Krimi Sanharak Suktam (क्रीमी संहारक सूक्तम्)

क्रीमी संहारक सूक्तम्" (यजुर्वेद) (Krimi Sanharak Suktam) अत्रिणा त्वा क्रिमे हन्मि। कण्वेन जमदग्निना। विश्वावसोर्ब्रह्मणा हतः। क्रिमीणाग्ं राजा। अप्येषाग् स्थपतिर्​हतः। अथो मा​ता-अथो पि​ता। अथो स्थूरा अथो क्षुद्राः। अथो कृष्णा अथो श्वे​ताः। अथो आशातिका हताः। श्वे​ताभिस्सह सर्वे हताः॥ आहरावद्य। शृतस्य हविषो यथा। तत्सत्यम्। यदमुं-यँमस्य जम्भयोः। आदधामि तथा हि तत्। खण्फण्म्रसि॥ ॐ शान्ति-श्शान्ति-श्शान्तिः।