Shri Vaidyanath Ashtakam (श्री वैद्यनाथ अष्टकम)

|| श्री वैद्यनाथ अष्टकम || (Shri Vaidyanath Ashtakam) श्री राम सौमित्रिजटायुवेद षडाननादित्य कुजार्चिताय । श्रीनीलकण्ठाय दयामयाय श्री वैद्यनाथाय नमः शिवाय ॥ गङ्गाप्रवाहेन्दु जटाधराय त्रिलोचनाय स्मर कालहन्त्रे । समस्त देवैरभिपूजिताय श्री वैद्यनाथाय नमः शिवाय ॥ भक्तप्रियाय त्रिपुरान्तकाय पिनाकिने दुष्टहराय नित्यम् । प्रत्यक्षलीलाय मनुष्यलोके श्री वैद्यनाथाय नमः शिवाय ॥ प्रभूतवातादि समस्तरोग- प्रणाशकर्त्रे मुनिवन्दिताय । प्रभाकरेन्द्वग्निविलोचनाय श्री वैद्यनाथाय नमः शिवाय ॥ वाक्ष्रोत्रनेत्राङ्घ्रि विहीनजन्तोः वाक्ष्रोत्रनेत्राङ्घ्रि सुखप्रदाय । कुष्ठादिसर्वोन्नतरोगहन्त्रे श्री वैद्यनाथाय नमः शिवाय ॥ वेदान्तवेद्याय जगन्मयाय योगीश्वरध्येयपदाम्बुजाय । त्रिमूर्तिरूपाय सहस्रनाम्ने श्री वैद्यनाथाय नमः शिवाय ॥ स्वतीर्थमृद्भस्मभृताङ्गभाजां पिशाचदुःखार्तिभयापहाय । आत्मस्वरूपाय शरीरभाजां श्री वैद्यनाथाय नमः शिवाय ॥ श्रीनीलकण्ठाय वृषध्वजाय स्रक्गन्धभस्माद्यभिशोभिताय । सुपुत्रदारादि सुभाग्यदाय श्री वैद्यनाथाय नमः शिवाय ॥ || फलस्तुति || बालाम्बिकेश वैद्येश भवरोगहरेति च । जपेन्नामत्रयं नित्यं महारोगनिवारणम् ॥ | इति श्री वैद्यनाथाष्टकम सम्पूर्णं ।