Devi Mahatmyam Kilak Stotram (देवी माहात्म्यं कीलक स्तोत्रम्)

देवी माहात्म्यं कीलक स्तोत्रम् (Devi Mahatmyam Kilak Stotram) अस्य श्री कीलक स्तोत्र महा मंत्रस्य । शिव ऋषिः । अनुष्टुप् छंदः । महासरस्वती देवता । मंत्रोदित देव्यो बीजम् । नवार्णो मंत्रशक्ति।श्री सप्त शती मंत्र स्तत्वं स्री जगदंबा प्रीत्यर्थे सप्तशती पाठांगत्वएन जपे विनियोगः । ॐ नमश्चंडिकायै मार्कंडेय उवाच ॐ विशुद्ध ज्ञानदेहाय त्रिवेदी दिव्यचक्षुषे । श्रेयः प्राप्ति निमित्ताय नमः सोमार्थ धारिणे ॥1॥ सर्वमेत द्विजानीयान्मंत्राणापि कीलकम् । सोऽपि क्षेममवाप्नोति सततं जाप्य तत्परः ॥2॥ सिद्ध्यंतुच्चाटनादीनि कर्माणि सकलान्यपि । एतेन स्तुवतां देवीं स्तोत्रवृंदेन भक्तितः ॥3॥ न मंत्रो नौषधं तस्य न किंचि दपि विध्यते । विना जाप्यं न सिद्ध्येत्तु सर्व मुच्चाटनादिकम् ॥4॥ समग्राण्यपि सेत्स्यंति लोकशज्ञ्का मिमां हरः । कृत्वा निमंत्रयामास सर्व मेव मिदं शुभम् ॥5॥ स्तोत्रंवै चंडिकायास्तु तच्च गुह्यं चकार सः । समाप्नोति सपुण्येन तां यथावन्निमंत्रणां ॥6॥ सोपिऽक्षेम मवाप्नोति सर्व मेव न संशयः । कृष्णायां वा चतुर्दश्यां अष्टम्यां वा समाहितः॥6॥ ददाति प्रतिगृह्णाति नान्य थैषा प्रसीदति । इत्थं रूपेण कीलेन महादेवेन कीलितम्। ॥8॥ यो निष्कीलां विधायैनां चंडीं जपति नित्य शः । स सिद्धः स गणः सोऽथ गंधर्वो जायते ध्रुवम् ॥9॥ न चैवा पाटवं तस्य भयं क्वापि न जायते । नाप मृत्यु वशं याति मृतेच मोक्षमाप्नुयात्॥10॥ ज्ञात्वाप्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति । ततो ज्ञात्वैव संपूर्नं इदं प्रारभ्यते बुधैः ॥11॥ सौभाग्यादिच यत्किंचिद् दृश्यते ललनाजने । तत्सर्वं तत्प्रसादेन तेन जप्यमिदं शुभं ॥12॥ शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे संपत्तिरुच्चकैः। भवत्येव समग्रापि ततः प्रारभ्यमेवतत् ॥13॥ ऐश्वर्यं तत्प्रसादेन सौभाग्यारोग्यमेवचः । शत्रुहानिः परो मोक्षः स्तूयते सान किं जनै ॥14॥ चण्दिकां हृदयेनापि यः स्मरेत् सततं नरः । हृद्यं काममवाप्नोति हृदि देवी सदा वसेत् ॥15॥ अग्रतोऽमुं महादेव कृतं कीलकवारणम् । निष्कीलंच तथा कृत्वा पठितव्यं समाहितैः ॥16॥ ॥ इति श्री भगवती कीलक स्तोत्रं समाप्तम् ॥