Shri Durga Nakshatra Malika Stuti (श्री दुर्गा नक्षत्र मालिका स्तुति)

श्री दुर्गा नक्षत्र मालिका स्तुति (Shri Durga Nakshatra Malika Stuti) विराटनगरं रम्यं गच्छमानो युधिष्ठिरः । अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥ 1 ॥ यशोदागर्भसंभूतां नारायणवरप्रियाम् । नंदगोपकुलेजातां मंगल्यां कुलवर्धनीम् ॥ 2 ॥ कंसविद्रावणकरीं असुराणां क्षयंकरीम् । शिलातटविनिक्षिप्तां आकाशं प्रतिगामिनीम् ॥ 3 ॥ वासुदेवस्य भगिनीं दिव्यमाल्य विभूषिताम् । दिव्यांबरधरां देवीं खड्गखेटकधारिणीम् ॥ 4 ॥ भारावतरणे पुण्ये ये स्मरंति सदाशिवाम् । तान्वै तारयते पापात् पंकेगामिव दुर्बलाम् ॥ 5 ॥ स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः । आमंत्र्य दर्शनाकांक्षी राजा देवीं सहानुजः ॥ 6 ॥ नमोऽस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि । बालार्क सदृशाकारे पूर्णचंद्रनिभानने ॥ 7 ॥ चतुर्भुजे चतुर्वक्त्रे पीनश्रोणिपयोधरे । मयूरपिंछवलये केयूरांगदधारिणि ॥ 8 ॥ भासि देवि यदा पद्मा नारायणपरिग्रहः । स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि ॥ 9 ॥ कृष्णच्छविसमा कृष्णा संकर्षणसमानना । बिभ्रती विपुलौ बाहू शक्रध्वजसमुच्छ्रयौ ॥ 10 ॥ पात्री च पंकजी कंठी स्त्री विशुद्धा च या भुवि । पाशं धनुर्महाचक्रं विविधान्यायुधानि च ॥ 11 ॥ कुंडलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता । चंद्रविस्पार्धिना देवि मुखेन त्वं विराजसे ॥ 12 ॥ मुकुटेन विचित्रेण केशबंधेन शोभिना । भुजंगाऽभोगवासेन श्रोणिसूत्रेण राजता ॥ 13 ॥ भ्राजसे चावबद्धेन भोगेनेवेह मंदरः । ध्वजेन शिखिपिंछानां उच्छ्रितेन विराजसे ॥ 14 ॥ कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया । तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ॥ 15 ॥ त्रैलोक्य रक्षणार्थाय महिषासुरनाशिनि । प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव ॥ 16 ॥ जया त्वं विजया चैव संग्रामे च जयप्रदा । ममाऽपि विजयं देहि वरदा त्वं च सांप्रतम् ॥ 17 ॥ विंध्ये चैव नगश्रेष्टे तव स्थानं हि शाश्वतम् । कालि कालि महाकालि सीधुमांस पशुप्रिये ॥ 18 ॥ कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणि । भारावतारे ये च त्वां संस्मरिष्यंति मानवाः ॥ 19 ॥ प्रणमंति च ये त्वां हि प्रभाते तु नरा भुवि । न तेषां दुर्लभं किंचित् पुत्रतो धनतोऽपि वा ॥ 20 ॥ दुर्गात्तारयसे दुर्गे तत्वं दुर्गा स्मृता जनैः । कांतारेष्ववपन्नानां मग्नानां च महार्णवे ॥ 21 ॥ (दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम) जलप्रतरणे चैव कांतारेष्वटवीषु च । ये स्मरंति महादेवीं न च सीदंति ते नराः ॥ 22 ॥ त्वं कीर्तिः श्रीर्धृतिः सिद्धिः ह्रीर्विद्या संततिर्मतिः । संध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कांतिः क्षमा दया ॥ 23 ॥ नृणां च बंधनं मोहं पुत्रनाशं धनक्षयम् । व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि ॥ 24 ॥ सोऽहं राज्यात्परिभ्रष्टः शरणं त्वां प्रपन्नवान् । प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि ॥ 25 ॥ त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः । शरणं भव मे दुर्गे शरण्ये भक्तवत्सले ॥ 26 ॥ एवं स्तुता हि सा देवी दर्शयामास पांडवम् । उपगम्य तु राजानमिदं वचनमब्रवीत् ॥ 27 ॥ शृणु राजन् महाबाहो मदीयं वचनं प्रभो । भविष्यत्यचिरादेव संग्रामे विजयस्तव ॥ 28 ॥ मम प्रसादान्निर्जित्य हत्वा कौरव वाहिनीम् । राज्यं निष्कंटकं कृत्वा भोक्ष्यसे मेदिनीं पुनः ॥ 29 ॥ भ्रातृभिः सहितो राजन् प्रीतिं प्राप्स्यसि पुष्कलाम् । मत्प्रसादाच्च ते सौख्यं आरोग्यं च भविष्यति ॥ 30 ॥ ये च संकीर्तयिष्यंति लोके विगतकल्मषाः । तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुस्सुतम् ॥ 31 ॥ प्रवासे नगरे चापि संग्रामे शत्रुसंकटे । अटव्यां दुर्गकांतारे सागरे गहने गिरौ ॥ 32 ॥ ये स्मरिष्यंति मां राजन् यथाहं भवता स्मृता । न तेषां दुर्लभं किंचिदस्मिन् लोके भविष्यति ॥ 33 ॥ य इदं परमस्तोत्रं भक्त्या शृणुयाद्वा पठेत वा । तस्य सर्वाणि कार्याणि सिध्धिं यास्यंति पांडवाः ॥ 34 ॥ मत्प्रसादाच्च वस्सर्वान् विराटनगरे स्थितान् । न प्रज्ञास्यंति कुरवः नरा वा तन्निवासिनः ॥ 35 ॥ इत्युक्त्वा वरदा देवी युधिष्ठिरमरिंदमम् । रक्षां कृत्वा च पांडूनां तत्रैवांतरधीयत ॥ 38 ॥