Shri Ram Aapaduddharak Stotram (श्री राम आपदुद्धारक स्तोत्रम्)

श्री राम आपदुद्धारक स्तोत्रम् (Shri Ram Aapaduddharak Stotram) आपदामपहर्तारं दातारं सर्वसंपदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ नमः कोदंडहस्ताय संधीकृतशराय च । दंडिताखिलदैत्याय रामायापन्निवारिणे ॥ 1 ॥ आपन्नजनरक्षैकदीक्षायामिततेजसे । नमोऽस्तु विष्णवे तुभ्यं रामायापन्निवारिणे ॥ 2 ॥ पदांभोजरजस्स्पर्शपवित्रमुनियोषिते । नमोऽस्तु सीतापतये रामायापन्निवारिणे ॥ 3 ॥ दानवेंद्रमहामत्तगजपंचास्यरूपिणे । नमोऽस्तु रघुनाथाय रामायापन्निवारिणे ॥ 4 ॥ महिजाकुचसंलग्नकुंकुमारुणवक्षसे । नमः कल्याणरूपाय रामायापन्निवारिणे ॥ 5 ॥ पद्मसंभव भूतेश मुनिसंस्तुतकीर्तये । नमो मार्तांडवंश्याय रामायापन्निवारिणे ॥ 6 ॥ हरत्यार्तिं च लोकानां यो वा मधुनिषूदनः । नमोऽस्तु हरये तुभ्यं रामायापन्निवारिणे ॥ 7 ॥ तापकारणसंसारगजसिंहस्वरूपिणे । नमो वेदांतवेद्याय रामायापन्निवारिणे ॥ 8 ॥ रंगत्तरंगजलधिगर्वहृच्छरधारिणे । नमः प्रतापरूपाय रामायापन्निवारिणे ॥ 9 ॥ दारोपहितचंद्रावतंसध्यातस्वमूर्तये । नमः सत्यस्वरूपाय रामायापन्निवारिणे ॥ 10 ॥ तारानायकसंकाशवदनाय महौजसे । नमोऽस्तु ताटकाहंत्रे रामायापन्निवारिणे ॥ 11 ॥ रम्यसानुलसच्चित्रकूटाश्रमविहारिणे । नमः सौमित्रिसेव्याय रामायापन्निवारिणे ॥ 12 ॥ सर्वदेवहितासक्त दशाननविनाशिने । नमोऽस्तु दुःखध्वंसाय रामायापन्निवारिणे ॥ 13 ॥ रत्नसानुनिवासैक वंद्यपादांबुजाय च । नमस्त्रैलोक्यनाथाय रामायापन्निवारिणे ॥ 14 ॥ संसारबंधमोक्षैकहेतुधामप्रकाशिने । नमः कलुषसंहर्त्रे रामायापन्निवारिणे ॥ 15 ॥ पवनाशुग संक्षिप्त मारीचादि सुरारये । नमो मखपरित्रात्रे रामायापन्निवारिणे ॥ 16 ॥ दांभिकेतरभक्तौघमहदानंददायिने । नमः कमलनेत्राय रामायापन्निवारिणे ॥ 17 ॥ लोकत्रयोद्वेगकर कुंभकर्णशिरश्छिदे । नमो नीरददेहाय रामायापन्निवारिणे ॥ 18 ॥ काकासुरैकनयनहरल्लीलास्त्रधारिणे । नमो भक्तैकवेद्याय रामायापन्निवारिणे ॥ 19 ॥ भिक्षुरूपसमाक्रांत बलिसर्वैकसंपदे । नमो वामनरूपाय रामायापन्निवारिणे ॥ 20 ॥ राजीवनेत्रसुस्पंद रुचिरांगसुरोचिषे । नमः कैवल्यनिधये रामायापन्निवारिणे ॥ 21 ॥ मंदमारुतसंवीत मंदारद्रुमवासिने । नमः पल्लवपादाय रामायापन्निवारिणे ॥ 22 ॥ श्रीकंठचापदलनधुरीणबलबाहवे । नमः सीतानुषक्ताय रामायापन्निवारिणे ॥ 23 ॥ राजराजसुहृद्योषार्चित मंगलमूर्तये । नम इक्ष्वाकुवंश्याय रामायापन्निवारिणे ॥ 24 ॥ मंजुलादर्शविप्रेक्षणोत्सुकैकविलासिने । नमः पालितभक्ताय रामायापन्निवारिणे ॥ 25 ॥ भूरिभूधर कोदंडमूर्ति ध्येयस्वरूपिणे । नमोऽस्तु तेजोनिधये रामायापन्निवारिणे ॥ 26 ॥ योगींद्रहृत्सरोजातमधुपाय महात्मने । नमो राजाधिराजाय रामायापन्निवारिणे ॥ 27 ॥ भूवराहस्वरूपाय नमो भूरिप्रदायिने । नमो हिरण्यगर्भाय रामायापन्निवारिणे ॥ 28 ॥ योषांजलिविनिर्मुक्त लाजांचितवपुष्मते । नमः सौंदर्यनिधये रामायापन्निवारिणे ॥ 29 ॥ नखकोटिविनिर्भिन्नदैत्याधिपतिवक्षसे । नमो नृसिंहरूपाय रामायापन्निवारिणे ॥ 30 ॥ मायामानुषदेहाय वेदोद्धरणहेतवे । नमोऽस्तु मत्स्यरूपाय रामायापन्निवारिणे ॥ 31 ॥ मितिशून्य महादिव्यमहिम्ने मानितात्मने । नमो ब्रह्मस्वरूपाय रामायापन्निवारिणे ॥ 32 ॥ अहंकारेतरजन स्वांतसौधविहारिणे । नमोऽस्तु चित्स्वरूपाय रामायापन्निवारिणे ॥ 33 ॥ सीतालक्ष्मणसंशोभिपार्श्वाय परमात्मने । नमः पट्टाभिषिक्ताय रामायापन्निवारिणे ॥ 34 ॥ अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ । आकर्णपूर्णधन्वानौ रक्षेतां रामलक्ष्मणौ ॥ 35 ॥ सन्नद्धः कवची खड्गी चापबाणधरो युवा । तिष्ठन्ममाग्रतो नित्यं रामः पातु सलक्ष्मणः ॥ 36 ॥ आपदामपहर्तारं दातारं सर्वसंपदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ फलश्रुति इमं स्तवं भगवतः पठेद्यः प्रीतमानसः । प्रभाते वा प्रदोषे वा रामस्य परमात्मनः ॥ 1 ॥ स तु तीर्त्वा भवांबोधिमापदस्सकलानपि । रामसायुज्यमाप्नोति देवदेवप्रसादतः ॥ 2 ॥ कारागृहादिबाधासु संप्राप्ते बहुसंकटे । आपन्निवारकस्तोत्रं पठेद्यस्तु यथाविधिः ॥ 3 ॥ संयोज्यानुष्टुभं मंत्रमनुश्लोकं स्मरन्विभुम् । सप्ताहात्सर्वबाधाभ्यो मुच्यते नात्र संशयः ॥ 4 ॥ द्वात्रिंशद्वारजपतः प्रत्यहं तु दृढव्रतः । वैशाखे भानुमालोक्य प्रत्यहं शतसंख्यया ॥ 5 ॥ धनवान् धनदप्रख्यस्स भवेन्नात्र संशयः । बहुनात्र किमुक्तेन यं यं कामयते नरः ॥ 6 ॥ तं तं काममवाप्नोति स्तोत्रेणानेन मानवः । यंत्रपूजाविधानेन जपहोमादितर्पणैः ॥ 7 ॥ यस्तु कुर्वीत सहसा सर्वान्कामानवाप्नुयात् । इह लोके सुखी भूत्वा परे मुक्तो भविष्यति ॥ 8 ॥