Bhadrakali Stuti (भद्रकालीस्तुतिः)

भद्रकालीस्तुतिः (Bhadrakali Stuti) ब्रह्मविष्णू ऊचतुः नमामि त्वां विश्वकर्जी परेशीं नित्यामाद्यां सत्यविज्ञानरूपाम् । वाचातीतां निर्गुणां चातिसूक्ष्मां ज्ञानातीतां शुद्धविज्ञानगम्याम् ॥ १ ॥ पूर्णां शुद्धां विश्वरूपां सुरूपां देवीं वन्द्यां विश्ववन्द्यामपि त्वाम् । सर्वान्तःस्थामुत्तमस्थानसंस्थामीडे कालीं विश्वसम्पालयित्रीम् ॥ २ ॥ मायातीतां मायिनीं वापि मायां भीमां श्यामां भीमनेत्रां सुरेशीम् । विद्यां सिद्धां सर्वभूताशयस्था- मीडे कालीं विश्वसंहारकर्त्रम् ॥ ३ ॥ नो ते रूपं वेत्ति शीलं न धाम नो वा ध्यानं नापि मन्त्रं महेशि। सत्तारूपे त्वां प्रपद्ये शरण्ये विश्वाराध्ये सर्वलोकैकहेतुम् ॥ ४ ॥ द्यौस्ते शीर्ष नाभिदेशो नभश्च चक्षूषि ते चन्द्रसूर्यानलास्ते । उन्मेषास्ते सुप्रबोधो दिवा च रात्रिर्मातश्चक्षुषोस्ते निमेषम् ॥ ५ ॥ वाक्यं देवा भूमिरेषा नितम्बं पादौ गुल्फं जानुजङ्घस्त्वधस्ते । प्रीतिर्धर्मोऽधर्मकार्य हि कोपः सृष्टिर्बोधः संहृतिस्ते तु निद्रा ॥ ६ ॥ अग्निजिह्वा ब्राह्मणास्ते मुखाब्जं संध्ये द्वे ते भ्रूयुगं विश्वमूर्तिः । श्वासो वायुर्बाहवो लोकपालाः क्रीडा सृष्टिः संस्थितिः संहृतिस्ते ॥ ७ ॥ एवंभूतां देवि विश्वात्मिकां त्वां कालीं वन्दे ब्रह्मविद्यास्वरूपाम् । मातः पूर्णे दुर्गेऽपारे ब्रह्मविज्ञानगम्ये साररूपे प्रसीद ॥ ८ ॥ ॥ इति श्रीमहाभागवते महापुराणे ब्रह्मविष्णुकृता भद्रकालीस्तुतिः सम्पूर्णा ॥