Tripura Bhairavi Kavacha (त्रिपुरभैरवी कवचम्)

॥त्रिपुरभैरवी कवचम्॥ (Tripura Bhairavi Kavacha) श्रीपार्वत्युवाच देवदेव महादेव सर्वशास्त्रविशारद । कृपाङ्कुरु जगन्नाथ धर्मज्ञोऽसि महामते ॥ भैरवी या पुरा प्रोक्ता विद्या त्रिपुरपूर्विका । तस्यास्तु कवचन्दिव्यं मह्यङ्कथय तत्त्वतः ॥ तस्यास्तु वचनं श्रुत्वा जगाद जगदीश्वरः । अद्भुतङ्कवचन्देव्या भैरव्या दिव्यरूपि वै ॥ ईश्वर उवाच कथयामि महाविद्याकवचं सर्वदुर्लभम् । श‍ृणुष्व त्वञ्च विधिना श्रुत्वा गोप्यन्तवापि तत् ॥ यस्याः प्रसादात्सकलं बिभर्मि भुवनत्रयम् । यस्याः सर्वं समुत्पन्नयस्यामद्यापि तिष्ठति ॥ माता पिता जगद्धन्या जगद्ब्रह्मस्वरूपिणी । सिद्धिदात्री च सिद्धास्स्यादसिद्धा दुष्टजन्तुषु ॥ सर्वभूतहितकरी सर्वभूतस्वरूपिणी । ककारी पातु मान्देवी कामिनी कामदायिनी ॥ एकारी पातु मान्देवी मूलाधारस्वरूपिणी । इकारी पातु मान्देवी भूरि सर्वसुखप्रदा ॥ लकारी पातु मान्देवी इन्द्राणी वरवल्लभा । ह्रीङ्कारी पातु मान्देवी सर्वदा शम्भुसुन्दरी ॥ एतैर्वर्णैर्महामाया शम्भवी पातु मस्तकम् । ककारे पातु मान्देवी शर्वाणी हरगेहिनी ॥ मकारे पातु मान्देवी सर्वपापप्रणाशिनी । ककारे पातु मान्देवी कामरूपधरा सदा ॥ ककारे पातु मान्देवी शम्बरारिप्रिया सदा । पकारी पातु मान्देवी धराधरणिरूपधृक् ॥ ह्रीङ्कारी पातु मान्देवी आकारार्द्धशरीरिणी । एतैर्वर्णैर्महामाया कामराहुप्रियाऽवतु ॥ मकारः पातु मान्देवी सावित्री सर्वदायिनी । ककारः पातु सर्वत्र कलाम्बरस्वरूपिणी ॥ लकारः पातु मान्देवी लक्ष्मीः सर्वसुलक्षणा । ह्रीं पातु मान्तु सर्वत्र देवी त्रिभुवनेश्वरी ॥ एतैर्वर्णैर्महामाया पातु शक्तिस्वरूपिणी । वाग्भवं मस्तकमम्पातु वदनङ्कामराजिका ॥ शक्तिस्वरूपिणी पातु हृदययन्त्रसिद्धिदा । सुन्दरी सर्वदा पातु सुन्दरी परिरक्षति ॥ रक्तवर्णा सदा पातु सुन्दरी सर्वदायिनी । नानालङ्कारसंयुक्ता सुन्दरी पातु सर्वदा ॥ सर्वाङ्गसुन्दरी पातु सर्वत्र शिवदायिनी । जगदाह्लादजननी शम्भुरूपा च मां सदा ॥ सर्वमन्त्रमयी पातु सर्वसौभाग्यदायिनी । सर्वलक्ष्मीमयी देवी परमानन्ददायिनी ॥ पातु मां सर्वदा देवी नानाशङ्खनिधिः शिवा । पातु पद्मनिधिर्देवी सर्वदा शिवदायिनी ॥ दक्षिणामूर्तिर्माम्पातु ऋषिः सर्वत्र मस्तके । पङ्क्तिश्छन्दः स्वरूपा तु मुखे पातु सुरेश्वरी ॥ गन्धाष्टकात्मिका पातु हृदयं शङ्करी सदा । सर्वसंमोहिनी पातु पातु सङ्क्षोभिणी सदा ॥ सर्वसिद्धिप्रदा पातु सर्वाकर्षणकारिणी । क्षोभिणी सर्वदा पातु वशिनी सर्वदावतु ॥ आकर्षिणी सदा पातु सं मोहिनी सदावतु । रतिर्देवी सदा पातु भगाङ्गा सर्वदावतु ॥ महेश्वरी सदा पातु कौमारी सर्वदावतु । सर्वाह्लादनकारी माम्पातु सर्ववशङ्करी ॥ क्षेमङ्करी सदा पातु सर्वाङ्गसुन्दरी तथा । सर्वाङ्गयुवतिः सर्वं सर्वसौभाग्यदायिनी ॥ वाग्देवी सर्वदा पातु वाणिनी सर्वदावतु । वशिनी सर्वदा पातु महासिद्धिप्रदा सदा ॥ सर्वविद्राविणी पातु गणनाथः सदावतु । दुर्गा देवी सदा पातु बटुकः सर्वदावतु ॥ क्षेत्रपालः सदा पातु पातु चावरिशान्तिका । अनन्तः सर्वदा पातु वराहः सर्वदावतु ॥ पृथिवी सर्वदा पातु स्वर्णसिम्हासनन्तथा । रक्तामृतञ्च सततम्पातु मां सर्वकालतः ॥ सुरार्णवः सदा पातु कल्पवृक्षः सदावतु । श्वेतच्छत्रं सदा पातु रक्तदीपः सदावतु ॥ नन्दनोद्यानं सततम्पातु मां सर्वसिद्धये । दिक्पालाः सर्वदा पान्तु द्वन्द्वौघाः सकलास्तथा ॥ वाहनानि सदा पान्तु अस्त्राणि पान्तु सर्वदा । शस्त्राणि सर्वदा पान्तु योगिन्यः पान्तु सर्वदा ॥ सिद्धाः पान्तु सदा देवी सर्वसिद्धिप्रदावतु । सर्वाङ्गसुन्दरी देवी सर्वदावतु मान्तथा ॥ आनन्दरूपिणी देवी चित्स्वरूपा चिदात्मिका । सर्वदा सुन्दरी पातु सुन्दरी भवसुन्दरी ॥ पृथग्देवालये घोरे सङ्कटे दुर्गमे गिरौ । अरण्ये प्रान्तरे वापि पातु मां सुन्दरी सदा ॥ इदङ्कवचमित्युक्तं मन्त्रोद्धारश्च पार्वति । यः पठेत्प्रयतो भूत्वा त्रिसन्ध्यन्नियतः शुचिः ॥ तस्य सर्वार्थसिद्धिः स्याद्यद्यन्मनसि वर्तते । गोरोचनाकुङ्कुमेन रक्तचन्दनकेन वा ॥ स्वयम्भूकुसुमैः शुक्लैर्भूमिपुत्रे शनौ सुरे । श्मशाने प्रान्तरे वापि शून्यागारे शिवालये ॥ स्वशक्त्या गुरुणा यन्त्रम्पूजयित्वा कुमारिकाः । तन्मनुम्पूजयित्वा च गुरुपङ्क्तिन्तथैव च ॥ देव्यै बलिन्निवेद्याथ नरमार्जारसूकरैः । नकुलैर्महिषैर्मेषैः पूजयित्वा विधानतः ॥ धृत्वा सुवर्णमध्यस्तङ्कण्ठे वा दक्षिणे भुजे । सुतिथौ शुभनक्षत्रे सूर्यस्योदयने तथा ॥ धारयित्वा च कवचं सर्वसिद्धिलभेन्नरः । कवचस्य च माहात्म्यन्नाहवर्षशतैरपि ॥ शक्नोमि तु महेशानि वक्तुन्तस्य फलन्तु यत् । न दुर्भिक्षफलन्तत्र न चापि पीडनन्तथा ॥ सर्वविघ्नप्रशमनं सर्वव्याधिविनाशनम् ॥ सर्वरक्षाकरञ्जन्तोश्चतुर्वर्गफलप्रदम् । यत्र कुत्र न वक्तव्यन्न दातव्यङ्कदाचन ॥ मन्त्रम्प्राप्य विधानेन पूजयेत्सततं सुधीः । तत्रापि दुर्लभं मन्ये कवचन्देवरूपिणम् ॥ गुरोः प्रसादमासाद्य विद्याम्प्राप्य सुगोपिताम् । तत्रापि कवचन्दिव्यन्दुर्लभम्भुवनत्रये ॥ श्लोकवा स्तवमेकवा यः पठेत्प्रयतः शुचिः । तस्य सर्वार्थसिद्धिः स्याच्छङ्करेण प्रभाषितम् ॥ गुरुर्द्देवो हरः साक्षात्पत्नी तस्य च पार्वती । अभेदेन यजेद्यस्तु तस्य सिद्धिरदूरतः ॥ इति श्रीरुद्रयामले भैरवभैरवीसंआदे श्रीभैरवीकवचं सम्पूर्णम् ॥