Ganesha Bhujanga Stotram (गणेश भुजंगम् स्तोत्रम्)

गणेश भुजंगम् स्तोत्रम् (Ganesha Bhujanga Stotram) रणत्क्षुद्रघंटानिनादाभिरामं चलत्तांडवोद्दंडवत्पद्मतालम् । लसत्तुंदिलांगोपरिव्यालहारं गणाधीशमीशानसूनुं तमीडे ॥ 1 ॥ ध्वनिध्वंसवीणालयोल्लासिवक्त्रं स्फुरच्छुंडदंडोल्लसद्बीजपूरम् । गलद्दर्पसौगंध्यलोलालिमालं गणाधीशमीशानसूनुं तमीडे ॥ 2 ॥ प्रकाशज्जपारक्तरत्नप्रसून- प्रवालप्रभातारुणज्योतिरेकम् । प्रलंबोदरं वक्रतुंडैकदंतं गणाधीशमीशानसूनुं तमीडे ॥ 3 ॥ विचित्रस्फुरद्रत्नमालाकिरीटं किरीटोल्लसच्चंद्ररेखाविभूषम् । विभूषैकभूषं भवध्वंसहेतुं गणाधीशमीशानसूनुं तमीडे ॥ 4 ॥ उदंचद्भुजावल्लरीदृश्यमूलो- च्चलद्भ्रूलताविभ्रमभ्राजदक्षम् । मरुत्सुंदरीचामरैः सेव्यमानं गणाधीशमीशानसूनुं तमीडे ॥ 5 ॥ स्फुरन्निष्ठुरालोलपिंगाक्षितारं कृपाकोमलोदारलीलावतारम् । कलाबिंदुगं गीयते योगिवर्यै- र्गणाधीशमीशानसूनुं तमीडे ॥ 6 ॥ यमेकाक्षरं निर्मलं निर्विकल्पं गुणातीतमानंदमाकारशून्यम् । परं पारमोंकारमाम्नायगर्भं वदंति प्रगल्भं पुराणं तमीडे ॥ 7 ॥ चिदानंदसांद्राय शांताय तुभ्यं नमो विश्वकर्त्रे च हर्त्रे च तुभ्यम् । नमोऽनंतलीलाय कैवल्यभासे नमो विश्वबीज प्रसीदेशसूनो ॥ 8 ॥ इमं सुस्तवं प्रातरुत्थाय भक्त्या पठेद्यस्तु मर्त्यो लभेत्सर्वकामान् । गणेशप्रसादेन सिद्ध्यंति वाचो गणेशे विभौ दुर्लभं किं प्रसन्ने ॥ 9 ॥