Aikamatya Suktam (ऐकमत्य सूक्तम्)

ऐकमत्य सूक्तम् (Aikamatya Suktam) ॐ संसमिद्युवसे वृषन्नग्ने विश्वान्यर्य आ। इलस्पदे समिध्यसे स नो वसून्याभर॥ सङ्गच्छध्वं सं​वँदध्वं सं-वोँ मनांसि जानताम्। देवा भागं-यँथा पूर्वे सञ्जानाना उपासते॥ समानो मन्त्र-स्समिति-समानी समान-म्मनस्सह चित्तमेषाम्। समान-म्मन्त्रमभिमन्त्रये व-स्समानेन वो हविषा जुहोमि॥ समानी व आकूति-समाना हृदयानि वः। समानमस्तु वो मनो यथा व-स्सुसहासति॥ ॐ शान्ति-शान्ति-शान्तिः॥