Bhu Suktam (भू सूक्तम्)

भू सूक्तम् (Bhu Suktam) ॐ ओम्॥ ओ-म्भूमिर्भूम्ना द्यौर्वरिणा-ऽन्तरिक्ष-म्महित्वा। उपस्थे ते देव्यदिते-ऽग्निमन्नाद-मन्नाद्यायादधे॥ आ-ऽयङ्गौः पृश्ञिरक्रमी-दसनन्मा-तरम्पुनः। पितर-ञ्च प्रयन्थ्सुवः॥ त्रिग्ंशद्धाम विराजति वाक्पतङ्गाय शिश्रिये। प्रत्यस्य वहद्युभिः॥ अस्य प्राणादपानत्यन्तश्चरति रोचना। व्यख्यन्महिषस्सुवः॥ यत्त्वा क्रुद्धः परोवपमन्युना यदवर्त्या। सुकल्पमग्ने तत्तव पुनस्त्वोद्दीपयामसि॥ यत्ते मन्युपरोप्तस्य पृथिवीमनुदध्वसे। आदित्या विश्वे तद्देवा वसवश्च समाभरन्न्॥ मेदिनी देवी वसुन्धरा स्याद्वसुधा देवी वासवी। ब्रह्मवर्चसः पितृणां श्रोत्र-ञ्चक्षुर्मनः॥ देवी हिरण्यगर्भिणी देवी प्रसोदरी। सदने सत्यायने सीद। समुद्रवती सावित्री आहनो देवी मह्यङ्गी। महो धरणी महो-त्यतिष्ठत्॥ शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषणी इन्द्रपत्नी व्यापिनी सरसिज इह। वायुमती जलशयनी स्वयन्धाराजा सत्यन्तो परिमेदिनी सोपरिधत्तङ्गाय॥ विष्णुपत्नीम्महीन्देवीम्माधवीम्माधवप्रियाम्। लक्ष्मीम्प्रियसखीन्देवीन्नमाम्यच्युतवल्लभाम्॥ ओ-न्धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि। तन्नो धरा प्रचोदयात्। शृण्वन्ति श्रोणाममृतस्य गोपाम्पुण्यामस्याउपशृणोमि वाचम्। महीन्देवींविष्णुपत्नीममजूर्याम्प्रतीचीमेनाग्ं हविषा यजामः॥ त्रेधा विष्णुरुरुगायो विचक्रमे महीन्दिवम्पृथिवीमन्तरिक्षम्। तच्छ्रोणैत्रिशव इच्छमाना पुण्यग्ग् श्लोकंयँजमानाय कृण्वती॥ स्योनापृथिविभवानृक्षरानिवेशनी यच्छानश्शर्मसप्रथाः॥ अदितिर्देवा गन्धर्वा मनुष्याः पितरो सुरास्तेषाग्ं सर्व भूतानाम्माता मेदिनी महता मही। सावित्री गायत्री जगत्युर्वी पृथ्वी बहुला विश्वा भूताकतमाकायासा सत्येत्यमृतेति वसिष्ठः॥ इक्षुशालियवसस्यफलाढ्ये पारिजात तरुशोभितमूले। स्वर्ण रत्न मणि मण्टप मध्ये चिन्तयेथ्सकल लोकधरित्रीम्॥ श्यामांविचित्रान्नवरत्न भूषिताञ्चतुर्भुजान्तुङ्गपयोधरान्विताम्। इन्दीवराक्षीन्नवशालि मञ्जरीं शुकन्दधानां शरणम्भजामहे॥ सक्तुमिवतितउना पुनन्तो यत्र धीरा मनसा वाच मक्रत। अत्रासखास्सख्यानि जानते भद्रैषांलँक्ष्मीर्निहिताधिवाचि॥ ॐ शान्ति-शान्ति-शान्तिः॥