Aditya Kavacha (आदित्य कवचम्)

आदित्य कवचम् (Aditya Kavacha) अस्य श्री आदित्यकवचस्तोत्रमहामन्त्रस्य अगस्त्यो भगवानृषिः अनुष्टुप्छन्दः आदित्यो देवता श्रीं बीजं णीं शक्तिः सूं कीलकं मम आदित्यप्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानं जपाकुसुमसङ्काशं द्विभुजं पद्महस्तकम् सिन्दूराम्बरमाल्यं च रक्तगन्धानुलेपनम् । माणिक्यरत्नखचित-सर्वाभरणभूषितम् सप्ताश्वरथवाहं तु मेरुं चैव प्रदक्षिणम् ॥ देवासुरवरैर्वन्द्यं घृणिभिः परिसेवितम् । ध्यायेत्पठेत्सुवर्णाभं सूर्यस्य कवचं मुदा ॥ कवचं घृणिः पातु शिरोदेशे सूर्यः पातु ललाटकम् । आदित्यो लोचने पातु श्रुती पातु दिवाकरः ॥ घ्राणं पातु सदा भानुः मुखं पातु सदारविः । जिह्वां पातु जगन्नेत्रः कण्ठं पातु विभावसुः ॥ स्कन्धौ ग्रहपतिः पातु भुजौ पातु प्रभाकरः । करावब्जकरः पातु हृदयं पातु नभोमणिः ॥ द्वादशात्मा कटिं पातु सविता पातु सक्थिनी । ऊरू पातु सुरश्रेष्टो जानुनी पातु भास्करः ॥ जङ्घे मे पातु मार्ताण्डो गुल्फौ पातु त्विषाम्पतिः । पादौ दिनमणिः पातु पातु मित्रोऽखिलं वपुः ॥ आदित्यकवचं पुण्यमभेद्यं वज्रसन्निभम् । सर्वरोगभयादिभ्यो मुच्यते नात्र संशयः ॥ संवत्सरमुपासित्वा साम्राज्यपदवीं लभेत् । अशेषरोगशान्त्यर्थं ध्यायेदादित्यमण्डलम् । आदित्य मण्डल स्तुतिः – अनेकरत्नसंयुक्तं स्वर्णमाणिक्यभूषणम् । कल्पवृक्षसमाकीर्णं कदम्बकुसुमप्रियम् ॥ सिन्दूरवर्णाय सुमण्डलाय सुवर्णरत्नाभरणाय तुभ्यम् । पद्मादिनेत्रे च सुपङ्कजाय ब्रह्मेन्द्र-नारायण-शङ्कराय ॥ संरक्तचूर्णं ससुवर्णतोयं सकुङ्कुमाभं सकुशं सपुष्पम् । प्रदत्तमादाय च हेमपात्रे प्रशस्तनादं भगवन् प्रसीद ॥ इति आदित्यकवचम् ।