायै सिद्धायै च नमो नमः । मायायै सिद्धयोगिन्यै षष्ठीदेव्यै नमो नमः ॥ 3 ॥ सारायै शारदायै च परादेव्यै नमो नमः । बालाधिष्टातृदेव्यै च षष्ठीदेव्यै नमो नमः ॥ 4 ॥ कल्याणदायै कल्याण्यै फलदायै च कर्मणाम् । प्रत्यक्षायै सर्वभक्तानां षष्ठीदेव्यै नमो नमः ॥ 5 ॥ पूज्यायै स्कंदकांतायै सर्वेषां सर्वकर्मसु । देवरक्षणकारिण्यै षष्ठीदेव्यै नमो नमः ॥ 6 ॥ शुद्धसत्त्वस्वरूपायै वंदितायै नृणां सदा । हिंसाक्रोधवर्जितायै षष्ठीदेव्यै नमो नमः ॥ 7 ॥ धनं देहि प्रियां देहि पुत्रं देहि सुरेश्वरि । मानं देहि जयं देहि द्विषो जहि महेश्वरि ॥ 8 ॥ धर्मं देहि यशो देहि षष्ठीदेवी नमो नमः । देहि भूमिं प्रजां देहि विद्यां देहि सुपूजिते । कल्याणं च जयं देहि षष्ठीदेव्यै नमो नमः ॥ 9 ॥ फलशृति इति देवीं च संस्तुत्य लभेत्पुत्रं प्रियव्रतम् । यशश्विनं च राजेंद्रं षष्ठीदेवि प्रसादतः ॥ 10 ॥ षष्ठीस्तोत्रमिदं ब्रह्मान् यः शृणोति तु वत्सरम् । अपुत्रो लभते पुत्रं वरं सुचिर जीवनम् ॥ 11 ॥ वर्षमेकं च या भक्त्या संस्तुत्येदं शृणोति च । सर्वपापाद्विनिर्मुक्ता महावंध्या प्रसूयते ॥ 12 ॥ वीरं पुत्रं च गुणिनं विद्यावंतं यशस्विनम् । सुचिरायुष्यवंतं च सूते देवि प्रसादतः ॥ 13 ॥ काकवंध्या च या नारी मृतवत्सा च या भवेत् । वर्षं शृत्वा लभेत्पुत्रं षष्ठीदेवि प्रसादतः ॥ 14 ॥ रोगयुक्ते च बाले च पितामाता शृणोति चेत् । मासेन मुच्यते रोगान् षष्ठीदेवि प्रसादतः ॥ 15 ॥ जय देवि जगन्मातः जगदानंदकारिणि । प्रसीद मम कल्याणि नमस्ते षष्ठीदेवते ॥ 16 ॥ इति श्री षष्ठीदेवि स्तोत्रम् ।