Shri Surya Ashtakam (श्री सूर्य अष्टकम्) आदिदेव नमस्तुभ्यंप्रसीद मम भास्कर

श्री सूर्य अष्टकम् (Shri Surya Ashtakam) ॥ सूर्याष्टकम् ॥ आदिदेव नमस्तुभ्यंप्रसीद मम भास्कर। दिवाकर नमस्तुभ्यंप्रभाकर नमोऽस्तुते॥1॥ सप्ताश्वरथमारूढंप्रचण्डं कश्यपात्मजम्। श्वेतपद्मधरं देवं तंसूर्यं प्रणमाम्यहम्॥2॥ लोहितं रथमारूढंसर्वलोकपितामहम्। महापापहरं देवं तंसूर्यं प्रणमाम्यहम्॥3॥ त्रैगुण्यं च महाशूरंब्रह्माविष्णुमहेश्वरम्। महापापहरं देवं तंसूर्यं प्रणमाम्यहम्॥4॥ बृंहितं तेजःपुञ्जं चवायुमाकाशमेव च। प्रभुं च सर्वलोकानांतं सूर्यं प्रणमाम्यहम्॥5॥ बन्धूकपुष्पसङ्काशंहारकुण्डलभूषितम्। एकचक्रधरं देवंतं सूर्यं प्रणमाम्यहम्॥6॥ तं सूर्यं जगत्कर्तारंमहातेजःप्रदीपनम्। महापापहरं देवंतं सूर्यं प्रणमाम्यहम्॥7॥ तं सूर्यं जगतां नाथंज्ञानविज्ञानमोक्षदम्। महापापहरं देवंतं सूर्यं प्रणमाम्यहम्॥8॥ ॥ इति श्रीशिवप्रोक्तं सूर्याष्टकं सम्पूर्णम् ॥ Bhagwan Surya