Vishnu Ji Mantra (विष्णु मंत्र)

1. श्री व्यंकटेश ध्यानम् (Shri Vaynktesh Dyanm): - श्रीवत्सं माणिककौस्तुभं च मुकुटं केयूरमुद्रांकितम्, बिभ्राणं वरदं चतुर्भुजधरं पितांबरोद्वासितम्, मेघश्यामतनु प्रसन्नवदनं फुल्लारविंदेक्षणम्, ध्यायेद्दयंकटनायकं हरिरमाधीशं सुरैर्वेदितम्, व्यंकटाद्रिसमं स्थान ब्रह्मांडे नास्ति किंचन, व्यंकटेशसमो देवो न भूतो न भविष्यति 2. नारायण मन्त्र (Narayan mantra): - ॐ नमो नारायणाय 3. विष्णु गायत्री (Vishnu Gayatri incantation): - ॐ नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् 4. बिष्णु वन्दना (Vishnu Vandana): - शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम्, विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम्, लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम्, वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् 5. विष्णु गायत्री मंत्र (Vishnu Gaytri Chant): - ॐ त्रिलोक्यमोहनाय विध्महे स्मराय धीमहि तन्नो विष्णो प्रचोदयात 6. चतुर्दश अक्षरे विष्णु मंत्र (Chaturdash Akshare Vasudev Mantra): - ॐ ह्रीं ह्रीं श्रीं श्रीं लक्ष्मी वासुदेवाय नमः 7. विष्णु मंत्र (Vishnu Spell): - ॐ नमो विष्णवे सुरपतये महाबलाय स्वाहा 8. नारायण मंत्र (Narayan Mantra): - नारायणं निराकारं नरवीरं नरोत्मं, नरसिहं नागनाथं च तं वन्दे नरकान्तकं