Shri Ram Arti (श्रीराम आरती)

श्रीराम-वन्दना श्रीरामचन्द्र रघुपुद्व राजवर्य राजेन्द्र राम रघुनायक राघवेश। राजाधिराज रघुनन्दन रामचन्द्र दासोज्हमद्य भवत: शरणागतोउस्मि॥ भगवान्‌ श्रीराम कृत्वा शिरसि निदेशं पितुरंसे चापम्‌। कृतमखरक्षो हतवान्‌ कौशिकहत्तापम्‌ ॥ गत्वा तेनैव समं मिथिलाधीशसद: । शिवधनुषा सह भगन: शूरम्मन्यमदः ॥ १॥ जय जय रघुकुलभूषण भगवन्‌ दाशरथे। रमतां त्वयि चित्तमिदं शंकरगीतकथे॥ स्पृष्टा पदरजसा ते शैली मुनियोषा। साध्वीष्वाद्यं लेभे पदमपगतदोषा ॥ उपह्तबदरा शबरी जात्यातिजघन्या। दृष्टवा ते दपड्जमभवद् भुवि धन्या॥ २॥ कपिकुलजोडप्येको भुवि हनुमान्‌ सफलजनु: । सुधिया येन नियुक्ता तव कार्ये स्वतनु: ॥ तीर्णों मृत्यु: कृत्वा त्वां सुहदं प्रेष्ठम्‌। स्थाने प्राहुर्मुनयो यं सुधियां श्रेष्ठम्‌॥ ३॥ पारं लवणाम्भोधे: कपिसेनां नेतुम्‌। रचयामासिथ जलधे: पृष्ठेडद्भुतसेतुम्‌ ॥ दृष्टे यस्मिज्जन्तो: शमलं याति लयम्‌। पतिते देहे पश्यति नासौ यमनिलयम्‌ ॥ ४ ॥ पातकपर्वतवज्रं राघव तव नाम। श्रेय:सम्पत्तीनां पदकमलं धाम ॥ ध्यायन्त्यभ्नश्यामं त्वां शम्भुप्रमुखा: । केशवसाम्यं यान्ति न तव भजने विमुखा: ॥ ५॥