Shiv Dhyaan Mantra (शिव ध्यान मंत्र)

शिव ध्यान मंत्र (Shiv Dhyaan Mantra) ॥ शिव ध्यान मंत्र ॥ ॐ डिं डिं डिंकत डिम्ब डिम्ब डमरु, पाणौ सदा यस्य वै। फुं फुं फुंकत सर्पजाल हृदयं, घं घं च घण्टा रवम् ॥ वं वं वंकत वम्ब वम्ब वहनं, कारुण्य पुण्यात् परम् ॥ भं भं भंकत भम्ब भम्ब नयनं, ध्यायेत् शिवम् शंकरम् ॥ यावत् तोय धरा धरा धर धरा, धारा धरा भूधरा ॥ यावत् चारु सुचारु चारू चमरं, चामीकरं चामरं ॥ यावत् रावण राम राम रमणं, रामायणे श्रूयताम् ॥ तावत् भोग विभोग भोगमतुलम् यो गायते नित्यसः ॥ यस्याग्रे द्राट द्राट द्रुट दुट ममलं, टंट टंट टंटटम् ॥ तैलं तैलं तु तैलं खुखु खुखु खुखुमं, खंख खंख सखंखम्॥ डंस डंस डुडंस डुहि चकितं, भूपकं भूय नालम् ॥ ध्यायस्ते विप्रगाहे सवसति सवलः पातु वः चंद्रचूडः ॥ गात्रं भस्मसितं सितं च हसितं हस्ते कपालं सितम् ॥ खद्वांग च सितं सितश्च भृषभः, कर्णेसिते कुण्डले । गंगाफनेसिता जटापशु पतेश्चनद्रः सितो मूर्धनि । सोऽयं सर्वसितो ददातु विभवं, पापक्षयं सर्वदा ॥ ॥ इति शिव ध्यानम् ॥