Shri Mahakali Stotram (श्री महाकाली स्तोत्रं)

श्री महाकाली स्तोत्रं (Shri Mahakali Stotram) ध्यानम् शवारूढां महाभीमां घोरदंष्ट्रां वरप्रदां हास्ययुक्तां त्रिणेत्रांच कपाल कर्त्रिका कराम् । मुक्तकेशीं ललज्जिह्वां पिबंतीं रुधिरं मुहुः चतुर्बाहुयुतां देवीं वराभयकरां स्मरेत् ॥ शवारूढां महाभीमां घोरदंष्ट्रां हसन्मुखीं चतुर्भुजां खड्गमुंडवराभयकरां शिवाम् । मुंडमालाधरां देवीं ललज्जिह्वां दिगंबरां एवं संचिंतयेत्कालीं श्मशनालयवासिनीम् ॥ स्तोत्रम् विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् । निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभाम् ॥ 1 ॥ त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका । सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ॥ 2 ॥ अर्थमात्रास्थिता नित्या यानुच्चार्या विशेषतः । त्वमेव संध्या सावित्री त्वं देवी जननी परा ॥ 3 ॥ त्वयैतद्धार्यते विश्वं त्वयैतद्सृज्यते जगत् । त्वयैतत्पाल्यते देवि त्वमत्स्यंते च सर्वदा ॥ 4 ॥ विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने । तथा संहृतिरूपांते जगतोऽस्य जगन्मये ॥ 5 ॥ महाविद्या महामाया महामेधा महास्मृतिः । महामोहा च भवती महादेवी महेश्वरी ॥ 6 ॥ प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी । कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा ॥ 7 ॥ त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा । लज्जा पुष्टिस्तथा तुष्टिस्त्वं शांतिः क्षांतिरेव च ॥ 8 ॥ खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा । शंखिनी चापिनी बाणभुशुंडीपरिघायुधा ॥ 9 ॥ सौम्या सौम्यतराशेषा सौम्येभ्यस्त्वतिसुंदरी । परापराणां परमा त्वमेव परमेश्वरी ॥ 10 ॥ यच्च किंचित् क्वचिद्वस्तु सदसद्वाखिलात्मिके । तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा ॥ 11 ॥ यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् । सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ॥ 12 ॥ विष्णुः शरीरग्रहणमहमीशान एव च । कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् ॥ 13 ॥ सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता । मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ॥ 14 ॥ प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु । बोधश्च क्रियतामस्य हंतुमेतौ महासुरौ ॥ 15 ॥ इति श्री महाकाली स्तोत्रम् ।